2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् २९ दिनाङ्के समाचारःसऊदी अरबस्य "अरब न्यूज" इति दैनिकजालस्थले "यथा क्षेत्रवादः एशियायाः उदयं चालयति तथा वैश्विकशक्तिः परिवर्तनं करोति" इति शीर्षकेण २७ अक्टोबर् दिनाङ्के लेखः प्रकाशितः । लेखस्य एकः अंशः यथा अस्ति ।
यथा यथा यूरोप-अमेरिका-देशयोः रूस-युक्रेनयोः द्वन्द्वस्य कारणेन आर्थिकसंकटः तीव्रः भवति तथा चीनदेशः अन्ये च देशाः एशिया-देशे आर्थिक-सुरक्षा-एकीकरण-प्रक्रियायाः प्रवर्धनार्थं प्रयत्नाः वर्धयन्ति |. न केवलं यूरेशिया-दक्षिणपूर्व-एशिया-देशयोः वर्तमानकाले विद्यमानाः क्षेत्रीयजालाः एकीकृताः सन्ति, अपितु मध्यपूर्वे नूतनानां सदस्यराज्यानां योजनेन तेषां परस्परसम्बन्धाः अपि सुदृढाः विस्तारिताः च भवन्ति
एशियाईक्षेत्रवादस्य नवीनतमं प्रकटीकरणं कजाकिस्तानदेशस्य आस्तानानगरे अक्टोबर् १२ तः १३ पर्यन्तं आयोजितं सीआईसीए शिखरसम्मेलनम् अस्ति । सभायां निर्णयः कृतः यत् एषा संस्था क्रमेण एशियायाः आर्थिकसुरक्षासहकार्यसङ्गठनानां व्यापकविकासरूपेण परिणमति।
२९ जुलै दिनाङ्के x9015 चीन-यूरोप-मालवाहकयानं चाङ्ग'आन् कजाकिस्तानदेशं प्रति गच्छन्ती क्षियान् अन्तर्राष्ट्रीयबन्दरस्थानकात् प्रस्थिता (चित्रं झाङ्ग बोवेन् इत्यनेन कृतम्) ।
एशियायां अन्तरक्रिया-विश्वास-निर्माण-उपायानां सम्मेलनस्य तथा यूरेशियन-आर्थिक-सङ्घस्य तुलने शङ्घाई-सहकार-सङ्गठनेन विगत-२० वर्षेषु यूरेशिया-देशे सर्वाधिक-एकीकृत-अन्तर्सरकारी-सङ्गठनस्य रूपेण स्वस्य स्थितिः स्थापिता अस्ति एससीओ सदस्यराज्यानां कुलजनसंख्या वैश्विकजनसंख्यायाः ४०% अधिका अस्ति, तेषां सकलराष्ट्रीयउत्पादः वैश्विकजीडीपी इत्यस्य प्रायः ३०% भागं भवति । मध्यपूर्वे अपि ६ देशाः संवादसाझेदाराः सन्ति । चीनदेशः एससीओ-मध्ये अग्रणीभूमिकां निर्वहति, सदस्यदेशेषु बृहत्-परिमाणेन आधारभूत-संरचना-विकास-परियोजनासु च संलग्नः अस्ति ।
यूरेशियादेशस्य अतिरिक्तं चीनदेशः एशिया-प्रशांतक्षेत्रस्य बृहत्तमव्यापारसमूहस्य क्षेत्रीयव्यापक-आर्थिकसाझेदारी-सम्झौते अपि महत्त्वपूर्णः भागीदारः अभवत् वैश्विकस्य सकलघरेलूत्पादस्य एकतृतीयभागः, विश्वस्य जनसंख्यायाः प्रायः ३०% भागः च व्यापारखण्डे अस्ति ।
एपेक् इति क्षेत्रीयसङ्गठनम् अस्ति यस्मिन् चीनदेशः अमेरिकादेशः च सन्ति ।
एशिया-प्रशांतक्षेत्रस्य क्षेत्रीय-अर्थव्यवस्थायां चीनदेशः गभीररूपेण समाहितः इति द्रष्टुं शक्यते ।
चीनदेशेन “एकमेखला, एकः मार्गः” इति उपक्रमः, “वैश्विकविकासपरिकल्पना” च प्रस्ताविता अस्ति । अस्य प्रतिक्रियारूपेण अमेरिकादेशः अस्मिन् वर्षे जूनमासे जी-७ "ग्लोबल इन्फ्रास्ट्रक्चर एण्ड् इन्वेस्टमेण्ट् पार्टनरशिप" इति योजनां प्रारब्धवान् । जी-७ सदस्याः वर्तमानवैश्विक ऊर्जासंकटेन वर्धमानानाम् आर्थिककष्टानां सामनां कुर्वन्ति इति दृष्ट्वा कार्यक्रमस्य भविष्यम् अत्यन्तं अनिश्चितम् अस्ति ।
चीनदेशः सम्पूर्णे यूरेशिया-देशे एशिया-प्रशांतक्षेत्रे च स्वस्य क्षेत्रीयजालस्य विस्तारं निरन्तरं कुर्वन् अस्ति । एशिया, आफ्रिका, दक्षिण अमेरिका, यूरोपस्य भागेषु अपि मेखला-मार्ग-उपक्रमस्य व्यापक-आर्थिक-प्रभावस्य तुलने अमेरिका-देशेन त्वरया आरब्धाः प्रतिकार-उपायाः विवर्णाः सन्ति अमेरिकी-नेतृत्वेन कृतानां उपक्रमानाम् विपरीतम् चीन-नेतृत्वेन क्षेत्रीय-एकीकरण-प्रक्रियासु भागं गृह्णन्ति ये देशाः ते प्रायः मूर्त-आर्थिक-लाभान् लभन्ते ।
मध्यपूर्वे यूरेशियादेशः एससीओ-सीआईसीए-सहकारेण विशेषतः खाड़ीराज्यैः सह स्वस्य अर्थव्यवस्थायाः विविधतां वर्धयति ।
एशिया खलु आर्थिकक्षेत्रवादस्य नूतनतरङ्गेन चालितः उदयति। एतत् वैश्विकशक्तेः ऐतिहासिकं परिवर्तनम् अस्ति, यूरोपीयप्रभुत्वस्य दीर्घयुगात्, तुल्यकालिकरूपेण अद्यतनस्य "अमेरिकनशताब्द्याः" च ।