ओलम्पिकविजेता वाङ्ग लिपिङ्ग् इत्यनेन सह धावितुं २००० तः अधिकाः धावकाः ऑर्सन् इत्यनेन सह मिलितवन्तः
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, सितम्बर् २८.२०२४ तमस्य वर्षस्य बिम्बो ग्लोबल रन इत्यस्मिन् भागं ग्रहीतुं २८ दिनाङ्के बीजिंग ओलम्पिक वनपार्कस्य दक्षिणचतुष्कोणे २००० तः अधिकाः धावकाः एकत्रिताः आसन्। "बिम्बो ग्लोबल रन" इति विश्वे अन्तर्राष्ट्रीयबेकिंगब्राण्ड् बिम्बो इत्यनेन आयोजितः बृहत्-परिमाणस्य धावन-कार्यक्रमः २०१६ तमे वर्षे "विश्वस्य नगरेषु एकस्मिन् दिने आयोजितानां सर्वाधिकं १० किलोमीटर्-दौडस्य" गिनीज-विश्व-अभिलेखः स्थापितः " २०१६ तमे वर्षे । . आरम्भात् आरभ्य विश्वस्य ३४ तः अधिकेषु देशेषु अयं आयोजनः आयोजितः अस्ति, यत्र १५०,००० तः अधिकाः धावकाः आकर्षयन्ति ।
चित्रे आयोजनस्थलम् अस्ति। आयोजकेन प्रदत्तं छायाचित्रम्
अस्य आयोजनस्य विषयः अस्ति "एकत्र धावन्तु, सौन्दर्यं साझां कुर्वन्तु" इति न केवलं सौन्दर्यं साझां कर्तुं प्रेम्णः समर्पणस्य च अवसरः अस्ति चीनदेशस्य दानसंस्थाभ्यः बिम्बो रोटिकायाः २ स्लाइस् दानं कुर्वन्तु। अस्मिन् आयोजने स्थले द्विसहस्राधिकधावकानां संयुक्तप्रयत्नेन सञ्चिताः २९,८४६ रोटिकायाः स्लाइस् आवश्यकतावशात् जनानां कृते वितरिताः भविष्यन्ति।
भयंकरस्पर्धायाः अनन्तरं अन्ततः शा युचाओ महोदयः, सुश्री आन् यापिङ्गः च "२०२४ बिम्बो ग्लोबल रन" बीजिंग स्टेशनस्य १० कि.मी अस्मिन् कार्यक्रमे भागं गृहीत्वा अतीव प्रसन्नः अस्मि।" अन्तर्राष्ट्रीयप्रभावयुक्ते कार्यक्रमे भागं ग्रहीतुं, दानकार्यस्य च एकस्मिन् समये सहायतां कर्तुं च अतीव सार्थकम् अस्ति। आशासे अधिकाः जनाः अस्मिन् आकर्षककार्यक्रमे सम्मिलिताः भविष्यन्ति।”
चित्रे रेखां मारयित्वा क्रीडकाः दौडं समाप्तं कुर्वन्ति इति दृश्यते । आयोजकेन प्रदत्तं छायाचित्रम्
तदतिरिक्तं ३ कि.मी.पर्यन्तं पारिवारिकमनोहरधावनकार्यक्रमे बहवः परिवाराः अपि सम्पूर्णपरिवारे भागं गृहीतवन्तः, व्यायामस्य समये परस्परं भावनां गभीरं कृत्वा मातापितृबालस्य उष्णं सुखदं च समयं आनन्दितवन्तः। अन्ते ३ कि.मी.परिवारसमूहविजेतृत्वं झाओ योङ्गजी, झाओ हुआरुइ च इति पारिवारिकसमूहेन प्राप्तम् ।
२००० तमे वर्षे सिड्नी-ओलम्पिकक्रीडायां महिलानां २० किलोमीटर्-दौड-पदयात्रा-विजेता वाङ्ग-लिपिङ्ग्-महोदया अपि तस्मिन् स्थले स्पर्धां कर्तुं स्वभावनाः साझां कृतवती यत् "एतावन्तः सहधावकैः सह धावितुं शक्नुवन् अहं अधुना एकः नास्मि । अहं आशासे मम सहभागितायाः माध्यमेन अहं अधिकान् परिवारान् विशेषतः बालकान् प्रेरयितुं शक्नोमि, सर्वेषां व्यायामाभ्यासानां संवर्धनं कर्तुं शक्नोमि, व्यायामस्य मजां च आनन्दयितुं शक्नोमि” इति ।