नवीनतमः आँकडा! शङ्घाई-नगरस्य स्थानीयराज्यस्वामित्वयुक्ताः उद्यमाः गतवर्षस्य परिचालन-आयस्य घोषणां कृतवन्तः
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शङ्घाई स्थानीय राज्यस्वामित्वयुक्ताः उद्यमाः
गतवर्षस्य परिचालन-आयः ३.०६ खरब-युआन् आसीत्
लाभः ३३.१% वर्धितः ।
२६ सितम्बर् दिनाङ्के आयोजिते १६ तमे नगरपालिके जनकाङ्ग्रेसस्य स्थायीसमित्याः १६ तमे सत्रे २०२३ तमे वर्षे शङ्घाई-उद्यमानां (वित्तीय-उद्यमान् विहाय) राज्यस्वामित्वस्य प्रबन्धनस्य विषये विशेषप्रतिवेदनं श्रुतम्
दत्तांशः दर्शयति,२०२३ तमे वर्षे शङ्घाई-नगरस्य स्थानीयराज्यस्वामित्वयुक्ताः उद्यमाः (नगरपालिकावित्तीय-उद्यमान् विहाय) ३.०६ खरब-युआन्-रूप्यकाणां परिचालन-आयः प्राप्तवन्तः, यत् पूर्ववर्षस्य अपेक्षया १.३% वृद्धिः अभवत्, कुललाभः १३८.२७५ अरब-युआन्-रूप्यकाणां वृद्धिः अभवत्२०२३ तमस्य वर्षस्य अन्ते शङ्घाईनगरे १५,४३७ स्थानीयराज्यस्वामित्वयुक्ताः उद्यमाः आसन्, यत् पूर्ववर्षस्य अन्ते ४६० इत्येव वृद्धिः अभवत्, कुलसम्पत्तयः ११.८० खरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ३.९% वृद्धिः अभवत् कुलदेयता ७.२० खरब युआन् आसीत्, पूर्ववर्षस्य अन्ते ३.३% वृद्धिः ।
नगरपालिकासर्वकारस्य उपमहासचिवः गु जुन् इत्यनेन उक्तं यत् २०२३ तमे वर्षे नगरपालिकदलसमितेः नगरसर्वकारस्य च सशक्तनेतृत्वेन शङ्घाईनगरस्य सरकारीस्वामित्वयुक्ताः राज्यस्वामित्वयुक्ताः च उद्यमाः सुधारं, विकासं च कर्तुं सर्वप्रयत्नाः करिष्यन्ति तथा दलनिर्माणकार्यं, तथा च नगरपालिकदलसमितेः नगरपालिकसर्वकारस्य च विविधकार्यं उत्तमरीत्या सम्पन्नं कृत्वा, नगरस्य आर्थिकसामाजिकविकासाय उत्तमं आधारं प्रदातुं सकारात्मकं योगदानं दत्तवान्।
विगतवर्षे राज्यस्वामित्वयुक्ता अर्थव्यवस्था पुनः प्राप्ता, उन्नतिः च अभवत्, तस्याः योगदानं निरन्तरं वर्धितम्, निवेशस्य स्थिरीकरणस्य, उपभोगस्य प्रवर्धनस्य च परिणामेषु परिणामः दृश्यते वर्षे पूर्णे उद्यमानाम् कुलनियतसम्पत्तिनिवेशः १९५.०४१ अरब युआन् आसीत्, यत् वर्षे वर्षे १३.७% वृद्धिः अभवत् । चतुर्ऋतु-उपभोग-प्रचार-क्रियाकलापैः विक्रय-आयः २०० अरब-युआन्-अधिकः अभवत् । विश्वस्तरीय उद्यमानाम् विरुद्धं बेन्चमार्किंग् इत्यस्य पालनम् कुर्वन्तु तथा च राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं गभीरतया प्रवर्तयन्तु। राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारार्थं शीर्षस्तरीयाः परिकल्पनाः क्रमेण प्रवर्तन्ते । राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन विश्वस्तरीयव्यावसायिकप्रमुखप्रदर्शनोद्यमानां निर्माणार्थं चतुर्णां कम्पनीनां चयनं कृतम्। सूचीकृतकम्पनीनां मूल्यप्रबन्धने निरन्तरं सुधारः भवति । राज्यस्वामित्वस्य सम्पत्तिनां विन्यासः संरचना च अनुकूलितं भवति स्म, निगमनवीनीकरणं परिवर्तनं च निरन्तरं त्वरितम् अभवत्, गैर-वित्तीयनिगमविज्ञानं प्रौद्योगिकी च निवेशः वर्षे वर्षे ३.३२% वर्धितः नवीनतामञ्चस्य निर्माणं व्यवस्थितरूपेण प्रगतिशीलं भवति, यत्र राष्ट्रियमुख्यप्रयोगशालानां पुनर्गठने त्रीणि कम्पनयः सक्रियरूपेण भागं गृह्णन्ति, तथा च चत्वारि कम्पनयः प्रमुखकम्पनीभिः विश्वविद्यालयैः च सह राष्ट्रियमुख्यप्रयोगशालानां निर्माणार्थं सहकार्यं कुर्वन्ति
प्रतिवेदने दर्शितं यत् यद्यपि शाङ्घाई-नगरेण अन्तिमेषु वर्षेषु राज्यस्वामित्वस्य सम्पत्तिषु, राज्यस्वामित्वयुक्तेषु उद्यमानाम् च सुधारे विकासे च केचन परिणामाः प्राप्ताः तथापि अद्यापि काश्चन समस्याः अभावाः च सन्ति यथा, उच्चगुणवत्तायुक्तविकासः अद्यापि उत्थान-अवस्था-पदे अस्ति, प्रौद्योगिकी-नवीनीकरणेन सह मेलनं कुर्वन्ति प्रणालीषु तन्त्रेषु च अधिकं सुधारस्य आवश्यकता वर्तते, जोखिम-निवारण-शमन-व्यवस्थायाः च सुधारस्य आवश्यकता वर्तते अग्रिमे चरणे वयं मुख्यरेखारूपेण राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं गभीरं सुधारयितुम् कार्याणि करिष्यामः, मूलकार्यं वर्धयितुं मूलप्रतिस्पर्धां वर्धयितुं च केन्द्रीभविष्यामः, परिणामान् प्राप्तुं राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य कार्यान्वयनस्य त्वरिततां करिष्यामः, राज्यस्वामित्वयुक्तानां सम्पत्तिविन्यासस्य अनुकूलनं संरचनात्मकसमायोजनं च त्वरयितुं, मूलप्रतिस्पर्धासु सुधारं कर्तुं प्रणालीनां तन्त्राणां च सुधारं त्वरयितुं, तथा च राज्यस्वामित्वयुक्तानां सम्पत्तिनिरीक्षणस्य स्तरं वर्धयितुं, राज्यस्वामित्वयुक्तानां उद्यमानाम् दलनिर्माणं त्वरयितुं, सर्वप्रयत्नः कृत्वा राज्यस्वामित्वयुक्तानि सम्पत्तिः, राज्यस्वामित्वयुक्तानि उद्यमाः च सशक्ताः, उत्तमाः, बृहत्तराणि च भवितुं प्रवर्धयन्ति, तथा च शङ्घाई-नगरस्य “पञ्चकेन्द्राणां” निर्माणे अधिकं योगदानं दातुं प्रयतन्ते
२०२३ तमे वर्षे शङ्घाईनगरे स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् सम्पत्तिः ११.८ खरब युआन् भविष्यति
ऋणं ७.२ खरबः
२६ सितम्बर् दिनाङ्के आयोजिते १६ तमे नगरीयजनकाङ्ग्रेसस्य स्थायीसमितेः १६ तमे सत्रे नगरीयजनकाङ्ग्रेसस्य स्थायीसमित्या "२०२३ तमे वर्षे शङ्घाईनगरे राज्यस्वामित्वयुक्तसम्पत्त्याः प्रबन्धनविषये व्यापकप्रतिवेदनस्य" समीक्षा कृता
प्रतिवेदने २०२३ तमे वर्षे नगरस्य चतुर्प्रकारस्य राज्यस्वामित्वस्य सम्पत्तिषु समग्रस्थितेः विषये प्रतिवेदनं कृतम् अस्ति ।२०२३ तमस्य वर्षस्य अन्ते शङ्घाई-नगरस्य स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् (वित्तीय-उद्यमान् विहाय) कुल-सम्पत्तयः ११.८ खरब-युआन्, कुल-देयता ७.२ खरब-युआन् च आसीत्शङ्घाई-नगरस्य वित्तीयराज्यस्वामित्वयुक्तानां उद्यमानाम् कुलसम्पत्तयः १७.५१ खरब युआन्, कुलदेयता च १५.८ खरब युआन् अस्ति । शङ्घाई-नगरस्य प्रशासनिकसंस्थानां कुलसम्पत्तिः १.४२ खरब युआन्, कुलदेयता च २९८.५९३ अरब युआन् अस्ति । नगरस्य भूमिसर्वक्षणनियन्त्रणक्षेत्रं प्रायः ८६१,८०० हेक्टेर् अस्ति । एकः ताम्रखानः आविष्कृतः, सिद्धः संसाधनः च अस्ति । वनसंसाधनानाम् कुलक्षेत्रं प्रायः १४२,६०० हेक्टेर् अस्ति । कुलम् आर्द्रभूमिक्षेत्रं ४५८,१०० हेक्टेर् अस्ति । कुलजलसम्पदः ४.१५ कोटि घनमीटर् अस्ति । समुद्रीयकार्यात्मकक्षेत्रीकरणव्याप्तिः १.०७५४ मिलियन हेक्टेर् क्षेत्रं व्याप्नोति । अत्र विविधप्रकाराः ११ प्रकृतिसंरक्षणस्थानानि सन्ति ।
प्रतिवेदने एतत् बोधितं यत् २०२४ तमे वर्षे राज्यस्वामित्वस्य सम्पत्तिप्रबन्धनं सुदृढं कर्तुं, समस्यानां, चुनौतीनां च मुखामुखी सामना कर्तुं, अधिकघटपरिमाणानां उपयोगं कर्तुं नगरीयजनकाङ्ग्रेसस्य स्थायीसमितेः पर्यवेक्षणमार्गदर्शनमतानि नगरं विवेकपूर्वकं कार्यान्वितं करिष्यति श्रेणीनुसारं समस्यानां सुधारणं प्रवर्धयितुं, विविधजोखिमान् चुनौतीं च निवारयितुं समाधानं च कर्तुं, तथा च विभिन्नराज्यस्वामित्वयुक्तानां सम्पत्तिप्रबन्धने महत्त्वपूर्णक्षेत्रेषु सुधारकार्यं प्रमुखलिङ्कानां च प्रवर्तनं निरन्तरं कर्तुं। उद्यमानाम् (वित्तीय-उद्यमान् विहाय) राज्यस्वामित्वस्य सम्पत्तिप्रबन्धनस्य दृष्ट्या राज्यस्वामित्वयुक्तानां उद्यमसुधारकार्यस्य कार्यान्वयनस्य अधिकं प्रवर्धनं, नूतनानां उत्पादकशक्तीनां संवर्धनार्थं परिवर्तनं उन्नयनं च त्वरितुं, कोरसुधारार्थं सुधारं पुनर्गठनं च प्रवर्धयितुं आवश्यकम् अस्ति प्रतिस्पर्धा, राज्यस्वामित्वयुक्तानां सम्पत्तिपर्यवेक्षणस्य स्तरं सुधारयितुम्, राज्यस्वामित्वयुक्तेषु उद्यमेषु दलनिर्माणं सुदृढं कर्तुं च . वित्तीय उद्यमानाम् राज्यस्वामित्वस्य सम्पत्तिप्रबन्धनस्य दृष्ट्या वित्तीय उद्यमानाम् उच्चगुणवत्तायुक्तविकासं अधिकं प्रवर्धयितुं, वास्तविक अर्थव्यवस्थायाः सेवां कर्तुं तेषां क्षमतायां सुधारं कर्तुं, जोखिमनिवारणं नियन्त्रणक्षमतां च वर्धयितुं, विकासस्य तथा च सुरक्षा। प्रशासनिकराज्यस्वामित्वयुक्तसंपत्तिप्रबन्धनस्य दृष्ट्या प्रणाल्याः कार्यान्वयनम् अधिकं गभीरं कर्तुं, सार्वजनिकगोदामसम्पत्त्याः पूर्णजीवनचक्रप्रबन्धनं पूर्णतया कार्यान्वितुं, एकीकृतबजटप्रबन्धनव्यवस्थायां सम्पत्तिप्रबन्धन उपतन्त्रस्य कार्यात्मकं अनुप्रयोगं गभीरं कर्तुं, तथा सम्पत्तिप्रबन्धनस्य बजटप्रबन्धनस्य च जैविकसंयोजनं प्रवर्धयितुं वित्तीयमूल्यांकनपर्यवेक्षणं सुदृढं कर्तुं प्रभावी संयम-प्रोत्साहन-तन्त्रं च निर्मातुं। राज्यस्वामित्वस्य प्राकृतिकसंसाधनसम्पत्त्याः प्रबन्धनस्य दृष्ट्या अस्माभिः कृषिभूमिसंरक्षणस्य पारिस्थितिकस्थानप्रबन्धनस्य च आवश्यकताः अधिकं गभीराः करणीयाः, प्रदूषणस्य विरुद्धं युद्धं निरन्तरं कर्तव्यम्, पारिस्थितिकपर्यावरणस्य गुणवत्तायां अधिकं सुधारः करणीयः, सुन्दरस्य शङ्घाई-नगरस्य निर्माणे च त्वरितता करणीयम् | .
jiefang daily तथा shangguan news इत्येतयोः मूललेखाः अनुमतिं विना पुनर्मुद्रणं सख्यं निषिद्धम् अस्ति।
लेखकः वांग हैयान्
wechat सम्पादकः : एकः टोङ्गः
प्रूफरीडिंगः मिस् पि