समाचारं

बाइडेन् ज़ेलेन्स्की इत्यस्य “विजययोजनायाः” प्रतिक्रियां ददाति यत् युद्धस्य समाप्त्यर्थं द्वौ प्रमुखौ कारकौ महत्त्वपूर्णौ स्तः

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २७ सितम्बर् दिनाङ्के वृत्तान्तःयुक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः २६ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् युद्धे रूसदेशः अधिपत्यं न प्राप्स्यति इति बोधितवान्। सः युक्रेनदेशाय २.४ अरब डॉलरस्य नूतनसाहाय्यस्य घोषणां कृतवान्, युक्रेनदेशस्य राष्ट्रपतिं जेलेन्स्की इत्यस्मै च अवदत् यत् रूसदेशेन आरब्धस्य युद्धस्य समाप्त्यर्थं द्वौ कारकौ महत्त्वपूर्णौ स्तः इति।
बाइडेन् इत्यनेन श्वेतभवने जेलेन्स्की इत्यनेन सह मिलित्वा एतौ प्रमुखौ कारकौ उद्धृतौ । "प्रथमं, अस्माभिः इदानीं युद्धक्षेत्रे युक्रेनदेशस्य स्थितिः सुदृढा कर्तव्या।" तस्य राष्ट्रपतिपदं, युक्रेनदेशाय अवशिष्टाः सर्वे अनुमोदिताः सहायतानिधिः वितरितः भविष्यति। बाइडेन् इत्यस्य मतं यत् एतेन भविष्ये वार्तायां युक्रेनदेशस्य स्थितिः सुधरति।
सः अवदत् यत् - "द्वितीयं, अस्माभिः युक्रेनदेशस्य दीर्घकालीनसफलतां प्राप्तुं साहाय्यं कर्तुं भविष्यं द्रष्टव्यम्" इति सः वाशिङ्गटननगरे आयोजितस्य नाटो-शिखरसम्मेलनस्य स्मरणं कृतवान्, यस्मिन् युक्रेनस्य नाटो-युरोपीय-सङ्घस्य सदस्यतायाः मार्गस्य समर्थनस्य आवश्यकता प्रस्ताविता आसीत्, समर्थनं च कृतवान् भ्रष्टाचारस्य निवारणाय कीवस्य निरन्तरसुधाराः , लोकतन्त्रं सुदृढां कुर्वन्ति।
प्रतिवेदनानुसारं बाइडेन् इत्यनेन अपि उक्तं यत् युक्रेनदेशे "रूसस्य भविष्यस्य आक्रामकतां प्रतिहर्तुं समर्थः भवितुम्" पर्याप्तं बलं भवतु इति सुनिश्चितं कर्तव्यम्। बाइडेन् इत्यनेन बोधितं यत् युद्धस्य समाप्त्यर्थं सः उक्तौ प्रमुखौ कारकौ महत्त्वपूर्णौ स्तः, "रूसः युद्धे अधिपत्यं न प्राप्स्यति। रूसः विजयं न प्राप्स्यति। युक्रेनदेशः विजयी भविष्यति, तथा च प्रत्येकं पदे वयं निरन्तरं पार्श्वे तिष्ठामः त्वम्‌।"
ज़ेलेन्स्की इत्यनेन उक्तं यत् "वयं समानं मतं धारयामः। सुरक्षार्थं युक्रेनस्य भविष्यं यूरोपीयसङ्घस्य नाटो-सङ्घस्य च सदस्यत्वं वर्तते" इति अतीव महत्त्वपूर्णम्। सः अवदत् यत् युक्रेनदेशः अस्य कृते अपूर्वसुधारं कार्यान्वयति।
ज़ेलेन्स्की इत्यनेन प्रकटितं यत् सः स्वस्य समागमस्य समये बाइडेन् इत्यस्मै "विजययोजनायाः" विषये सूचितवान् । सः अपि अवदत् यत् द्वयोः देशयोः दलाः अनुवर्तनपरिहाराः कार्यान्विताः इति सुनिश्चित्य परिश्रमं करिष्यन्ति।
वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत्, जेलेन्स्की-महोदयस्य “विजय-योजनायाः” विषये अमेरिका-देशः सन्तुष्टः नास्ति । बाइडेन् प्रशासनस्य चिन्ता अस्ति यत् योजनायाः सर्वव्यापी रणनीतिः नास्ति तथा च अधिकशस्त्राणां कृते दीर्घदूरपर्यन्तं क्षेपणानां उपयोगे प्रतिबन्धान् उत्थापयितुं च "अतिपैक्ड् याचिकायापेक्षया किञ्चित् श्रेष्ठा" अस्ति
२६ सितम्बर् दिनाङ्के tass इति समाचारसंस्थायाः प्रतिवेदनानुसारं बाइडेन्, जेलेन्स्की च कीव-नगरस्य द्वन्द्वस्य समाप्त्यर्थं “योजनायाः” कूटनीतिक-आर्थिक-सैन्य-सामग्रीविषये चर्चां कृतवन्तौ
व्हाइट हाउस् इत्यनेन एकस्मिन् वक्तव्ये लिखितम् यत् "राष्ट्रपतिः बाइडेन् इत्यनेन उक्तं यत् सः युक्रेनदेशाय अमेरिकीसैन्यसहायतां वर्धयितुं निर्णयं कृतवान्, राष्ट्रपतिः जेलेन्स्की च रूसदेशं पराजयितुं स्वस्य योजनां प्रवर्तयति स्म । द्वयोः नेतारयोः ज़ेलेन्स्की इत्यस्य योजनायाः पक्षेषु चर्चा कृता । कूटनीतिकः, आर्थिकः, सैन्यः च विषयः, तथा च अनुवर्तनपरिपाटनेषु उच्चावृत्तिपरामर्शं कर्तुं सहायकान् आज्ञापितवान्” इति ।
वक्तव्ये उक्तं यत्, "राष्ट्रपतिः बाइडेन् जर्मनीदेशे अक्टोबर्-मासस्य १२ दिनाङ्के २०२४ तमे वर्षे युक्रेन-रक्षा-सम्पर्क-सङ्गठनस्य नेतृत्व-स्तरीय-समागमस्य अध्यक्षतां करिष्यति । अमेरिका-युक्रेन-देशयोः नेतारः परामर्शप्रक्रियायाः मूल्याङ्कनं करिष्यन्ति, विदेशीयसाझेदारैः सह समन्वयं करिष्यन्ति च युक्रेनदेशाय निरन्तरं सहायतां कृतवती राष्ट्रपतिः बाइडेन् युक्रेनदेशं जितुम् आवश्यकं समर्थनं दातुं इच्छति।”
प्रतिवेदन/प्रतिक्रिया