2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : ब्रेकडान्सिंग् विश्वयुवाचैम्पियनशिपः : चीनीयदलस्य बहवः सदस्याः शीर्ष १६ मध्ये उन्नताः
२०२४ तमे वर्षे विश्वयुवानां ब्रेकडांसिंग् प्रतियोगितायाः आरम्भः २८ तमे दिनाङ्के वुक्सी-नगरे प्रथमः प्रतियोगितादिवसः अभवत् ।
तस्मिन् दिने महिलापुरुषसमूहानां प्रारम्भिक-योग्यता-क्रीडाः एकस्मिन् एव समये आयोजनस्थले आयोजिताः, प्रत्येकस्मिन् समूहे शीर्ष-१६-स्थानानि निर्धारितानि च महिलानां क्वालिफाइंग्-परिक्रमे पेरिस्-ओलम्पिक-क्रीडायां भागं गृहीतवती जापानी-किशोरिका गुरिको-सुनामी, फ्रांस-देशस्य खिलाडी थिया डेम्बेले च शीर्षस्थानं प्राप्तवन्तौ जापानीदलेन शीर्ष १६ मध्ये ७ आसनानि प्राप्तानि । चीनीयदलस्य अपि उत्तमं प्रदर्शनं कृतम्, यत्र डिङ्ग जिंग्हुई, गुओ पु च सहितं षट् क्रीडकाः सफलतया उन्नतिं कृतवन्तः ।
पुरुषवर्गे युक्रेनदेशस्य खिलाडी मास्केन्को प्रथमस्थानं प्राप्तवान्, चीनदेशस्य किशोरः ली हौहुआ द्वितीयस्थानं प्राप्तवान् । चीनीदलस्य कुलम् १० जनाः शीर्ष १६ मध्ये शॉर्टलिस्ट् अभवन् ।
"अद्य अहं सुस्थितौ अनुभवामि।" ” इति ।
१४ वर्षीयः ली हौहुआ ७ वर्षाणि यावत् ब्रेक डान्सिंग् इत्यस्य अभ्यासं कुर्वन् अस्ति, तस्य प्रतियोगितायाः समृद्धः अनुभवः अस्ति सः २०२३ तमे वर्षे स्लोवाकिया-प्रकोपस्य आयोजनस्य युवासमूहे (१८ वर्षाणाम् अधः) चॅम्पियनशिपं प्राप्तवान् ।
समाचारानुसारम् अस्मिन् विश्वयुवाचैम्पियनशिपे ४२ देशेभ्यः क्षेत्रेभ्यः च २१५ खिलाडयः आकर्षिताः, परिणामाः च २०२६ तमस्य वर्षस्य डाकारयुवाओलम्पिकक्रीडायाः योग्यतायाः सम्बन्धिनो भविष्यन्ति
२९ तमे दिनाङ्के शीर्ष १६ पुरुषाः महिलाः च चतुर्णां समूहेषु विभक्ताः भविष्यन्ति, प्रत्येकस्मिन् समूहे शीर्षद्वयं क्वार्टर् फाइनलपर्यन्तं गमिष्यति, तदनन्तरं क्वार्टर् फाइनल, सेमीफाइनल्, फाइनल च गमिष्यति।
(सिन्हुआनेट्) २.