समाचारं

त्रयः मोटराः, ४.२ सेकेण्ड् त्वरणं च कृत्वा अन्ततः अस्य उच्चगुणवत्तायुक्तस्य एसयूवी-इत्यस्य मूल्यं न्यूनीकृतम् अस्ति ।

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केवलं अर्धवर्षे एव तस्य मुखस्य परिवर्तनं जातम् ।

२०२५ तमस्य वर्षस्य xingtu yaoguang c-dm अत्र अस्ति, यस्य मूल्यं १५९,९००-२१९,९०० युआन् यावत् अस्ति । द्विचक्रचालकस्य मॉडलस्य मूल्यं पुरातनस्य मॉडलस्य अपेक्षया १०० युआन् अपि महत्तरम् अस्ति, परन्तु नूतनः याओगुआङ्ग सी-डीएम केवलं द्विचक्रचालकसंस्करणे एव ध्यानं दातुं न शक्नोति, यतः चतुश्चक्रचालकस्य संस्करणम् अस्य मुख्यविषयः अस्ति मॉडलस्य प्रक्षेपणम्। नूतनं चतुश्चक्रचालकं मॉडलं योजितम् अस्ति, येन प्रत्यक्षतया मूल्यं २,००,००० युआन् इत्यस्मात् न्यूनं भवति ।

अन्येषु शब्देषु, 199,900 युआन् मूल्ये चतुःचक्रचालकः अतिदीर्घपरिधिः pro भवन्तं 455kw तथा 920n·m इत्यस्य शक्तिमापदण्डं दातुं शक्नोति, तथा च 0 तः 100 mph यावत् त्वरिततां प्राप्तुं केवलं 4.2 सेकण्ड् समयः भवति अस्य चतुश्चक्रचालकप्रणाल्याः आधिकारिकं नाम स्नो लेपर्ड् चतुश्चक्रचालनम् अस्ति, यस्य अर्थः अस्ति यत् अस्य मार्गस्थिरता, शक्तिप्रतिसादः च स्नो लेपर्ड इव अस्ति

यदि भवान् मन्यते यत् yaoguang c-dm चतुर्चक्रचालकसंस्करणस्य द्वौ मोटरौ स्तः तर्हि भवान् भ्रष्टः अस्ति। वस्तुतः अस्य अग्र-अक्षः द्वय-मोटरैः चालितं त्रि-गति-dht (p2+p2.5) इत्येतत् एकीकृत्य, पृष्ठीय-अक्षे च p4-मोटरं चालयितुं कुलम् त्रीणि मोटर्-इत्येतत् उत्तरदायी भवन्ति अग्रे पृष्ठे च अक्षमोटरयोः अति-उच्चः टोर्क् वितरण अनुपातः (अग्र-अक्षस्य कृते ०-९०%, पृष्ठस्य अक्षस्य कृते १०-१००%) भवति, तथा च स्लिप-सीमा, पलायन-क्षमता च गारण्टीकृता अस्ति

1.5t इञ्जिनं विशेषतया संकरस्य कृते डिजाइनं कृतम् अस्ति, यस्य ईंधनस्य उपभोगः 6.6l भवति यदा 34.46kwh शक्तिबैटरी (cltc शुद्धविद्युत्परिधिः 195-200km) सह युग्मितः भवति तदा अधिकतमपरिधिः 1,400km यावत् प्राप्तुं शक्नोति

विन्यासस्य दृष्ट्या नवीनतया योजितस्य चतुःचक्रचालकस्य अतिदीर्घपरिधिस्य pro इत्यस्य अनेकानि कार्याणि सन्ति यत् एतत् cdc विद्युत् चुम्बकीयनिलम्बनेन सुसज्जितम् अस्ति यत् स्वयमेव मार्गस्य स्थितिं स्कैन करोति + feiyu chassis 2.0, यत् अतीव उन्नतं वाहनचालनस्य गुणवत्तां प्राप्तुं शक्नोति। तदतिरिक्तं अग्रे आसनस्य वायुप्रवाहः/तापनं/मालिशः, सुगतिचक्रतापनं, sony ध्वनिप्रणाली इत्यादीनि आरामकार्याणि अपि सन्ति । परन्तु दुःखदं यत् ध्वनिप्रणाल्यां केवलं ८ स्पीकराः सन्ति, न तु शीर्षमाडलस्य १४ स्पीकरसंस्करणं, यत्र अग्रे रडारः अपि अस्ति, यस्य कृते अतिरिक्तविकल्पानां आवश्यकता वर्तते

सौभाग्येन अस्मिन् स्तरे "डबल उपहाराः" सन्ति, उच्चस्तरीयाः स्मार्ट-ड्राइविंग् तथा च nappa-चर्म-आसनानि + साबर-छतम्, ये धारणा-हार्डवेयरस्य दृष्ट्या वैकल्पिक-उपकरणानाम् आवश्यकतायाः खेदं पूरयन्ति

अस्य उत्तमाः उच्चस्तरीयाः बुद्धिमान् वाहनचालनक्षमताः सन्ति उच्च-सटीकता-नक्शा-आँकडानां आशीर्वादेन, एतत् सहजतया स्वचालित-ओवरटेकिंग्, स्वायत्त-लेन-परिवर्तनं, स्वचालित-उपरि-अधः-रैम्प-करणं, तथा च टोल-स्थानकात् शुल्क-स्थानकेभ्यः स्वचालित-पायलट्-करणं च प्राप्तुं शक्नोति remote control parking, automatic parking, स्मृतिपार्किंग, ट्रैकिंग रिवर्सिंग इत्यादीनि व्यावहारिककार्यं ज्ञातुं शक्नुवन्ति।

रूपस्य दृष्ट्या २०२५ तमस्य वर्षस्य xingtu yaoguang c-dm इत्यस्य कोऽपि स्पष्टः परिवर्तनः नास्ति ।

अन्ते : १.

अधुना बहवः नूतनाः काराः प्रक्षेपिताः, यथा chery tiggo 9, avita 07, new byd song pro इत्यादयः एते सर्वे मॉडलाः सन्ति ये आन्तरिकदहनइञ्जिन् + विद्युत्मोटरशक्तिं प्रदास्यन्ति। अतः नूतनकारानाम् एकस्याः श्रृङ्खलायाः मध्ये xingtu yaoguang c-dm इत्यस्य किं किं लाभाः सन्ति? इदं परिष्कृतं, विलासपूर्णं, उच्चप्रदर्शनयुक्तं, बुद्धिः च निश्चिता भवितुमर्हति अधुना यदा चतुःचक्रचालकस्य मॉडलस्य सफलतापूर्वकं २,००,००० युआन् इत्यस्मात् न्यूनस्तरस्य प्रवेशः कृतः अस्ति, तदा तस्य प्रतिस्पर्धायां सुधारः इति गणयितुं शक्यते अन्ततः याओगुआङ्गस्य कारस्य वर्तमानस्थितिं विचार्य व्यय-प्रभावशीलतायां प्रतिस्पर्धायां च ध्यानं दत्तुं सर्वोत्तमः उपायः अस्ति ।