समाचारं

“अमेरिकनराजनीत्या सह अनेकाः वैश्विकसंकटाः संघर्षं कुर्वन्ति!”

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं आरब्धस्य संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे अधिवेशनस्य सामान्यविमर्शे मध्यपूर्वे अन्येषु च क्षेत्रेषु युक्रेनदेशस्य संकटः, द्वन्द्वः च सर्वेषां पक्षेषु वादविवादस्य मुख्यविषयाः अभवन् संवादद्वारा विवादानाम् समाधानं, सेतुनिर्माणम् परामर्शद्वारा भेदाः, सहकार्यद्वारा सुरक्षां प्रवर्धयितुं च सामान्याः आह्वानाः अभवन् ।
परन्तु स्थानीयसमये २६ सितम्बर् दिनाङ्के युक्रेनदेशस्य आगन्तुकराष्ट्रपतिं जेलेन्स्की इत्यनेन सह मिलितुं पूर्वं अमेरिकीराष्ट्रपतिः बाइडेन् आधिकारिकतया घोषितवान् यत् सः युक्रेनदेशाय प्रायः ८ अरब अमेरिकीडॉलर् सैन्यसहायतां दास्यति इति
△फ्रांस् २४ टीवी वेबसाइट् रिपोर्ट् इत्यस्य स्क्रीनशॉट्
संयुक्तराष्ट्रसङ्घस्य महासभायाः सत्रे भागं ग्रहीतुं न्यूयॉर्कनगरे स्थितस्य ज़ेलेन्स्की इत्यस्य कृते अमेरिकादेशस्य अस्याः यात्रायाः महत्त्वपूर्णः कार्यसूची अस्ति यत् रूस-युक्रेन-सङ्घर्षस्य, युक्रेन-देशस्य "विजययोजनायाः" विषये च चर्चां कर्तुं वाशिङ्गटननगरे बाइडेन्-हैरिस्-योः सह मिलित्वा... अमेरिकी सहायता मुद्दा।
एबीसी इत्यनेन २४ सितम्बर् दिनाङ्के प्रसारिते साक्षात्कारकार्यक्रमे ज़ेलेन्स्की इत्यनेन व्याख्यातं यत् तस्य "विजययोजना" युक्रेनदेशस्य सैन्यक्षमतासु सुधारं कर्तुं उद्दिश्यते।
एतदर्थं युक्रेनदेशे अमेरिकादेशः सैन्यसहायतां त्वरितुं सैन्यसहायतां वर्धयितुं च अपेक्षते ।
△एबीसी वेबसाइट रिपोर्ट् इत्यस्य स्क्रीनशॉट्
बाइडेनः काङ्ग्रेसेन सह कार्यं कुर्वन् अस्ति यत् चालूवित्तवर्षस्य समाप्तेः पूर्वं सितम्बरमासस्य अन्ते "राष्ट्रपतिविकल्प" इति समयसीमा विस्तारयितुं शक्नोति येन पञ्चदशः वित्तवर्षं सुचारुतया पारं कर्तुं शक्नोति तथा च "राष्ट्रपतिविकल्पे" अवशिष्टस्य प्रायः ६ अरब डॉलरस्य उपयोगं कर्तुं शक्नोति। limit. , कीवदेशं प्रति शस्त्राणि वितरितुं प्रयुक्तम् ।
पञ्चदशकस्य उपप्रवक्तृणां सबरीना सिङ्गर् इत्यस्याः वचनेषु - "अस्माकं पूर्णतया अस्य राष्ट्रपतिप्राधिकरणस्य प्रत्येकं पैसां उपयोक्तुं अभिप्रायः अस्ति।"
△सीएनएन-रिपोर्टस्य स्क्रीनशॉट्
अधिकसैन्यसहायतां प्राप्तुं अतिरिक्तं ज़ेलेन्स्की इत्यस्य यात्रायाः उद्देश्यं अस्ति यत् यूक्रेनदेशः रूसस्य स्वदेशे गहनलक्ष्येषु आक्रमणं कर्तुं विदेशसहायतायुक्तानि दीर्घदूरपर्यन्तं शस्त्राणि उपयोक्तुं अनुमतिं दातुं अमेरिकादेशान् अन्यदेशान् च निरन्तरं विजयं प्राप्नुयात्
यद्यपि बाइडेन् इत्यस्य हाले एव संकेतः अस्ति यत् तस्य "वृत्तिः न परिवर्तिता" तथापि केचन विश्लेषकाः मन्यन्ते यत् यूक्रेन-सहायकशस्त्राणां परिधिं घातकतां च उन्नयनार्थं बाइडेन् बहुवारं स्वस्य "लालरेखां" लङ्घितवान् इति दृष्ट्वा सः अग्रिमस्य कृते धावनं त्यक्तवान् राष्ट्रपतिः बाइडेन् स्वस्य सामानं पार्श्वे स्थापयित्वा स्वस्य शेषकार्यकालस्य मध्ये पुनः रेखां लङ्घयितुं शक्नोति।
अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् अस्मिन् मासे प्रारम्भे एव वार्ताम् अप्रकाशितवान् यत् अमेरिकादेशः अस्य मासस्य समाप्तेः पूर्वं युक्रेनदेशे नूतनं, “सारकीयं” सहायतायोजनां प्रवर्तयितुं योजनां करोति यत् युक्रेनदेशेन रूसविरुद्धं युद्धं कर्तुं साहाय्यं कर्तुं शक्यते “राष्ट्रपतिः बाइडेन् टो स्वस्य कार्यकालस्य अवशिष्टचतुर्मासान् यावत् युक्रेनदेशं सर्वाधिकं लाभप्रदस्थाने स्थापयति स्म” इति ।
△"यूक्रेनी प्रवदा" रिपोर्ट का स्क्रीनशॉट
“अमेरिकनराजनयिकानां युद्धविरामप्रयासाः मृतमार्गं कृतवन्तः” इति ।
यदा युक्रेनदेशस्य सैन्यसाहाय्यार्थं नित्यं अनुरोधं कृत्वा संघर्षं कुर्वन् अस्ति, तदा अमेरिकादेशः इजरायल्-देशस्य निःशर्तसमर्थनस्य कारणेन प्यालेस्टिनी-इजरायल-सङ्घर्षे स्वस्य कूटनीतिकप्रयत्नाः अव्यवस्थां कृतवान्
अमेरिकी "व्यावसायिक सार्वजनिक" अन्वेषणजालस्थले २४ तमे दिनाङ्के ज्ञापितं यत् अस्मिन् वर्षे अमेरिकी-अन्तर्राष्ट्रीयविकास-संस्थायाः तथा अमेरिकी-राज्यविभागस्य जनसंख्या, शरणार्थी-आप्रवासन-ब्यूरो, मानवीयसहायतायाः उत्तरदायी मुख्यौ अमेरिकीसरकारी एजेन्सी-द्वयोः सर्वेक्षणेन, showed that the food supply in the gaza strip संकटः इजरायलस्य “अमेरिकायाः ​​मानवीयसहायतायाः मनमाना अस्वीकारस्य, प्रतिबन्धस्य, बाधायाः च” परिणामः अस्ति
प्रतिवेदने सूचितं यत् इजरायल्-देशाय शस्त्राणि प्रदातुं विशेषतया प्रयुक्तानां सहायतानिधिं प्रायः ८३० मिलियन-डॉलर्-रूप्यकाणां स्थगितुं अमेरिका-देशेन विदेश-सहायता-अधिनियमस्य आह्वानं कर्तव्यम् आसीत्, परन्तु बाइडेन्-प्रशासनेन उपर्युक्तानां एजेन्सीनां अन्वेषणनिष्कर्षान् न स्वीकृतम्
सहायतासंस्थाद्वयेन स्वमूल्यांकनानि प्रस्तूयमाणानां केवलं दिवसाभ्यन्तरे एव अमेरिकीविदेशसचिवः एण्टोनी ब्लिङ्केन् अमेरिकीकाङ्ग्रेस-समित्याः समक्षं सावधानीपूर्वकं शब्दबद्धं वक्तव्यं प्रदत्तवान् यत्, “अधुना वयं न मन्यामहे यत् इजरायल-सर्वकारः अमेरिकी-मानवता-सहायतायां प्रतिबन्धं करोति वा अन्यथा प्रतिबन्धयति वा वितरण"।
△अमेरिकन “व्यावसायिक सार्वजनिक” अन्वेषणजालस्थलात् प्रतिवेदनस्य स्क्रीनशॉट्
प्यालेस्टिनीदेशस्य प्रधानमन्त्री विदेशकार्याणां प्रवासीकार्याणां च मन्त्री मोहम्मद मुस्तफा इत्यनेन स्थानीयसमये २३ सितम्बरदिनाङ्के संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलने निन्दितं यत् इजरायलस्य नरसंहारयुद्धेन विगतवर्षे गाजादेशस्य जनानां अपूर्वहानिः दुःखानि च अभवन् मानवीयविपदां प्रेरितवान् । तस्मिन् एव काले पूर्वी जेरुसलेम-सहितस्य पश्चिमतटे जनाः वर्धमानाः हिंसा, सैन्य-आक्रमणाः, प्रतिबन्धित-आवागमनं, आर्थिक-वेष्टनं च इत्यादीनां प्रणालीगत-धमकीनां सामनां कुर्वन्ति
मुस्तफा गाजा-देशस्य जनाः "आधुनिक-इतिहासस्य अन्धकारमय-अध्यायेषु अन्यतमम्" अनुभवन्ति इति यथार्थं आह्वयत् ।
△सऊदी अरबस्य “अरब न्यूज” वेबसाइट् इत्यस्मात् प्रतिवेदनस्य स्क्रीनशॉट्
तस्मिन् एव काले प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य चक्रस्य प्रसारप्रभावाः निरन्तरं उद्भवन्ति ।
उत्तरमोर्चे इजरायलसेनायाः नित्यं कार्याणि कृत्वा लेबनान-इजरायल-अस्थायीसीमाक्षेत्रे अद्यतनकाले द्वन्द्वाः वर्धिताः इजरायल्-देशेन उक्तं यत् सः "संभाव्यभू-आक्रमणस्य" सज्जतां कुर्वन् अस्ति ।
संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन चेतावनी दत्ता यत् इजरायल्-हिजबुल-योः मध्ये शत्रुता तीव्रताम् अवाप्नोति इति कारणेन लेबनान-देशः "अन्य-गाजा"-रूपेण परिणतुं जोखिमं प्राप्नोति।
△"jerusalem post" वेबसाइटतः प्रतिवेदनस्य स्क्रीनशॉट्
तस्मिन् एव काले अमेरिकादेशः अमेरिकनजनाः लेबनानदेशात् शीघ्रं निर्गन्तुं स्मारयितुं व्यस्तः अस्ति तथा च मध्यपूर्वदेशं प्रति अतिरिक्तसैन्यबलं प्रेषयति।
मध्यपूर्वे पूर्वमेव ४०,००० अमेरिकीसैनिकाः सन्ति इति आधारेण अमेरिकीरक्षाविभागस्य प्रवक्ता २३ सितम्बर् दिनाङ्के स्थानीयसमये घोषितवान् यत् यथा यथा लेबनान-इजरायल-सङ्घर्षस्य वर्धनं भवति तथा तथा बृहत्तरस्य क्षेत्रीययुद्धस्य जोखिमः वर्धितः अस्ति , अमेरिकादेशः मध्यपूर्वं प्रति अतिरिक्तसैनिकाः प्रेषयति । "ट्रुमैन्" इति विमानवाहकं, द्वौ विध्वंसकौ, एकः क्रूजरः च तस्मिन् दिने मुख्यभूमितः षष्ठबेडायाः उत्तरदायी जलक्षेत्रेषु नियमितनियोजनाय प्रस्थितः
अरबखाते स्थितं यूएसएस ट्रुमैन्, यूएसएस लिङ्कन् विमानवाहकं च एकस्मिन् समये अस्मिन् प्रदेशे अमेरिकादेशः नियोक्तुं शक्नोति इति विश्वासः अस्ति
△एसोसिएटेड् प्रेस रिपोर्ट् इत्यस्य स्क्रीनशॉट् (चित्रम् u.s. naval institute news network इत्यस्मात्)
एजेन्सी फ्रान्स-प्रेस् इत्यनेन ज्ञापितं यत् विगतवर्षे बाइडेन् प्रशासनस्य प्रमुखप्राथमिकतासु एकं गाजायुद्धं नियन्त्रणात् बहिः पूर्णपरिमाणेन क्षेत्रीयसङ्घर्षे न गन्तुं निवारयितुं वर्तते। परन्तु निर्वाचनात् सप्ताहाभ्यन्तरे एव तथा च यदा बाइडेन् संयुक्तराष्ट्रसङ्घस्य महासभायाः विदाईयात्राम् आरभते तदा इजरायल् लेबनानदेशे क्रोधेन बमप्रहारं कुर्वन् अस्ति, येन अमेरिकीसर्वकारस्य अयोग्यतां बोधयति।
अन्तर्राष्ट्रीयसंकटसमूहस्य अमेरिकीकार्यक्रमनिदेशकस्य माइकल हान्ना इत्यस्य मते गाजादेशे युद्धविरामार्थं अमेरिकीराजनयिकानां प्रयत्नाः मृतमार्गं प्राप्तवन्तः इति दृश्यते, यदा तु द्वयोः पृथक्करणस्य प्रयत्नाः — यदा गाजादेशे युद्धं निरन्तरं वर्तते, हिजबुल-इजरायलयोः मध्ये एकः सम्झौता - अपि मृतमार्गः इति सिद्धः अभवत् ।
△फ्रांस् २४ टीवी वेबसाइट् रिपोर्ट् इत्यस्य स्क्रीनशॉट्
समाचारानुसारं बाइडेन् इजरायल्-प्रधानमन्त्री बेन्जामिन-नेतन्याहू-इत्यस्मै बहुवारं चेतावनीम् अयच्छत्, परन्तु मूलतः अमेरिका-देशस्य अन्तिम-सौदामिकी-चिप्-इत्यस्य उपयोगं न कृतवान् - तद्विपरीतम्, पञ्चदश-सङ्घः अपि अवदत् यत् संयुक्तराज्यसंस्थायाः राज्यानि मध्यपूर्वं प्रति अधिकानि सैनिकाः प्रेषयिष्यन्ति। इजरायल् एतत् कदमम् एकं संकेतं पश्यति यत् यदि द्वन्द्वः अधिकं वर्धते तर्हि अमेरिका स्वस्य मित्रराष्ट्रस्य इजरायल् प्रति स्वस्य प्रतिबद्धतां निर्वाहयिष्यति।
सर्वेषु सर्वेषु अमेरिकीराजनैतिककार्यक्रमः विषयान् जटिलान् करोति, अमेरिकीसर्वकारः निर्वाचनस्य एतावता समीपे इजरायलविरुद्धं प्रमुखपदं ग्रहीतुं राजनैतिकजोखिमं गृह्णीयात् इति अल्पाः एव मन्यन्ते।
△फ्रांस् २४ टीवी वेबसाइट् रिपोर्ट् इत्यस्य स्क्रीनशॉट्
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत्, संयुक्तराष्ट्रसङ्घस्य महासभायाः समक्षं बाइडेन्-महोदयः भविष्यस्य स्वरूपनिर्माणे अमेरिका-देशस्य भूमिकायाः ​​विषये विस्तरेण उक्तवान्, अमेरिका-देशस्य नेतृत्वस्य पुनः पुष्टिं च कृतवान् परन्तु तथ्यं तु एतत् यत् बाइडेन् तस्मिन् काले उक्तवान् यदा विश्वे अमेरिकायाः ​​भविष्यस्य भूमिकायाः ​​विषये गभीरा अनिश्चितता वर्तते। रूस-युक्रेन-योः मध्ये अद्यापि संघर्षः प्रचलति, गाजा-देशे युद्धविरामः दूरम् अस्ति, अनेके वैश्विक-संकटाः अमेरिकन-राजनीत्या सह संघर्षं कुर्वन्ति
△न्यूयॉर्क टाइम्स् इति जालपुटे प्रतिवेदनस्य स्क्रीनशॉट्
सामग्री का स्रोत丨वैश्विक सूचना प्रसारण "वैश्विक गहन अवलोकन"।
योजना丨वांग जियान
रिपोर्टर丨वांग काँग्रेस
सम्पादक丨यांग नान
हस्ताक्षर समीक्षा丨zou haoyu
निर्माता丨गुआन जुआनजुआन
प्रतिवेदन/प्रतिक्रिया