2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, पेरिस्, २८ सितम्बर् (रिपोर्टरः ताङ्ग जी, ज़िंग् जियान्कियाओ) फ्रांसस्य विदेशमन्त्री बैरो इत्यनेन २८ दिनाङ्के अपराह्णे लेबनानदेशस्य प्रधानमन्त्रिणा मिकाटी इत्यनेन सह दूरभाषेण उक्तं यत् फ्रांस् इजरायल् इत्यनेन लेबनानदेशे आक्रमणानि तत्क्षणं स्थगयितुं आह्वानं कृतम्।
फ्रांसदेशस्य विदेशमन्त्रालयेन जारीकृतस्य प्रेसविज्ञप्त्यानुसारं बैरो इत्यनेन आह्वानकाले उक्तं यत् लेबनानदेशे अद्यतनविकासानां विषये फ्रान्सदेशः अत्यन्तं चिन्तितः अस्ति, इजरायलदेशं लेबनानदेशे आक्रमणानि तत्क्षणमेव स्थगयितुं आह्वयति, नागरिकानां विरुद्धं यत्किमपि अन्धविवेकीकार्यं भवति तस्य निन्दां करोति। लेबनानदेशे कस्यापि स्थलसञ्चारस्य विरोधं फ्रान्स्-देशः करोति ।
बैरो इत्यनेन उक्तं यत् फ्रान्सदेशः सम्बन्धितपक्षेभ्यः आह्वानं करोति यत् ते एतादृशानि कार्याणि न कुर्वन्तु येन अधिका अस्थिरता क्षेत्रीयसङ्घर्षाः च भवितुम् अर्हन्ति। लेबनानदेशे इजरायले च नागरिकानां सुरक्षायाः गारण्टी अवश्यं भवितुमर्हति इति फ्रान्सदेशः मन्यते । फ्रान्सदेशः लेबनानसर्वकारेण सह अस्मिन् क्षेत्रे भागिनैः सह सम्पर्कं कुर्वन् अस्ति यत् द्वन्द्वस्य अधिकं व्याप्तिः न भवेत् ।
अस्मिन् मासे १७ दिनाङ्के लेबनानदेशे पेजर्-इत्यस्य बम-प्रहारात् परं हिज्बुल-इजरायल-योः मध्ये द्वन्द्वः सहसा वर्धितः अस्ति । इजरायलसेना हिजबुल-सङ्घस्य वरिष्ठनेतृषु केन्द्रीकृत्य लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु बहुधा लक्षित-आक्रमणानि कृतवती अस्ति लेबनानदेशस्य हिजबुल-सङ्घः २८ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् तस्य नेता नस्रुल्लाहः २७ दिनाङ्के बेरुत-नगरस्य दक्षिण-उपनगरेषु इजरायल-वायु-आक्रमणेन मृतः इति पुष्टिं कृतवान् (उपरि)