2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मानव-इतिहासस्य केषाञ्चन विचित्र-सैन्य-कार्यक्रमानाम् विषये वदन् द्वितीय-विश्वयुद्धकाले जापानी-सैन्यस्य अमेरिका-देशे गुब्बारे-बम-प्रहारः निश्चितरूपेण तेषु अन्यतमः अस्ति केवलं प्रायः ३०० जनाः लक्ष्यक्षेत्रं प्राप्तवन्तः ।
वस्तुतः आङ्ग्लाः आरम्भे गुब्बारे आक्रमणशस्त्ररूपेण विकसितुं न इच्छन्ति स्म यथा नगराणि सैन्यकेन्द्राणि च, शत्रुबम्बप्रहारकान् स्ववेगं न्यूनीकर्तुं बाध्यं कुर्वन्ति अथवा गुब्बारे केबलानि च परिहरितुं उच्चतरं आरोहणं कुर्वन्ति, तस्मात् लक्ष्यं मारयितुं परिस्थितयः सृज्यन्ते तथा च बमप्रहारस्य हानिः न्यूनीकरोति स्म
तस्मिन् समये स्वीडेन्देशः द्वितीयविश्वयुद्धे न सम्मिलितः आसीत्, १९४० तमे वर्षे एकस्मिन् दिने स्वीडिशजनाः रेडियोसूचनाः शृण्वन्ति स्म, यस्याः अन्वेषणं कृत्वा अन्वेषणानन्तरं ज्ञातं यत् एतत् ब्रिटिशविमानविरोधी गुब्बारे अस्ति यत् आकस्मिकतया तस्मात् अधिकं फूत्कृतम् वायुप्रवाहेन सहस्रकिलोमीटर् यावत् गतः, ततः परं राष्ट्रियप्रसारकस्य मुख्यः एंटीना अभवत्, परन्तु भेदः आसीत् यत् पीडितः एंटीनातः संचरणरेखायाः कृते परिवर्तितः
यदि एतादृशं किमपि भवति तर्हि स्वीडिश-सर्वकारेण अवश्यमेव तस्य समाधानार्थं ब्रिटिश-सर्वकारेण सह वार्तालापः कर्तव्यः भविष्यति । एतेषु दुर्घटनासु आङ्ग्लाः अवसरान् दृष्टवन्तः ते कदापि न चिन्तितवन्तः यत् सरलेन गुब्बारेण एतावत् क्षतिः भवितुम् अर्हति इति, अतः ते operation outward इति योजनां कर्तुं आरब्धवन्तः ।
अस्य कार्यस्य सावधानीपूर्वकं विचारः कृतः सर्वप्रथमं विविधदुर्घटनाभिः गुब्बारे विनाशकारी सिद्धा अभवत् द्वितीयं मौसमविज्ञानस्य दृष्ट्या ब्रिटेनदेशः विशेषस्थाने अस्ति, यत्र अधिकतया पश्चिमतः पूर्वपर्यन्तं वायुः भवति, यत् ब्रिटेनस्य प्रक्षेपणाय अनुकूलम् अस्ति आक्रमणं पूर्वदिशि जर्मनीदेशिनः अपि तथैव प्रतियुद्धं कर्तुं असमर्थाः आसन् ।
अस्य कार्यस्य कृते आङ्ग्लाः नौसेनायाः मौसमस्य गुब्बाराणां सूचीं प्रयुक्तवन्तः, कुलम् दशसहस्राणि एते गुब्बाराः अतीव लघुः भवन्ति, पूर्णे सति केवलं २ मीटर् अधिकं व्यासः भवति, तथा च कतिपयानि सहस्राणि मीटर् ऊर्ध्वतां यावत् उड्डीयन्ते equipped with fuses with different functions , ते सर्वे मन्ददाहस्य माध्यमेन समयस्य भूमिकां निर्वहन्ति दहनपाशस्य विशिष्टदीर्घता वायुवेगस्य लक्ष्यदूरस्य च अनुसारं निर्धारितं भवति।
गुब्बारेण मुक्तस्य अनन्तरं सः प्रायः ५,००० मीटर् ऊर्ध्वतां गत्वा वायुसाहाय्येन जर्मनीदेशं प्रति प्लवति इति निश्चितकालानन्तरं ज्वलन्तं पाशं दह्यते, विक्षेपणयन्त्रं च सक्रियं भविष्यति शनैः शनैः लीकं करिष्यति, उड्डयनस्य ऊर्ध्वतां न्यूनीकरोति च एकदा भूमौ समीपे भवति चेत् तस्य "विनाशः" भवितुम् अर्हति ।
क्षतिं कर्तुं मुख्यतया द्वौ उपायौ स्तः उच्चतापमानस्य कारणेन द्रवणं भवति केवलं समयग्राही, श्रमसाध्यः, सामग्रीग्राहकः च, परन्तु औद्योगिकं उत्पादनं निवासिनः सामान्यसञ्चालनं च प्रभावितं करोति ।
अन्येषु गुब्बारेषु अधः अन्ये प्रत्यक्षतरविनाशकारीशस्त्राणि लम्बितानि भविष्यन्ति, यथा श्वेतफॉस्फोरसेन पूरितः बम्बः यः अवरोहणानन्तरं विस्फोटं करिष्यति, दह्यते च, तथा च अग्निप्रकोपं कर्तुं विस्फोटस्य अनन्तरं प्रायः ६ मीटर् परितः ज्वालाः सिञ्चति इति अग्निप्रकोपः
प्रथमवारं गुब्बारे बम्बस्य विमोचनं १९४२ तमे वर्षे मार्चमासे अभवत्, जापानीयानां गुब्बारे बम्बं पातयितुं वर्षद्वयाधिकं पूर्वं १९४४ तमे वर्षे सेप्टेम्बरमासे एतत् कार्यं पूर्णतया स्थगितम्, यतः मित्रराष्ट्रानां बम्बप्रहारसैनिकाः शान्ततया जर्मन-मुख्यभूमिं प्रति बम-प्रहारं कर्तुं समर्थाः आसन् अस्य कार्यस्य प्रभावस्य मूल्याङ्कनं कठिनं भवति यत् आङ्ग्लाः अस्य कार्यस्य कारणेन बहवः अग्नयः अभवन् इति निर्णयं कृतवन्तः, अतः जर्मनीदेशस्य औद्योगिकनिर्माणे पुनः बाधां जनयति स्म पदार्थः, तथा च केचन गुब्बाराः तत्र प्लवन्ति स्म
जर्मनीदेशिनः एतेषां गुब्बारेण विध्वंसकानाम् प्रति अतीव निष्क्रियताः आसन् इति स्पष्टतया ते तान् निपातयितुं युद्धविमानानाम् उपयोगं कृतवन्तः, परन्तु ततः बेलुनानां संख्या वर्धमानाः युद्धस्य व्ययः अधिकतया १५०० बेलुनानि मुक्तवन्तः एकस्मिन् दिने, तथा च कुलम् ९९,१४२ गुब्बारे मुक्ताः अभवन् जर्मनी जनानां कृते आकाशस्य अवलोकनार्थं, अग्निप्रकोपेषु ध्यानं दत्त्वा समये एव निवारणं कर्तुं बहुसंख्यककर्मचारिणः प्रेषयितुं अन्यः विकल्पः नासीत् अस्मिन् क्रीडने पक्षद्वयेन निवेशितः व्ययः स्पष्टतया असमानः अस्ति, अतः ऑपरेशन आउटवर्ड सफलम् इति निर्धारणं सर्वथा सम्भवम् ।