समाचारं

huazun cup 16th liquor brand value report: moutai and wuliangye इत्येतयोः मध्ये ब्राण्ड् मूल्यस्य अन्तरं संकुचितं जातम्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः किन् शेङ्गनन्) २७ सितम्बर् दिनाङ्के चीनमद्यउद्योगसञ्चारसङ्घः १६ तमे हुआजुन् कप चीनमद्यस्य ब्राण्ड् मूल्यं २०० शोधप्रतिवेदनं प्रकाशितवान्, यस्मिन् दर्शितं यत् मद्यउद्योगे द्विगुणं मैथ्यू प्रभावं प्रकाशितम्, तथा च मद्यस्य ब्राण्ड् मूल्यम् मद्यउद्योगे चीनदेशे वृद्धिः त्वरिता अभवत्, ७७.१९% यावत् अभवत्, यदा तु मद्यस्य केवलं २.२८% आसीत् । मद्यकम्पनीनां दृष्ट्या मौताई-वुलियाङ्ग्ययोः ब्राण्ड्-मूल्यानां अन्तरं अधिकं संकुचितं जातम् ।
प्रतिवेदने दर्शयति यत् वैश्विक-आर्थिक-मन्दतायाः पृष्ठभूमितः चीनस्य मद्य-उद्योगे उच्च-माङ्गस्य, उच्च-लाभस्य, उच्च-पुनर्क्रयणस्य च लक्षणं प्रकाशितम् अस्ति, तथा च ब्राण्ड्-मूल्ये २४.८२% वृद्धिः अभवत् मद्य-उद्योगे द्विगुण-मैथ्यू-प्रभावः अधिकाधिकं प्रमुखः भवति, २०० सूचीयां मद्यस्य अनुपातः वर्धमानः अस्ति, अन्येषु मद्यप्रकारेषु साइफन्-प्रभावः स्पष्टः मद्यस्य आन्तरिकदृष्ट्या प्रसिद्धस्य उच्चगुणवत्तायुक्तस्य च मद्यस्य लाभाः अधिकं विस्तारिताः भवन्ति ।
विशेषतः मद्यवर्गस्य ब्राण्ड् मूल्यं निरन्तरं त्वरितम् अस्ति, २००९ तमे वर्षे ६९.३२% तः अस्मिन् वर्षे ७७.१९% यावत् वर्धितम्, यदा तु मद्यवर्गस्य ब्राण्ड् मूल्यं २००९ तमे वर्षे ४.१२% तः अस्मिन् वर्षे २.२८% यावत् न्यूनीकृतम् अस्ति मद्यस्य अन्तः अपि मैथ्यू प्रभावः दृश्यते । तेषु १०० अरब युआन् अधिकस्य ब्राण्ड् मूल्यस्य शीर्षस्थमद्यस्य अनुपातः ४०.६२% तः ६०.३१% यावत् वर्धितः; in 2018 to 21.10% ;
मद्य-उद्योगे शीर्षदश-ब्राण्ड्-मध्ये पश्यन् ते मौताई, वुलियाङ्गे, चाइना-रिसोर्सेस्-बीयर, याङ्गे, लुझौ-लाओजियाओ, गुजिङ्ग्-गोङ्गजिउ, फेन्जिउ, क्षिफेङ्ग्, त्सिङ्गटाओ-बीयर, अन्हेउसर-बुश-इन्बेव् चाइना (हार्बिन्-बीयर-सहितम्) च सन्ति शीर्षदशब्राण्ड्-समूहानां सञ्चितमूल्यं प्रायः ३ खरबं भवति ।
स्क्रीनशॉट् रिपोर्ट् कुर्वन्तु
तेषु प्रथमस्थाने स्थितस्य मौताई द्वितीयस्थाने स्थितस्य वुलियान्ग्ये च ब्राण्ड् मूल्यं महत्त्वपूर्णतया संकुचितं जातम् अस्ति, २०२३ तमे वर्षे मौताई ५६८.५७१ अरब युआन् ब्राण्ड् मूल्येन प्रथमस्थानं प्राप्तवान्, द्वितीयस्थाने स्थितस्य वुलियान्ग्ये इत्यस्मात् ७३.४७८ अरब युआन् इत्यस्मै अग्रे अस्ति year, the brands of moutai and wuliangye मूल्यानि क्रमशः 618.639 अरब युआन् तथा 604.709 अरब युआन् सन्ति।
सुगन्धप्रकारस्य दृष्ट्या अद्यापि मद्यस्य बृहत्तमः वर्गः अस्ति । , परिमाणस्य ब्राण्डस्य च दृष्ट्या तेषां मूल्यं शीर्षस्थमद्यविपण्यस्य आर्धं भागं भवति ।
२०१९ तः २०२३ पर्यन्तं पञ्चवर्षेषु चीनदेशस्य चटनीमद्यस्य उत्पादनक्षमता ५५०,००० टनतः ७५०,००० टनपर्यन्तं वर्धिता इति प्रतिवेदने उक्तम् समग्रमद्यस्य उत्पादनस्य न्यूनतायाः पृष्ठभूमितः माओताई-स्वादयुक्तस्य मद्यस्य उत्पादनक्षमता प्रवृत्तेः विरुद्धं वर्धिता अस्ति, यत् तस्य गुणवत्तायाः गारण्टीं ददाति अस्मिन् वर्षे चटनीमद्यस्य सामान्यरसात् न्याय्यं चेत्, गुणवत्तायाः महती उन्नतिः अभवत् इति उद्योगस्य सहमतिः अस्ति । अतः ब्राण्ड्-मूल्ये अपि महती उन्नतिः अभवत् ।
मद्य-उत्पादकक्षेत्राणां दृष्ट्या गुइझोउ, सिचुआन्, अनहुई, शान्क्सी, शान्क्सी च उत्कृष्टं प्रदर्शनं कृतवन्तः, विशेषतः गुइझोउ तथा सिचुआन् उत्पादनक्षेत्रेषु सूचीस्थानां मद्यकम्पनीनां कुलब्राण्ड् मूल्यं क्रमशः १६५ अरब युआन्, १५७ अरब युआन् च आसीत् .
सम्पादक तांग झेंग
प्रूफरीडिंग लुसी
प्रतिवेदन/प्रतिक्रिया