"मोती बालिका", तस्याः शरीरात् १२१ मोतीः पातिताः!
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव शेन्झेन् सीमाशुल्क औद्योगिकउत्पादनिरीक्षणप्रौद्योगिकीकेन्द्रेण फूटियनबन्दरे हुआङ्गगङ्ग सीमाशुल्कद्वारा जप्तस्य संदिग्धमोतीनां समूहस्य समुद्रजलसंवर्धितमोतीरूपेण पहिचानं कृतम्, यस्य कुलम् १२१ मोतीः ९६,८०० युआन् मूल्यस्य सन्ति
श्वेतवर्णीय-लघु-आस्तीन-नील-जीन्स-वस्त्रधारिणीयाः महिलायात्रीयाः निरीक्षणं हुआङ्गगङ्ग-सीमाशुल्क-अधिकारिभिः कृतम् यदा सा फुटियान्-बन्दरे यात्रा-निरीक्षण-मार्गेण देशे प्रविष्टवती अन्वेषणानन्तरं यात्रिकस्य वक्षःस्थलस्य उभयतः अन्तर्वस्त्रस्य अधः निगूढौ प्लास्टिकपुटौ प्राप्तौ । स्थले गणनायाः अनन्तरं कुलम् १२१ गोलियाः प्राप्ताः, येषां भारः ३९३.५१ ग्रामः आसीत् ।
सीमाशुल्कस्मरणम् : "चीनगणराज्यस्य सीमाशुल्कप्रशासनिकदण्डस्य कार्यान्वयनविषये नियमानाम्" अनुच्छेदस्य ७ अनुसारं, घोषणापत्राणि, मिथ्याघोषणानि वा अन्यसाधनं गोपयित्वा, वेषं कृत्वा, गोपयित्वा, मालस्य परिवहनं, वहनं, वा मेलद्वारा वा सीमाशुल्कनिरीक्षणं परिहरन्तु तथा राज्येन प्रवेशनिर्गमननिषिद्धानि वा प्रतिबन्धितानि वा वस्तूनि अथवा कानूनानुसारं करस्य अधीनाः मालस्य वा वस्तूनाम् प्रवेशनिर्गमनं तस्करी अस्ति तथा च कानूनीरूपेण उत्तरदायी भविष्यति।
सीमाशुल्कविमोचनात् पुनः प्रकाशितम्
स्रोतः - न्यूज नाइट फ्लाइट्