फिलिपिन्स्-देशस्य उपराष्ट्रपतिः : चीनस्य प्रगतिः उपलब्धयः च आश्चर्यजनकाः सन्ति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, मनिला, २७ सितम्बर् (रिपोर्टरः नी जिओयाङ्गः याङ्ग युन्की च) फिलिपिन्स्-देशस्य उपराष्ट्रपतिः सारा दुतेर्ते इत्यनेन अद्यैव उक्तं यत् चीनेन "अद्भुतप्रगतिः उपलब्धयः च" कृताः, चीनदेशः वैश्विककार्येषु भागं गृह्णन्ती महत्त्वपूर्णा शक्तिः अभवत् इति।
चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि यावत् फिलिपिन्स्देशे चीनदेशस्य दूतावासेन आयोजितः स्वागतसत्कारः २६ तमे दिनाङ्के सायं मनिलानगरे आयोजितः। दूतावासं प्रति प्रेषितस्य विडियोसन्देशे सारा डुटेर्टे इत्यनेन उक्तं यत् यथा यथा विश्वं परस्परं सम्बद्धं भवति तथा तथा क्षेत्रीयशान्तिं स्थिरतां च प्रवर्धयितुं पूर्वस्मात् अपि अधिकं महत्त्वपूर्णम् अस्ति। वयं चीनदेशेन सह परस्परविश्वासस्य सम्मानस्य च आधारेण विभिन्नक्षेत्रेषु सहकार्यं अधिकं सुदृढं कर्तुं, समावेशीविकासस्य संयुक्तरूपेण प्रवर्धनं कर्तुं, संयुक्तरूपेण च समृद्धं विकासशीलं च भविष्यं निर्मातुं प्रतीक्षामहे।
फिलिपिन्स्-देशस्य उपविदेशमन्त्री लाजारो-महोदयः एकस्मिन् वीडियो-भाषणे अवदत् यत् सः चीनस्य महतीनां उपलब्धीनां प्रशंसाम् करोति, वैश्विकसमस्यानां समाधानार्थं चीनस्य अदम्यप्रयत्नाः च प्रशंसति, येन न केवलं चीनदेशस्य जनानां लाभः भवति, अपितु क्षेत्रस्य विश्वस्य च देशानाम् लाभः अपि भवति। सा आशां प्रकटितवती यत् द्वयोः देशयोः कूटनीतिक-आर्थिक-सम्बन्धाः, द्वयोः जनयोः गहन-मैत्री च निरन्तरं सुदृढाः भविष्यन्ति |.
फिलिपिन्सदेशे चीनदेशस्य राजदूतः हुआङ्ग ज़िलियनः स्वभाषणे अवदत् यत् चीन-फिलिपिन्सयोः मध्ये सामञ्जस्यपूर्णं सह-अस्तित्वं, मैत्रीपूर्णं सहकार्यं, साधारणविकासः च द्वयोः जनयोः साधारणाभिलाषैः मौलिकहितैः च सङ्गतम् अस्ति। इतिहासः दर्शयति यत् यदा उभयपक्षः मतभेदं सम्यक् सम्भालितुं प्रबन्धयितुं च शक्नोति तदा चीन-फिलिपिन्स-सहकार्यस्य मार्गः विस्तृतः विस्तृतः च भविष्यति |.
स्वागतसमारोहे फिलिपिन्स्-राष्ट्रपतिस्य पत्नी लिसा मार्कोस्, फिलिपिन्स्-देशस्य सिनेट्-सङ्घस्य अध्यक्षः फ्रांसिस् एस्कुडेरो च उपस्थितौ ।