समाचारं

comprehensive news |.अन्तर्राष्ट्रीयसमुदायः लेबनानदेशस्य विरुद्धं इजरायलस्य सैन्यकार्याणां निन्दां करोति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् २८.सिन्हुआ न्यूज एजेन्सी इत्यस्य विदेशीय संवाददातृणां व्यापकाः समाचाराः : विगतदिनेषु इजरायल्-देशेन लेबनान-देशस्य दक्षिण-उपनगरेषु हिंसक-वायु-प्रहाराः कृताः, येन हिजबुल-सङ्घस्य महासचिवः नस्रल्लाहः मारितः, तथा च... अन्तर्राष्ट्रीय समुदाय। इरान्, इराक्, तुर्किए, रूस इत्यादयः देशाः लेबनानदेशस्य विरुद्धं इजरायलस्य सैन्यकार्याणां निन्दां कृतवन्तः।

ईरानीराष्ट्रपतिभवने २८ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् ईरानीराष्ट्रपतिः पेजेशिज्यान् हिजबुलस्य महासचिवस्य नसरुल्लाहस्य इत्यादीनां बलिदानस्य विषये शोकं प्रकटितवान्। सः अवदत् यत् अन्तर्राष्ट्रीयसमुदायः "अस्य आक्रमणस्य आदेशः न्यूयॉर्कतः आगतः" इति न विस्मरति, अमेरिकनजनाः इजरायल्-देशेन सह सहभागितायाः परिहारं कर्तुं न शक्नुवन्ति इति । इराणस्य विदेशमन्त्रालयस्य प्रवक्ता अपि नस्रल्लाहस्य मृत्योः विषये शोकं प्रकटितवान्, तस्य प्रतिरोधमार्गस्य विस्तारः अपि भविष्यति इति च अवदत्।

इराकस्य प्रधानमन्त्रिणः मीडियाकार्यालयेन २८ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य नस्रुल्लाह-नगरे आक्रमणेन "सर्वलालरेखाः पारिताः, क्षेत्रीयस्थिरतायाः, विभिन्नेषु देशेषु जनानां सुरक्षायाः च अवहेलना कृता, लापरवाहीपूर्वकं स्थितिः च वर्धिता इति। इराक् पुनः अन्तर्राष्ट्रीयसमुदायं आह्वयति यत् इजरायलस्य गाजा-लेबनान-विरुद्धं आक्रमणं रोधयितुं निर्णायक-उपायान् स्वीकुर्यात्। इराकस्य प्रधानमन्त्री सूदानी इत्यनेन तस्मिन् एव दिने नस्रुल्लाहस्य कृते त्रयः दिवसाः राष्ट्रियशोकस्य घोषणा कृता।

तुर्कीदेशस्य राष्ट्रपतिः एर्दोगान् २८ दिनाङ्के सामाजिकमाध्यमेषु एकं वक्तव्यं प्रकाशितवान् यत्र इजरायलस्य लेबनानविरुद्धस्य “नरसंहारनीतेः” निन्दां कृतवान् । परन्तु वक्तव्ये नस्रल्लाहस्य उल्लेखः नासीत् । वक्तव्ये उक्तं यत् लेबनानदेशः लेबनानदेशः च इजरायलस्य "नरसंहारस्य, कब्जायाः, आक्रमणस्य च नीतयः" नूतनाः लक्ष्याः अभवन् । इजरायलस्य "बर्बर-आक्रमणानां" परिणामेण गतसप्ताहे बालकाः सहिताः बहवः लेबनानदेशिनः "नरसंहारः" अभवन् "अन्तःकरणयुक्तः कोऽपि एतत् नरसंहारं स्वीकुर्वितुं, क्षन्तुं, वैधतां वा दातुं न शक्नोति" इति एर्दोगान् विज्ञप्तौ शोकं प्रकटितवान् पीडितानां कृते ।