समाचारं

समाधान |.लिबरल डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिपदस्य पुनः निर्वाचनस्य "त्रयः स्तम्भाः" कः जितुम् अर्हति?

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:57
जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं आधिकारिकतया २७ तमे स्थानीयसमये आरब्धम् अस्मिन् प्रतियोगितायां कुलम् नव उम्मीदवाराः भागं गृहीतवन्तः, येन पूर्वं सर्वाधिकं उम्मीदवाराः अभवन् जापानदेशस्य वर्तमानः प्रधानमन्त्री लिबरल-डेमोक्रेटिक-पक्षस्य अध्यक्षः च फुमियो किशिडा स्वस्य उम्मीदवारीं त्यक्ष्यति इति घोषितवान्, यस्य अर्थः अस्ति यत् अस्य निर्वाचनस्य अनन्तरं सः प्रधानमन्त्रीरूपेण कार्यं न करिष्यति, नूतनः राष्ट्रपतिः च कार्यभारं स्वीकुर्यात् प्रधानमन्त्रीरूपेण ।
इदं दलनेतृनिर्वाचनं गतवर्षस्य अन्ते लिबरल् डेमोक्रेटिकपक्षेण "कृष्णधन"-काण्डस्य उजागरितस्य अनन्तरं अभवत्, एतेन जापानस्य कनिष्ठतमः प्रधानमन्त्री उत्पन्नः भवितुम् अर्हति, प्रथमा महिलाप्रधानमन्त्री अपि उत्पादयितुं शक्यते। लोकप्रियाः अभ्यर्थिनः के सन्ति ? निर्वाचनप्रक्रियायाः अन्तः कथा का अस्ति ? कृपया संवाददातुः व्याख्यानं पश्यन्तु——
लोकप्रियः अभ्यर्थी कः ?
जापानीमाध्यमेन २५ तमे दिनाङ्के प्रकाशितेन निर्वाचनसर्वक्षणपरिणामेषु ज्ञातं यत् पूर्वलिबरलडेमोक्रेटिकपक्षस्य महासचिवः शिगेरु इशिबा, वर्तमानः आर्थिकसुरक्षामन्त्री सनाए ताकाइची, पूर्वपर्यावरणमन्त्री च शिन्जिरो कोइजुमी च "शीर्षत्रयम्" इति प्रतिरूपस्य नेतृत्वं निरन्तरं कुर्वन्ति।
१२ सितम्बर् दिनाङ्के जापानदेशस्य टोक्योनगरे लिबरल् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः शिगेरु इशिबा इत्यनेन लिबरल् डेमोक्रेटिकपक्षस्य मुख्यालये राजनैतिकभाषणं कृतम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता yue chenxingइशिबा शिगेरु ६७ वर्षीयः अस्ति । दलनेतृत्वार्थं तस्य पञ्चमवारं प्रत्याशी अस्ति । सः स्वस्य प्रारम्भिकेषु वर्षेषु एकस्मिन् बैंके कार्यं कृतवान् , "नीतिविशेषज्ञः" इति च उच्यते स्म । जापानप्रसारणसङ्घस्य (nhk) टीवी-स्थानकेन ९ दिनाङ्के मतदानस्य परिणामः प्रकाशितः, यत्र २८% जनाः इशिबा शिगेरु इत्यस्य समर्थनं लिबरल् डेमोक्रेटिक-पक्षस्य अध्यक्षत्वेन कुर्वन्ति इति दर्शितम् पूर्वपक्षनेतृनिर्वाचनेषु शिगेरु इशिबा इत्यस्य काङ्ग्रेसस्य लिबरल् डेमोक्रेटिक पार्टी सदस्यानां समर्थनं सर्वदा न्यूनं भवति ।
६३ वर्षीयः सनाए ताकाइची जापानी दक्षिणपक्षीयराजनेतानां प्रतिनिधिव्यक्तिषु अन्यतमः अस्ति । एतत् तस्याः द्वितीयवारं दलनेतृत्वार्थं प्रत्याशी अस्ति, सा च जापानदेशस्य प्रथमा महिलाप्रधानमन्त्री भवितुम् उत्सुकः अस्ति । स्वर्गीयस्य पूर्वप्रधानमन्त्री शिन्जो अबे इत्यस्य आरक्षिकारूपेण अबे इत्यस्य प्रशासनकाले तस्याः अत्यन्तं उपयोगः आसीत् । सनाए ताकाइची जापानस्य शान्तिवादीसंविधानस्य संशोधनस्य वकालतम् करोति, यासुकुनीतीर्थस्य नित्यं आगच्छति च ।
१२ सितम्बर् दिनाङ्के जापानदेशस्य टोक्योनगरे लिबरल् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ताकाइची सनाए इत्यनेन लिबरल् डेमोक्रेटिकपक्षस्य मुख्यालये राजनैतिकभाषणं कृतम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता yue chenxing४३ वर्षीयः शिन्जिरो कोइजुमी राजनैतिकपरिवारात् आगतः तस्य पिता पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी अस्ति । सः स्वपितुः इव "सुधारस्य" प्रचारं कृतवान्, जापानीराजनीतेः मुखं परिवर्त्य दीर्घकालीनविषयाणां श्रृङ्खलां समाधास्यति इति च अवदत् । मीडिया-टिप्पणीभिः सूचितं यत् शिन्जिरो कोइजुमी युवानां महिलानां च मध्ये लोकप्रियः अस्ति, लिबरल् डेमोक्रेटिक-पक्षस्य समर्थकाः च तस्य विषये सर्वाधिकं आशावादीः सन्ति नवीनतमे एनएचके सर्वेक्षणे शिन्जिरो कोइजुमी इत्यस्य समर्थनदरः २३% अस्ति, द्वितीयस्थानं प्राप्तवान् । यदि निर्वाचितः भवति तर्हि सः जापानदेशस्य कनिष्ठतमः प्रधानमन्त्री भविष्यति। परन्तु तस्य बृहत्तमः हानिः शासनस्य सापेक्षिकः अनुभवस्य अभावः इति मीडिया-माध्यमेन सूचितम् ।
१२ सितम्बर् दिनाङ्के जापानदेशस्य टोक्योनगरे लिबरल् डेमोक्रेटिकपक्षस्य राष्ट्रपतिनिर्वाचनस्य उम्मीदवारः शिन्जिरो कोइजुमी इत्यनेन लिबरल् डेमोक्रेटिकपक्षस्य मुख्यालये राजनैतिकभाषणं कृतम् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता yue chenxingप्रथमपरिक्रमे निर्णयः कठिनः?
योमिउरी शिम्बुन् इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य संसदस्य सदस्येषु कृतस्य सर्वेक्षणस्य अनुसारं २४ दिनाङ्कपर्यन्तं ५४ जनाः स्पष्टं कृतवन्तः यत् ते कोइजुमी इत्यस्य कृते मतदानं करिष्यन्ति, यदा तु ताकाइची इत्यस्य इशिबा इत्यस्य च समर्थकाः क्रमशः ३१, २८ च निप्पोन् दूरदर्शनेन अन्यैः माध्यमैः च लिबरल डेमोक्रेटिक पार्टी इत्यस्य साधारणसदस्यानां "पार्टीमित्राणां" अर्थात् पञ्जीकृतसमर्थकानां च कृते कृतं नवीनतमं सर्वेक्षणं दर्शयति यत् इशिबा इत्यस्य समर्थनस्य दरः ३१%, ताकाइची इत्यस्य २८%, कोइजुमी इत्यस्य १४% च अस्ति
लिबरल डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचननियमानुसारं प्रथमचरणस्य मतदानस्य ३६८ लिबरल डेमोक्रेटिक पार्टी सदस्यानां प्रत्येकं एकं मतं भवति स्थानीयपार्षदानां, साधारणपक्षस्य सदस्यानां, दलस्य सदस्यानां च मतं कुलम् ३६८ मतस्य बराबरम् अस्ति ७३६ मतं यः व्यक्तिः अर्धाधिकं मतं प्राप्नोति सः राष्ट्रपतिः निर्वाचितः भवति ।
जापानदेशस्य टोक्यो-नगरस्य हाराजुकु-नगरस्य वीथिषु जनाः जुलै-मासस्य चतुर्थे दिनाङ्के गच्छन्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयुयदि प्रथमपरिक्रमे कोऽपि न उत्तीर्णः भवति तर्हि शीर्षद्वयं दलं अन्तिमपरिक्रमं प्रति गमिष्यति । डायट्-मतस्य भारः वर्धितः अस्ति, यत्र ३६८ डायट्-सदस्यानां प्रत्येकं एकं मतं प्राप्तवान्, ४७-प्रान्तीय-एलडीपी-शाखा-सङ्घस्य प्रत्येकं एकं मतं प्राप्तवान् यस्य मतं अधिकं भवति सः विजयते।
जापानीयानां मीडिया सामान्यतया भविष्यवाणीं कुर्वन्ति यत् अभ्यर्थीनां बहूनां संख्यायाः कारणात् मतस्य विपथनस्य च कारणात् प्रथमपरिक्रमे इशिबा, ताकाइची, कोइजुमी च इत्येतयोः कृते विजयः कठिनः भविष्यति। अन्तिमपरिक्रमः त्रयाणां मध्ये द्वयोः मध्ये भविष्यति इति अधिकतया।
दलस्य प्रमुखाः महत्त्वपूर्णाः सन्ति
जापानीमाध्यमेन विश्लेषितं यत् द्वितीयपक्षे पूर्वं विभक्तमतानां विलयः भविष्यति, दलस्य प्रमुखानां मनोवृत्तिः च अतीव महत्त्वपूर्णा अस्ति। पूर्वप्रधानमन्त्री योशिहिदे सुगा, लिबरल डेमोक्रेटिक पार्टी उपाध्यक्षः तारो असो, वर्तमानप्रधानमन्त्री फुमियो किशिदा च सर्वे सम्भाव्य "राजानिर्मातारः" इति गण्यन्ते
दलस्य अन्तः "अमुख्यधारागुटस्य" प्रतिनिधित्वेन योशिहिदे सुगा निर्वाचनस्य आरम्भे स्पष्टं कृतवान् यत् सः "जापानस्य संचालनस्य महत्त्वपूर्णं कार्यं कोइजुमी इत्यस्मै न्यस्तं कर्तुम् इच्छति" इति कोइजुमी इत्यस्य अभियानमञ्चस्य निर्माणम्।
"मैनिची शिम्बुन्" इत्यनेन विश्लेषितं यत् यदा योशिहिदे सुगा, असो च उभौ प्रारम्भिकवर्षेषु शिन्जो अबे इत्यस्य मन्त्रिमण्डले आस्ताम् तदा नीतिभेदस्य कारणेन तयोः मध्ये द्वन्द्वः अभवत् किशिदा गतराष्ट्रपतिनिर्वाचने धावितुं स्वस्य अभिप्रायं प्रकटितवान्, येन योशिहिदे सुगा इत्यस्य पुनः निर्वाचनयोजनायाः "गर्भपातः" अभवत्, तयोः अपि शत्रुसम्बन्धः अभवत् किशिदा, असो च चिन्तिता अस्ति यत् योशिहिदे सुगा इत्यस्य समर्थकाः सत्तां प्राप्नुयुः, अस्मिन् समये कोइजुमी इत्यस्य समर्थनं न कर्तुं शक्नुवन्ति इति।
"कृष्णधन"-काण्डस्य कारणेन लिबरल-डेमोक्रेटिक-दलस्य अन्तः बहवः गुटाः विघटिताः वा स्वस्य विघटनस्य घोषणां वा कृतवन्तः चेदपि असो अद्यापि स्वस्य नेतृत्वे "आसो-गुटः" निर्वाहयति यदि अस्य गुटस्य सर्वे काङ्ग्रेसस्य सदस्याः आसो इत्यस्य मतानाम् अनुरूपं मतदानं कुर्वन्ति तर्हि ते द्वितीयपक्षे महत्त्वपूर्णं बलं निर्मास्यन्ति।
यदा असोः प्रारम्भिकेषु वर्षेषु प्रधानमन्त्री आसीत् तदा इशिबा इत्यनेन सः पदं त्यक्तुं प्रार्थितः, तयोः मध्ये तनावः जापानीराजनीत्यां सुप्रसिद्धः आसीत् । जापानीमाध्यमेन प्रकाशितं यत् असोः निम्नपदवीधारकस्य उम्मीदवारस्य डिजिटलमन्त्री तारो कोनो इत्यस्य समर्थनं करोति, परन्तु द्वितीयपक्षे प्रवेशं कृत्वा सः स्वस्य स्वर्गीयसहयोगिनः अबे इत्यस्य दक्षिणपक्षीयस्य "शिष्यस्य" ताकाइची इत्यस्य समर्थनं करिष्यति इति अवदत्।
अगस्तमासस्य १४ दिनाङ्के जापानदेशस्य प्रधानमन्त्री फुमियो किशिदा टोक्योनगरस्य प्रधानमन्त्रिनिवासस्थाने आयोजिते पत्रकारसम्मेलने भागं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (पूलस्य फोटो, fang jia’s long shot)किशिदा अद्यापि समर्थनं न प्रकटितवान्। सः असो, योशिहिदे सुगा इत्येतयोः अपेक्षया बहु कनिष्ठः इति विचार्य जापानी-माध्यमाः तं भावि-"राजा-निर्माता" इति अधिकं मन्यन्ते, अस्य पूर्वस्य "किशिदा-गुटस्य" अध्यक्षस्य शक्तिं न्यूनीकर्तुं न शक्यते इति च मन्यन्ते
अन्तिमपरिक्रमे केवलं द्वौ जनाः एव गन्तुं शक्नुवन्ति इति दृष्ट्वा यदि तेषां अनुशंसितः अभ्यर्थी प्रथमपरिक्रमे स्थगयति तर्हि एतेषां पर्दापृष्ठस्य आधिकारिणः तावत्पर्यन्तं विकल्पं कर्तुं प्रवृत्ताः भवेयुः, येन परिणामस्य अनिश्चितता वर्धते
लिबरल डेमोक्रेटिक पार्टी इत्यस्य "कालाधनस्य" घोटालः गतवर्षस्य अन्ते उजागरितः आसीत्, किशिदा इत्यनेन अस्य दिग्गजस्य सत्ताधारी दलस्य दीर्घकालं यावत् आलोचितस्य "गुटराजनीतेः" विदां कर्तुं प्रयत्नः कृतः। परन्तु वर्तमानराष्ट्रपतिनिर्वाचने, यत् "शिबिरोत्तरकालस्य" प्रथमं भवति, निर्वाचनानां अतिरिक्तं जापानीमाध्यमानां निर्वाचनविश्लेषणं मुख्यतया मूलगुटस्य सत्तावितरणस्य आधारेण भवति अनेके मीडिया-संस्थाः लिबरल्-डेमोक्रेटिक-पक्षस्य आलोचनां कृतवन्तः यत् "अद्यापि अतीव गुट-उन्मुखः" अस्ति, "बॉस्-मुखं पश्यति" इति एतादृशं शासन-कार्यक्रमं चिन्ताजनकम् इति च मन्यन्ते (संवाददाता: हु रुओयु, ली ज़ियुए, ली गुआंगझेंग, झांग यियी, यांग झिक्सियांग; वीडियो: शेन हाओयांग)
प्रतिवेदन/प्रतिक्रिया