समाचारं

"विद्यालयः ढालयुक्ता रोटिकां वितरति", समस्या वस्तुतः का? |बीजिंग समाचार त्वरित समीक्षा

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲केचन अभिभावकाः अवदन् यत् कुन्शान्-नगरस्य एकस्मिन् विद्यालये छात्राणां कृते फफूंदीयुक्ता रोटिका वितरिता। सामाजिक मञ्च का चित्र/स्क्रीनशॉट
परिसरेषु खाद्यसुरक्षायाः विषयः किञ्चित्कालात् व्यापकं ध्यानं प्राप्नोति अस्याः पृष्ठभूमितः अद्यापि छात्राणां कृते ढालयुक्तानि रोटिकानि वितरन्ति विद्यालयाः सन्ति? बीजिंग न्यूज इत्यस्य अनुसारं जियांग्सू-प्रान्तस्य कुन्शान्-नगरस्य प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां अभिभावकाः 25 सितम्बर्-दिनाङ्के विद्यालयेन स्वबालानां कृते वितरितेषु भोजनेषु फफून्दयुक्ता रोटिका दृश्यन्ते इति ज्ञातम्।
अस्मिन् विषये कुन्शान् नगरपालिकाबाजारनिरीक्षणप्रशासनब्यूरो इत्यनेन अभिभावकानां कृते प्रेषितायाः प्रारम्भिकस्थितेः प्रतिवेदने पुष्टिः कृता यत् २५ सितम्बर् दिनाङ्के प्रायः १५:०० वादने एकेन मध्यविद्यालयेन वितरणप्रक्रियायाः कालखण्डे फफूंदीयुक्ता रोटिका ज्ञाता, तदनन्तरं अन्यैः विद्यालयैः अपि तथैव ज्ञातम् परिस्थितिः।
२७ सितम्बर् दिनाङ्के कुन्शान् नगरपालिकाशिक्षाब्यूरो इत्यस्य कर्मचारिणः अस्मिन् विषये बीजिंग न्यूज इत्यस्य संवाददात्रे प्रतिक्रियाम् अददात् यत् शिक्षाब्यूरो इत्यनेन घटनादिने हस्तक्षेपः कृतः, तत्र सम्बद्धः विद्यालयः यथाशीघ्रं भोजनस्य आपूर्तिं त्यक्तवान् इति विषयः अद्यापि अन्वेषणस्य निबन्धनस्य च अधीनः अस्ति मातापितरौ अनुवर्तनप्रगतेः व्यवस्थायाः च विषये सूचिताः भविष्यन्ति। कुन्शान् नगरपालिकाबाजारनिरीक्षणप्रशासनब्यूरो इत्यस्य कर्मचारिणः अवदन् यत् अन्वेषणं आरब्धम् अस्ति तथा च नगरेण विशेषकार्यसमूहः अपि स्थापितः, तस्य परिणामाः समये एव घोषिताः भविष्यन्ति।
विद्यालयैः छात्राणां कृते वितरितायाः रोटिकायाः ​​ढालः भवितुं कदापि तुच्छः विषयः नास्ति। यथा नेटिजनाः प्रश्नं कृतवन्तः यत् सर्वेषां चेकानां अभावे अपि किमर्थं ढालयुक्ता रोटिका परिसरे प्रवेशः भवति ? अस्मिन् उजागरितानां समस्यानां विषये पर्याप्तं ध्यानं दातव्यम् । किन्तु परिसरभोजनं सामान्यतया बृहत्प्रमाणेन प्रदत्तं भवति, तत्र बहवः छात्राः सम्मिलिताः भवन्ति । स्थानीयाधिकारिणः अपि प्रारम्भिकं अन्वेषणं कृत्वा एकादशाधिकविद्यालयेषु एषा स्थितिः अभवत् इति पुष्टिं कृतवन्तः, येन विषयस्य गम्भीरता दृश्यते।
अतः प्रासंगिकस्थानीयविभागैः उत्तरदायी मनोवृत्तिः स्वीकृता समस्यानां सावधानीपूर्वकं अन्वेषणं करणीयम् : अस्मिन् विद्यालयस्य भोजनस्य आपूर्तिशृङ्खलायां समस्या कः कडिः अस्ति? काः कम्पनयः अत्र सम्मिलिताः सन्ति ? किं निर्माता lizhong foods आसीत् यस्य उत्पादनस्य समये समस्या आसीत्, अथवा वितरण-एककं hongsheng company भोजनवितरणप्रक्रियायां निरीक्षणं कृतवती अस्माकं एकैकं ज्ञात्वा छात्रान्, अभिभावकान्, समाजं च व्याख्यानं दातुं आवश्यकम्।
ज्ञातव्यं यत् अत्र सम्बद्धः रोटिकानिर्माता ट्रेस् फूड् इत्यनेन अपि सूझोउ-नगरस्य अनेकेषु विद्यालयेषु भोजनं वितरितम् अस्ति बीजिंग-न्यूज-पत्रिकायाः ​​एकस्य संवाददातुः अनुसारं कम्पनीयाः उपरि खाद्यं, खाद्य-संयोजक-द्रव्याणि, खाद्य-सम्बद्धानि च उत्पादनं, संचालनं च इति आरोपः कृतः अस्ति उत्पादाः राज्येन निषिद्धाः।
एतदपि आवश्यकं यत् अस्याः घटनायाः अन्वेषणस्य निबन्धनस्य च समये परिसरस्य भोजनस्य आपूर्तिस्य स्रोतः सावधानीपूर्वकं परीक्षितव्यः यदि कापि समस्याः सन्ति तर्हि सम्बद्धानां यूनिट्-सम्बद्धानां कानून-विधानानाम् अनुसारं गम्भीरतापूर्वकं निवारणं करणीयम्, आपूर्तिकर्ता च भवितुमर्हति समये प्रतिस्थापितम्। तस्मिन् एव काले वयं आपूर्तिमानकानां निर्माणं प्रक्रियानिरीक्षणं च सुदृढं करिष्यामः, अधिककठिनं कुशलं च आपूर्तिशृङ्खलासमीक्षाप्रणालीं स्थापयिष्यामः, परिसरभोजनआपूर्तिशृङ्खलातः अयोग्यसप्लायरं च समाप्तं करिष्यामः।
वस्तुतः यदा विद्यालयस्य भोजनं परिसरम् आनयन्ति छात्राणां कृते वितरन्ति तदा न्यूनातिन्यूनं उत्पादन-आपूर्तिकर्तारः, वितरकाः, विद्यालयाः, शिक्षकाः च सन्ति ये सर्वेषु स्तरेषु तत् सम्पादयन्ति यदि प्रत्येकं पदं गम्भीरतापूर्वकं गृह्यते तर्हि फफूंदीयुक्ता रोटिका इत्यस्य हस्ते न प्रविशति छात्राः।
किञ्चित्पर्यन्तं एतत् वस्तुतः विद्यालयस्य खाद्यसुरक्षानिरीक्षणव्यवस्थायां सम्भाव्यदोषान् प्रतिबिम्बयति । अतः विद्यालयानां स्थानीयशिक्षाप्राधिकारिणां च सक्रियरूपेण हस्तक्षेपस्य आवश्यकता वर्तते, प्रासंगिकजागृतिषु, निबन्धने च सहकार्यं कुर्वन्तः, तेषां स्वकीयप्रबन्धनव्यवस्थासु अन्तरालस्य शीघ्रं जाँचः, पूर्तिः च करणीयम्।
परिसरस्य खाद्यसुरक्षा छात्राणां स्वास्थ्येन सुरक्षायाश्च प्रत्यक्षतया सम्बद्धा अस्ति, परिसरस्य खाद्यवितरणस्य पारदर्शिता सुनिश्चित्य अपि सम्यक् कर्तव्या। उद्यमानाम्, विद्यालयानां, शिक्षाप्राधिकारिणां च अतिरिक्तं अभिभावकानां समाजस्य च पर्यवेक्षणशक्तिं प्रवर्तयितुं निःसंदेहं विद्यालयस्य खाद्यसुरक्षासुनिश्चितीकरणस्य अनिवार्यः भागः अस्ति। विशेषतः मातापितरौ प्रक्रियाप्रबन्धने पूर्णतया संलग्नाः भवितुमर्हन्ति, तथा च प्रासंगिकसूचनाः मातापितृभ्यः समये एव प्रकटिताः इति सुनिश्चित्य नूतनानां प्रौद्योगिकीसाधनानाम् उपयोगः भवितुं शक्यते।
ढालयुक्ता रोटिका वस्तुतः परिसरे प्रविष्टा एतत् आपूर्तिकर्तानां वितरकाणां च प्रमादस्य कारणेन भवितुम् अर्हति, अथवा नियामकस्तरस्य लूपहोल् भवितुम् अर्हति । अस्य कृते स्थानीय-अनुवर्तन-अनुसन्धान-नियन्त्रण-प्रक्रियायाः समये सम्पूर्ण-शृङ्खलायाः कंघीकरणं, उत्तरदायित्वस्य स्पष्टीकरणं, परिणामान् समये एव सार्वजनिकं कर्तुं च आवश्यकम् अस्ति तत्सह, विद्यालयेभ्यः फफूंदीयुक्ता रोटिका यथार्थतया बहिः स्थापयितुं व्यावहारिकसुधारात्मकपरिहाराः, निवारकतन्त्राणि च आवश्यकानि सन्ति ।
सु शियी (मीडिया व्यक्ति) द्वारा लिखित
सम्पादक/हे रुई
प्रूफरीडिंग/लिउ जुन
प्रतिवेदन/प्रतिक्रिया