समाचारं

मूल्यं २०,००० आरएमबी न्यूनीकृतम्, ११९,८०० आरएमबीतः आरभ्य! एतत् नूतनं ऊर्जामध्यमाकारं वाहनम् अपि प्रचारितम् अस्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डीप ब्लू sl03 इत्यस्य मूल्यं पुरातनस्य मॉडलस्य (24 honor editions) तुलने 20,000 युआन् न्यूनीकृतम्, deep blue auto इत्यनेन अचानकं "पूर्व-राष्ट्रीयदिवसस्य" प्रचारस्य तरङ्गः प्रारब्धः, येन deep blue sl03 इत्यस्य मूल्यपरिधिः प्रत्यक्षतया ११९,८००-१४६,९०० युआन् मूल्यस्य न्यूनीकरणेन सह, प्रवेशस्तरीयप्रतिरूपस्य विन्यासः अपि केचन वैकल्पिकवस्तूनि समाप्तं करोति ।

नूतनं sl03 ३ विस्तारित-परिधि-माडलयोः १ शुद्ध-विद्युत्-माडलयोः च उपलभ्यते । उच्चनिम्नविन्यासयोः भेदं कर्तुं मानकस्य, अभिजातवर्गस्य, क्रीडाप्रतिमानस्य च नामकरणव्यवस्थायाः उपयोगः भवति ।

रूपस्य दृष्ट्या परिवर्तनं समायोजनं वा नास्ति यतोहि एतत् नूतनं प्रतिरूपम् अस्ति किन्तु अस्मिन् समये “नवीनता” मुख्यतया मूल्ये प्रतिबिम्बितम् अस्ति । १८-इञ्च् चक्राणि प्रवेशसंस्करणस्य आकाराः सन्ति, अन्ये च मॉडल् १९-इञ्च् चक्राणि सन्ति तथापि sl03 इत्यस्य चक्रशैल्याः विषये प्रवेशसंस्करणं वस्तुतः उत्तमं दृश्यते, बैटरीजीवनस्य कृते अधिकं मैत्रीपूर्णं च भवति

बाह्यस्य कृते ४ वर्णाः सन्ति, आन्तरिकस्य कृते च द्वौ वर्णौ स्तः, अन्धकारः प्रकाशः च कोऽपि विन्याससंस्करणः भवेत्, आन्तरिकस्य बाह्यस्य च वर्णचयनस्य अतिरिक्तव्ययः नास्ति ।

शरीरस्य आकारस्य दृष्ट्या sl03 इत्यस्य लम्बता ४८२०mm, चक्रस्य आधारः २९००mm च अस्ति, यत् मानकमध्यमाकारस्य कारस्य आकारः अस्ति ।

शक्तिहार्डवेयरं किञ्चित् समायोजितम् अस्ति, यत्र शुद्धविद्युत्माडलाः सन्ति । अद्यापि catl युगस्य लिथियम आयरन फॉस्फेट बैटरी अस्ति क्षमता 58.89kwh तः 56.1kwh यावत् समायोजिता अस्ति, यस्य वास्तविक बैटरी जीवने बहु प्रभावः न भविष्यति अन्ततः, केवलं 2 किलोवाट् घण्टाभ्यः किञ्चित् अधिकं भवति विद्युतस्य ।

विस्तारित-परिधि-माडलस्य बैटरी-क्षमता १८.९९किलोवाट्-घण्टा, २८.३९किलोवाट्-घण्टा, तथा च सीएलटीसी-शुद्ध-विद्युत्-परिधिः क्रमशः १४०कि.मी., २२०कि.मी.

sl03 इत्यस्य शक्तिदत्तांशः अतीव रोचकः अस्ति । त्रयाणां समायोजनानां अनुरूपाः ० तः १०० सेकेण्ड् पर्यन्तं त्वरणसमयाः क्रमशः ७.२ सेकेण्ड्, ७.५ सेकेण्ड्, ६.४ सेकेण्ड् च भवन्ति ।

बैटरी-जीवनस्य दृष्ट्या विस्तारित-परिधि-संस्करणस्य व्याप्तिः १,१४०कि.मी., १२०० कि.मी., शुद्धविद्युत्-संस्करणस्य तु ५३० कि.मी. पूर्वमापितानां आँकडानां अनुसारम् अस्याः विस्तारितायाः-परिधि-विद्युत्-अवस्थायाः अन्तर्गतं उच्च-गति-इन्धनस्य उपभोगः ६l/१००कि.मी.-अन्तर्गतं नियन्त्रयितुं शक्यते ।

अन्ते विन्यासं पश्यामः । मानकमाडलं मुख्यस्य यात्रिकाणां च आसनानां विद्युत्समायोजनं, ५४०° विहङ्गमप्रतिबिम्बं, वर्षा-संवेदन-वाइपर्, १४.६-इञ्च् केन्द्रीयनियन्त्रणपर्दे इत्यादिभिः सुसज्जितम् अस्ति सक्रियसुरक्षा, अग्रे रडारः, अनुकूली क्रूज इत्यादीनि विशेषतानि अस्मिन् मॉडले न उपलभ्यन्ते मूल्यस्य सीमां विचार्य एतत् पूर्णतया स्वीकार्यम् अस्ति ।

यदि भवान् l2 चालनसहायता, विद्युत् ट्रंक, आसनस्य वायुप्रवाहः तापनं च, वायरलेस् मोबाईलफोन चार्जिंग् इत्यादीनां कार्याणां श्रृङ्खलां इच्छति तर्हि भवान् केवलं अभिजातसंस्करणात् एव चयनं कर्तुं शक्नोति

६४-रङ्ग-परिवेश-प्रकाशः, १४-स्पीकर-श्रव्यः, hud-हेड-अप-प्रदर्शनं च केवलं शीर्ष-अन्त-माडल-कृते एव अनन्यं भवितुम् अर्हति ।

चेसिस् कार्यक्षमता, शक्ति-अनुभूतिः, मूल्य-परिधिः च सह मिलित्वा, deep blue sl03, यत् 119,800 युआन् तः आरभ्यते, तत् वास्तवमेव व्यय-प्रभावी अस्ति, येषां उपयोक्तृणां शुद्ध-विद्युत्-बैटरी-जीवनस्य युगपत् आवश्यकताः सन्ति , उत्पादस्य प्रदर्शनमपि समानमूल्येन समानं भवति तत् उच्च-मध्यस्तरः इति मन्यते ।

पूर्वं प्रायः १५०,००० युआन् मूल्येन विक्रयणं आरब्धम् आसीत्, परिवर्तनस्य समयस्य, मॉडल् पुनरावृत्तेः च अनन्तरं deep blue sl03 इत्यस्य मूल्यं पुनः पुनः न्यूनीकृतम् अस्ति । यदा च ११०,००० तः अधिकस्य परिधिं यावत् पतति तदा अस्य कारस्य किमपि दोषः अस्ति वा?