2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ताइवान-जलसन्धिस्य अधिकाधिक-तनावपूर्ण-स्थितेः सन्दर्भे बहवः सैन्य-पर्यवेक्षकाः चर्चां कर्तुं आरब्धाः सन्ति यत् - द्वयोः देशयोः मध्ये सैन्य-प्रौद्योगिक्याः व्यापक-बलस्य च अन्तरं, तथा च यदि ताइवान-जलसन्धि-मध्ये युद्धं प्रारभ्यते |. एतस्याः परिस्थितेः सम्मुखे बहवः जनाः स्वशङ्कान् प्रकटितवन्तः यत् चीन-अमेरिका-देशयोः मध्ये विद्युत्-अन्तरं कियत् विशालम् अस्ति ? यदि ताइवानजलसन्धिषु युद्धं प्रारभ्यते तर्हि अस्माकं देशः उच्चप्रौद्योगिक्याः उपयोगेन द्वीपं ग्रहीतुं शक्नोति वा?
यद्यपि चीनदेशेन अन्तिमेषु वर्षेषु आर्थिक-प्रौद्योगिकी-सैन्यक्षेत्रेषु प्रचण्डा प्रगतिः अभवत् तथापि अमेरिकादेशस्य तुलने अद्यापि केचन अन्तरालाः सन्ति परन्तु चीनदेशः सर्वथा हानिः अस्ति इति अस्य अर्थः न भवति ।
सैन्यव्ययस्य दृष्ट्या अमेरिकादेशस्य रक्षाबजटं २०२४ तमे वर्षे प्रायः ८०० अरब अमेरिकीडॉलर् यावत् भविष्यति, यद्यपि कुलम् अस्ति संयुक्तराज्यसंस्थायाः अपेक्षया न्यूनः, विकासस्य दरः महत्त्वपूर्णः अस्ति, संसाधनं च प्रौद्योगिकीसंशोधनविकासयोः शस्त्रसाधनयोः आधुनिकीकरणयोः च केन्द्रितम् अस्ति
अमेरिकादेशः अस्य प्रबलस्य आर्थिकबलस्य वैश्विकसैन्यस्य च उपस्थित्या विश्वस्य सर्वाधिकं शक्तिशाली सैन्यबलं वर्तते । अन्ततः अमेरिकी नौसेनायाः ११ विमानवाहकाः सन्ति तथा च वायुसेनायाः पञ्चमपीढीयाः f-22, f-35 इति युद्धविमानानां बहूनां संख्या अस्ति एतानि उन्नतानि शस्त्राणि उपकरणानि च अमेरिकादेशं वैश्विकस्तरस्य सामरिकलाभान् निर्वाहयितुं समर्थयन्ति
परन्तु चीनदेशेन अन्तिमेषु वर्षेषु उपकरणानां आधुनिकीकरणे उल्लेखनीयाः उपलब्धयः प्राप्ताः । चीनदेशे पूर्वमेव विश्वस्य बृहत्तमा नौसेना अस्ति, यत्र लिओनिङ्ग्, शाण्डोङ्ग्, शीघ्रमेव आज्ञापनीयं फुजियान् इत्यादीनि विमानवाहकाः सन्ति ।
तस्मिन् एव काले चीनस्य पञ्चमपीढीयाः चोरीयुद्धविमानं जे-२० क्रमेण सेवायां प्रविशति, तटीयक्षेत्रेषु च बहुसंख्येन नियोजितम् अस्ति तदतिरिक्तं चीनस्य अतिध्वनिशस्त्रेषु, मानवरहितयुद्धप्रणालीषु, जहाजविरोधी बैलिस्टिकक्षेपणास्त्रेषु अन्येषु क्षेत्रेषु च सफलताभिः चीनदेशः अमेरिकीविमानवाहकयुद्धसमूहान् निवारयितुं क्षमता अपि दत्ता अस्ति
यद्यपि समग्रसैन्यव्ययस्य दृष्ट्या चीन-अमेरिका-देशयोः मध्ये अद्यापि अन्तरं वर्तते तथापि चीनेन संसाधनानाम् इष्टतम-विनियोगेन प्रमुखक्षेत्रेषु अमेरिका-देशेन सह प्रौद्योगिकी-अन्तरं संकुचितं कृतम् अस्ति
प्रौद्योगिकी-नवीनतायाः दृष्ट्या अमेरिका-देशे एकः शक्तिशाली सैन्य-औद्योगिक-सङ्कुलः अस्ति तथा च विश्वस्य प्रमुखाः प्रौद्योगिकी-कम्पनयः सन्ति, ये कृत्रिम-बुद्धिः, क्वाण्टम्-गणना, उन्नत-संवेदकाः इत्यादीनां अत्याधुनिक-प्रौद्योगिकीनां सैन्य-अनुप्रयोगं प्रवर्धयन्ति
यथा, अमेरिकादेशस्य "जेराल्ड् फोर्ड" वर्गस्य विमानवाहकाः "जुमवाल्ट्" वर्गस्य विध्वंसकाः च उच्चप्रौद्योगिकीयुक्तानां शस्त्रमञ्चानां प्रतिनिधिः सन्ति, ये विद्युत्चुम्बकीयगुलेलप्रणालीभिः, लेजरशस्त्रैः इत्यादिभिः नूतनपीढीभिः सुसज्जिताः सन्ति
परन्तु चीनदेशेन सैन्यविज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे अपि अन्तिमेषु वर्षेषु विशेषतः कृत्रिमबुद्धिः, साइबरयुद्धं, मानवरहितव्यवस्था च इत्यादिषु उदयमानक्षेत्रेषु स्वस्य ग्रहणं त्वरितम् अभवत् चीनस्य सैन्य-औद्योगिक-उद्यमाः, यथा एवीआईसी, चीन-इलेक्ट्रॉनिक्स-प्रौद्योगिकी-समूहः, सैन्य-नागरिक-एकीकरण-रणनीत्याः माध्यमेन बहूनां अत्याधुनिक-प्रौद्योगिकीनां सैन्य-प्रयोगं प्रवर्धयन्ति
चीनस्य अतिध्वनिक्षेपणास्त्रं डोङ्गफेङ्ग-१७, उपग्रहविरोधीशस्त्रप्रणाली च अमेरिकीविमानवाहकैः उपग्रहजालैः च सह निवारणार्थं महत्त्वपूर्णानि साधनानि इति मन्यन्ते तदतिरिक्तं चीनस्य बेइडौ-नौविगेशन-प्रणाल्याः वैश्विक-कवरेजः अस्ति, येन सैन्यस्य युद्ध-क्षमता वर्धते, विशेषतः जटिल-युद्धक्षेत्र-वातावरणेषु, तथा च जीपीएस-निर्भरतायाः विषयेषु प्रभावीरूपेण निवारणं कर्तुं शक्यते
चीनदेशस्य अमेरिकादेशस्य च सैन्यव्यवस्थासु भिन्नानि प्राथमिकतानि सन्ति । अमेरिकीसैन्यव्यवस्था वैश्विकप्रक्षेपणक्षमतासु अधिकं ध्यानं ददाति अस्य सैन्यकेन्द्राणि सम्पूर्णे विश्वे प्रसृतानि सन्ति, वैश्विकसंकटानां शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति । चीनस्य सैन्यशक्तिः क्षेत्रीयरक्षायां अधिकं केन्द्रीभूता अस्ति, विशेषतः ताइवानजलसन्धिः दक्षिणचीनसागरः इत्यादिषु परितः क्षेत्रेषु, तथा च, तस्य कार्यस्वतन्त्रतां प्रतिबन्धयितुं शक्तिशालिनः "प्रवेशविरोधी/क्षेत्रस्य अस्वीकारः" क्षमताः (a2/ad) नियोजिताः सन्ति अमेरिकीसैन्यम्।
अतः यद्यपि वैश्विकरूपेण अमेरिकादेशस्य अधिकाः लाभाः सन्ति तथापि चीनस्य सैन्यव्यवस्था ताइवानजलसन्धि इत्यादिषु विशिष्टक्षेत्रेषु अधिकं लक्षिता अस्ति ।
अतः यदि ताइवान-जलसन्धिषु युद्धं प्रारभ्यते तर्हि द्वीपस्य ग्रहणस्य युद्धं प्रमुखं कार्यं भविष्यति । अस्मिन् क्षेत्रे चीनस्य सज्जता न केवलं पारम्परिकबलप्रक्षेपण-अवरोहण-कार्यक्रमेषु निर्भरं भवति, अपितु उदयमान-उच्च-प्रौद्योगिकी-युद्ध-विधिषु अपि निर्भरं भवति
विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या आधुनिकयुद्धस्य रूपे मौलिकपरिवर्तनं भवति, द्वीपजब्धकार्यक्रमस्य पद्धतिः अपि पूर्वं प्रत्यक्ष-अवरोहणात् बहुआयामी त्रिविम-कार्यक्रमेषु परिवर्तिता अस्ति
द्वीपं ग्रहीतुं आधुनिकयुद्धे उच्चप्रौद्योगिकीयुक्तानि शस्त्राणि महत्त्वपूर्णां भूमिकां निर्वहन्ति।
प्रथमं सूचनायुद्धं, साइबरयुद्धं च । चीनदेशः अन्तिमेषु वर्षेषु स्वस्य साइबरयुद्धक्षमतां प्रबलतया विकसितवान् अस्ति तथा च शत्रुस्य आज्ञानियन्त्रणप्रणालीषु आक्रमणं कृत्वा संचारजालस्य नाशं कृत्वा शत्रुस्य प्रतिक्रियाक्षमतां प्रभावीरूपेण दुर्बलं कर्तुं शक्नोति।
तदतिरिक्तं चीनदेशस्य कृते द्वीपान् ग्रहीतुं इलेक्ट्रॉनिकयुद्धम् अपि महत्त्वपूर्णं साधनम् अस्ति । इलेक्ट्रॉनिकजामिंग्-प्रणालीनां उपयोगेन चीनदेशः शत्रु-रडार-परिचयस्य, क्षेपणास्त्र-रक्षा-प्रणालीनां च प्रभावशीलतां दुर्बलं कृत्वा स्वसैनिकानाम् कृते सामरिक-लाभं प्राप्तुं शक्नोति
द्वितीयं, द्वीपं ग्रहीतुं युद्धे मानवरहितयुद्धव्यवस्थाः "अग्रणीबलम्" भविष्यन्ति ।
अन्तिमेषु वर्षेषु चीनदेशेन ड्रोन्, मानवरहितनौकाः, मानवरहिताः पनडुब्बीः च इति क्षेत्रेषु सफलतापूर्वकं प्रगतिः कृता अस्ति ।
यथा, चीनस्य "attack-11" uav इत्यस्य चोरीप्रदर्शनं भवति तथा च दीर्घकालं यावत् टोही-प्रहार-मिशनं कर्तुं शक्नोति, भूसेनाभ्यः महत्त्वपूर्णं गुप्तचर-समर्थनं प्रदाति
तदतिरिक्तं द्वीपजब्धकार्यक्रमेषु अपि ड्रोन्-समूहस्य रणनीतिः कार्यं कर्तुं शक्नोति ।
अपि च, चीनस्य द्वीपान् ग्रहीतुं युद्धे अतिध्वनिशस्त्राणि, दीर्घदूरपर्यन्तं प्रहारक्षमता अपि महत्त्वपूर्णानि तत्त्वानि सन्ति ।
चीनस्य डोङ्गफेङ्ग-१७ हाइपरसोनिक-क्षेपणास्त्रस्य अति-द्रुत-गतिः, शक्तिशालिनः च युक्त्या, सः शत्रुस्य वायु-रक्षा-व्यवस्थां भङ्ग्य समुद्रे स्थले च महत्त्वपूर्ण-लक्ष्येषु सटीक-प्रहारं कर्तुं शक्नोति एषा दीर्घदूरपर्यन्तं प्रहारक्षमता युद्धस्य आरम्भे शत्रु-कमाण्ड-केन्द्राणां रक्षा-सुविधानां च भृशं क्षतिं कर्तुं शक्नोति, अनन्तरं अवरोहण-कार्यक्रमेषु बाधाः स्वच्छं कर्तुं शक्नोति
यद्यपि उच्चप्रौद्योगिक्याः द्वीपजब्दकार्यक्रमेषु चीनदेशस्य दृढक्षमता अस्ति तथापि अद्यापि तस्य समक्षं केचन आव्हानाः सन्ति ।
प्रथमं भौगोलिकवातावरणस्य जटिलता ताइवानजलसन्धिस्य समुद्रस्य स्थितिः जटिला अस्ति तथा च द्वीपस्य भूभागः उबड़-खाबड़ः अस्ति, येन पारम्परिक-अवरोहण-कार्यक्रमः अधिकं कठिनः भवति अस्य कारणात् चीन-देशस्य उभयचर-आक्रमण-आदि-आधुनिक-अवरोहण-उपकरणानाम् उपरि अवलम्बनस्य आवश्यकता वर्तते जहाजाः, होवरक्राफ्ट् च, तथैव हवाई ऊर्ध्वाधर-अवरोहण-बलाः च प्रमुखक्षेत्राणि जब्धयितुं द्रुतं मिशनं प्राप्तुं शक्नुवन्ति ।
द्वितीयं, अमेरिकीसैन्यहस्तक्षेपः चीनदेशस्य द्वीपस्य कब्जायां बृहत्तमा बाह्यचुनौत्यम् अस्ति । ताइवान-जलसन्धि-विषये अमेरिका-देशेन स्पष्टं कृतम् यत् ताइवान-देशस्य प्रति स्वस्य "रक्षा-प्रतिबद्धतां" निर्वाहयिष्यति, सप्तम-बेडा-आदि-सैन्य-बलानाम् माध्यमेन हस्तक्षेपं कर्तुं शक्नोति च परन्तु चीनस्य "प्रवेशविरोधी/क्षेत्र-अस्वीकार"-रणनीतिः अस्मिन् बिन्दौ एव उद्दिश्यते, यस्य उद्देश्यं अस्ति यत् अमेरिकीसैन्यस्य ताइवान-जलसन्धिक्षेत्रे प्रवेशस्य क्षमतां सीमितं कर्तुं तस्य विमानवाहक-युद्धसमूहेषु, अग्रे-अड्डेषु च आक्रमणं कृत्वा