अमेरिका-फ्रांस्-देशयोः प्रवर्धितः युद्धविरामः इजरायल्-देशेन अङ्गीकृतः : परिणामः अपरम्परागतः भवितुम् अर्हति, यत्र एकः पक्षः विजयं प्राप्नोति अपरः पक्षः हारितः च ।
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलस्य प्रधानमन्त्री नेतन्याहूः २७ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं न्यूयॉर्कनगरम् आगत्य वयं सर्वशक्त्या हिज्बुल-सङ्घस्य विरुद्धं युद्धं करिष्यामः। अनेन अमेरिकादेशस्य नेतृत्वे देशैः प्रवर्धितेषु युद्धविरामप्रयासेषु शीतलजलं पातितम् ।
चीन-समाचार-सेवायाः २७ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं इजरायल्-देशेन अमेरिका-फ्रांस्-इत्यादीनां १२ देशानाम्, संस्थानां च संयुक्तवक्तव्यं अङ्गीकृतम्, येषु लेबनान-इजरायल-सीमायां २१ दिवसान् यावत् तत्कालं युद्धविरामः करणीयः इति आह्वानं कृतम् लेबनान-इजरायल-देशयोः स्थितिं शीतलं कर्तुं गाजा-देशे युद्धविराम-वार्तालापं प्रवर्तयितुं च उद्दिष्टं एतत् वक्तव्यं ततः परं स्थगितम् अस्ति
विश्लेषकाः मन्यन्ते यत् यद्यपि गाजादेशे युद्धविरामः बहुसंकेतान् प्रेषयितुं शक्नोति तथापि सम्प्रति कोऽपि सफलता न दृश्यते तथा च अमेरिकादेशस्य नेतृत्वे कूटनीतिकक्रियाकलापानाम् अल्पः प्रभावः भवति। लेबनान-इजरायल-सङ्घर्षस्य विषये अस्य वक्तव्यस्य उद्देश्यं २००६ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः संकल्पस्य कार्यान्वयनार्थं सर्वेषां पक्षेभ्यः समयं क्रेतुं वर्तते यतोहि विगत २० वर्षेषु पक्षद्वयं सम्झौतां न प्राप्तवान् इति दृष्ट्वा वर्तमानकूटनीतिककठिनताः न लघु भवन्ति।
प्यालेस्टिनी अल-कुदस् विश्वविद्यालयस्य अबू डिस् परिसरे जेरुसलेम अध्ययनकेन्द्रे स्नातकोत्तरकार्यक्रमस्य प्राध्यापकः जेरुसलेम अध्ययनपत्रिकायाः मुख्यसम्पादकः च वालिद सलीमस्य मते गैरराज्यस्य अभिनेतारः, लेबनानीहिजबुलः, प्यालेस्टिनी च इति रूपेण इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) इजरायलस्य युद्धस्य निकटतया सम्बद्धाः सन्ति यत् पूर्णतया "पराजये" समाप्तं न भविष्यति।
"उदाहरणार्थं द्वयोः देशयोः मध्ये युद्धस्य परिणामः प्रायः एकः पक्षः सफलः भविष्यति, एकः पक्षः हारितः च भविष्यति। तथापि हमास-हिज्बुल-आदि-अराज्य-अभिनेतारः युद्धस्य समये निरन्तरं स्वक्षमताम् अद्यतनं करिष्यन्ति, येन इजरायल-देशेन सह तेषां संघर्षः अपि भवति। द्वन्द्वः चक्रीयः भविष्यति” इति सलीमः द पेपर (www.thepaper.cn) इत्यस्मै २७ सितम्बर् दिनाङ्के शाङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयेन आयोजितस्य चीन-अरब-चिन्तन-सङ्घस्य प्रथम-समागमस्य पार्श्वे अवदत्।
२०२४ तमे वर्षे सितम्बर्-मासस्य २७ दिनाङ्के दक्षिण-लेबनान-देशे सीमा-ग्रामेषु इजरायल-वायु-प्रहारैः आहतः अभवत् । दृश्य चीन मानचित्र
इजरायल् अमेरिकादेशं आश्चर्यचकितं करोति
२५ सितम्बर् दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं अमेरिका-फ्रांस्-सहिताः १२ देशाः, संस्थाः च संयुक्तवक्तव्यं प्रकाशितवन्तः यत्र लेबनान-इजरायल-सीमायां २१ दिवसान् यावत् तत्कालं युद्धविरामस्य आह्वानं कृतम् अमेरिकीसरकारस्य अधिकारिणः अवदन् यत् हिज्बुल-इजरायल-योः मध्ये शत्रुतायाः निवृत्तिः सुनिश्चित्य "अमेरिका-सर्वकारः पूर्णतया प्रतिबद्धः" इति अनन्तरं एषा घोषणा अभवत्
अमेरिकीसरकारस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य सीएनएन-संस्थायाः कथनमस्ति यत् युद्धविरामप्रस्तावस्य घोषणायाः पूर्वं अमेरिकादेशेन उभयपक्षैः सह वार्ता कृता आसीत् । २५ तमे दिनाङ्के अमेरिकीविदेशसचिवः ब्लिङ्केन् लेबनान-इजरायल-कार्याणां उत्तरदायी अमेरिकीराष्ट्रपतिदूतः होचस्टीन्, लेबनान-देशस्य परिचर्या-सर्वकारस्य प्रधानमन्त्री मिकाटी च सह मिलितवान् मिकाटी तेषु मध्यस्थेषु अन्यतमः अस्ति यस्य माध्यमेन अमेरिकादेशः कतिपयान् दिनानि यावत् हिजबुल-सङ्घस्य कृते सन्देशान् प्रसारयति ।
परन्तु एतत् कथनं अद्यापि स्वस्य योग्यां भूमिकां न निर्वहति । इजरायल्-देशः एतत् अङ्गीकृत्य स्वस्य आक्रमणं वर्धितवान् । लेबनानदेशः तस्मिन् वक्तव्ये हस्ताक्षरं कर्तुं अङ्गीकृतवान् ।
द टाइम्स् आफ् इजरायल् इति पत्रिकायाः २६ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं व्हाइट हाउस्-अधिकारिणः अवदन् यत् तेषां मतं यत् इजरायल्-देशः तस्य वक्तव्यस्य विषये "पूर्णतया सहमतः" अस्ति तथा च इजरायल्-देशस्य अस्वीकारे निराशां आश्चर्यं च प्रकटितवन्तः संयुक्तरूपेण एतत् वक्तव्यं प्रकाशितवान् फ्रान्स्-देशेन इजरायल-देशेन सह वक्तव्यस्य समन्वयः कृतः इति मीडिया-माध्यमेभ्यः स्पष्टं कृतम् ।
नेतन्याहू न्यूयॉर्कनगरे अपि अवदत् यत्, "अस्माकं नीतिः स्पष्टा अस्ति यत् हिजबुल-सङ्घस्य विरुद्धं सर्वशक्त्या युद्धं कुर्मः। यावत् सर्वाणि लक्ष्याणि न प्राप्यन्ते तावत् वयं न स्थगयिष्यामः।" सज्जी करोतु।
१७, १८ सेप्टेम्बर् दिनाङ्के लेबनानदेशे संचारसाधनविस्फोटाः अभवन् इजरायलसैन्येन उक्तं यत् तस्य युद्धस्य केन्द्रं लेबनानदेशं प्रति "उत्तरं गतं" इति । २३ सेप्टेम्बर् दिनाङ्के इजरायल्-देशेन लेबनान-देशस्य अनेकस्थानेषु वायु-आक्रमणं निरन्तरं कृतम्, यत्र ४९२ जनाः मृताः, १६४५ जनाः च घातिताः, लेबनान-इजरायल-सङ्घर्षस्य तीव्रतायां "रक्ततमः दिवसः" अभवत् अन्तर्राष्ट्रीयसमुदायः चिन्तितः अस्ति यत् लेबनानदेशः इजरायल्-देशः च सर्वाङ्गयुद्धे स्खलितः अस्ति, येन मध्यपूर्वस्य स्थितिः अधिका अशांततां जनयति।
सलीमस्य मतेन इजरायल्-देशः अद्यापि गाजा-युद्धे इष्टं विजयं न प्राप्तवान् । ऐतिहासिकदृष्ट्या १९६७ तमे वर्षे इजरायल्-देशः अरबदेशान् पराजितवान्, परन्तु तदनन्तरं इजरायल्-देशः क्षीणः भवति इति द्रष्टुं शक्यते ।
"इजरायलेन १९६७ तमे वर्षे एकस्मिन् दिने गाजा-देशः कब्जितः, परन्तु २०२३ तमे वर्षे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य आरम्भानन्तरं इजरायल्-देशः प्रायः एकवर्षं यावत् समयः अभवत् तथापि गाजा-देशस्य पूर्णतया कब्जां कर्तुं असमर्थः अभवत् । हमास-देशः अद्यापि इजरायल-देशस्य बन्धकान् धारयति । हमासः "श्रीलङ्कायाः प्रभाविणः बलाः अद्यापि तत्रैव सन्ति इजरायल् गाजा-देशं कब्जयितुम् इच्छति, लेबनान-सीमायां बफर-क्षेत्रं स्थापयितुम् इच्छति, परन्तु (इजरायलः) पूर्वमेव एतानि कार्याणि कर्तुं प्रयतितवान्, असफलः च अभवत् इति सलीमः अवदत्।
गाजा-युद्धविरामवार्ता स्थगितम्
वर्तमान लेबनान-इजरायल-स्थितिः क्षेत्रीययुद्धरूपेण विकसितुं न शक्नोति इति अतिरिक्तं सीएनएन-संस्थायाः मतं यत् अस्य वक्तव्यस्य अन्यः उद्देश्यः कूटनीतिकमार्गान् उद्घाटयितुं इजरायल्-हमास-देशयोः गाजा-पट्ट्यां युद्धविरामस्य वार्तायां प्रेरयितुं च अस्ति
हिजबुल-सङ्घः हमास-सङ्घस्य समर्थकः अस्ति, इजरायल-हमास-योः मध्ये द्वन्द्वस्य आरम्भात् लेबनान-इजरायल-सीमाक्षेत्रे इजरायल-सेनायाः सह अग्नि-आदान-प्रदानं कुर्वन् अस्ति हिज्बुल-सङ्घः वदति यत् गाजा-देशे युद्धविरामः भवति चेत् एव इजरायल-देशेन सह स्वस्य संघर्षस्य समाप्तिः भविष्यति । इजरायल् हिज्बुल-हमास-सङ्घस्य सह संघर्षं स्वतन्त्रौ मोर्चाद्वयं इति द्रष्टुं प्रयतते ।
समाचारानुसारं अमेरिकीराष्ट्रपतिः बाइडेन्, अमेरिकीसरकारस्य वरिष्ठसुरक्षाधिकारिणः च प्रायः (गाजा) युद्धविरामसम्झौते आशावादं प्रकटयन्ति स्म, एतत् च प्राप्यताम् इति मन्यन्ते स्म, परन्तु अन्ते ते दृष्टवन्तः यत् पक्षद्वयं सम्झौतां कर्तुं असफलम् अभवत् केचन अमेरिकी-अधिकारिणः अद्यैव अवदन् यत् ते न जानन्ति यत् नेतन्याहू अथवा हमास-नेता सिन्वरस्य गाजा-देशे युद्धविरामं कर्तुं सहमतिः कर्तुं राजनैतिक-इच्छा अस्ति वा इति।
इजरायलस्य "हारेट्ज्" इत्यनेन कूटनीतिकस्रोतानां उद्धृत्य २६ सितम्बर् दिनाङ्के उक्तं यत् गाजा-युद्धविराम-सम्झौतेः वार्तायां बन्धक-मुक्तिं च इति विषये हमास-सङ्घः अन्तिमेषु सप्ताहेषु प्रस्तावानां प्रतिक्रियां दातुं त्यक्तवान् "सिन्वारः मृतः इति अस्माकं कोऽपि सूचना नास्ति, परन्तु सः अन्तिमेषु सप्ताहेषु सम्पर्कं कर्तुं असमर्थः अस्ति। वस्तुतः हमास-संस्थायाः किमपि संचारं न प्राप्तवन्तः, एतत् सिन्वार-सम्बद्धं वा इति निर्धारयितुं न शक्नुमः" इति सूत्रेण उक्तम्।
रायटर इत्यनेन अस्य विषये परिचितानाम् उद्धृत्य उक्तं यत् प्यालेस्टाइन-इजरायलयोः मध्ये युद्धविरामस्य सफलतां प्राप्तुं कठिनम् अस्ति तथापि केचन जनाः युद्धविरामस्य विषये नूतनानि माङ्गल्यानि निरन्तरं कुर्वन्ति इति दर्शितवन्तः सहमति।
अमेरिकायाः योजना ख कुत्र अस्ति ?
रायटर्स् इत्यनेन सूचितं यत् अमेरिकादेशस्य नेतृत्वे गहनकूटनीतिकक्रियाकलापानाम् अभावेऽपि इजरायल्-हिजबुल-सङ्घयोः मध्ये अद्यापि पूर्णपरिमाणस्य क्षेत्रीययुद्धस्य सम्भावना वर्तते। एकदा अमेरिकीगुप्तचरसंस्थायाः मध्यपूर्वकार्याणां उपगुप्तचरपदाधिकारीरूपेण कार्यं कृतवान् जोनाथन् पनिकोफ् इत्यनेन उक्तं यत् सः मध्यपूर्वे अमेरिकीबलस्य प्रभावस्य च सीमां दृष्टवान्।
प्रतिवेदनानुसारं सर्वाधिकं स्पष्टं उदाहरणं अस्ति यत् अमेरिकादेशः इजरायलस्य बृहत्तमः शस्त्रसप्लायरः अस्ति तथा च (इजरायलस्य) संयुक्तराष्ट्रसङ्घस्य "कूटनीतिककवचम्" अस्ति, परन्तु बाइडेन् इजरायल् इत्यस्य इच्छायाः समक्षं वशीभूतुं अत्यधिकं प्रभावं प्रयोक्तुं न इच्छति संयुक्त राज्य अमेरिका।
पनिकोफ् इत्यनेन गाजा-विषये अमेरिकी-सर्वकारस्य लसत्-बिन्दुः अपि वर्णितः यत् “मासाभ्यः योजना क-इत्यनेन कार्यं न कृतम् अतः योजना ख कुत्र अस्ति?”
सलीमः दर्शितवान् यत् नेतन्याहू "पूर्णविजयस्य" युद्धरेखां अनुसृत्य अस्ति इति कारणतः सः अद्यापि किमपि प्रकारस्य युद्धविरामस्य सम्भावनां न पश्यति । “नेतन्याहू जाबोटिन्स्की इत्यस्य अनुसरणं करोति (टिप्पणी: सियोनसंशोधनवादी आन्दोलनस्य पक्षधरः, यः बहिः जगति नेतन्याहू इत्यस्य वैचारिकमार्गदर्शकः इति गण्यते, जाबोटिन्स्की शत्रुस्य समक्षं त्यक्तुं, यथासम्भवं बलस्य उपयोगं कर्तुं, यथासम्भवं निवारणस्य उपयोगं कर्तुं न अपितु निवारणद्वारा शान्तिं प्राप्तुं वकालतम् करोति . युद्धविरामस्य आग्रहं कुर्वन् आसीत्” इति ।
द पेपर रिपोर्टरः झू रुन्यु, चेन् रुई, हुआङ्ग युएहान् च
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)