समाचारं

ताओबाओ वीचैट् पेमेण्ट् इत्यनेन सह सम्बद्धः भवति, अलीबाबा, टेन्सेण्ट् च भित्तिं ध्वंसयन्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः इतिहासस्य साक्षी भवतु।

ये अन्तर्जालदिग्गजाः दीर्घकालं यावत् परस्परं संवादं न कृतवन्तः, परस्परं अवरुद्ध्य उच्चभित्तिः अपि निर्मितवन्तः, ते अन्ततः शताब्दस्य महत् मेलनं प्रारब्धवन्तः २७ सितम्बर् तः आरभ्य उपभोक्तारः ताओबाओ इत्यत्र शॉपिङ्ग् करणसमये wechat भुगतानस्य उपयोगं कर्तुं शक्नुवन्ति । तथापि भवद्भिः taobao app इत्येतत् नवीनतमसंस्करणं प्रति अपडेट् कर्तव्यम् अस्ति । wechat pay इत्यनेन उक्तं यत् अनन्तरं उपयोक्तारः ये taobao इत्यत्र wechat pay इत्यस्य उपयोगं कुर्वन्ति ते wechat इत्यत्र भुगतानवाउचरं, उपयोक्तृबिलानि च पश्यितुं शक्नुवन्ति।

अन्येषु शब्देषु, taobao, jd.com, pinduoduo, meituan च सर्वे wechat भुगतानस्य समर्थनं कुर्वन्ति ।

तस्मिन् एव काले taobao तथा tmall अपि आधिकारिकतया jd logistics इत्यनेन सह सम्बद्धौ भविष्यतः taobao व्यापारिणां कृते प्रणाल्यां मालस्य वितरणपद्धतिं चयनं कुर्वन् अतिरिक्तः jd logistics विकल्पः भविष्यति। तस्मिन् एव काले jd.com इत्येतत् cainiao express, cainiao post इत्यनेन सह अपि सम्बद्धं भविष्यति ।

तदतिरिक्तं jd.com "double 11" इत्यस्मात् पूर्वं alipay भुगतानं आधिकारिकतया अपि प्राप्स्यति । तावत्पर्यन्तं jd.com इत्यत्र आदेशं दत्त्वा jd pay, union quick pass, wechat pay, alipay payment च सर्वाणि भुगतानपृष्ठे दृश्यन्ते।

चल-अन्तर्जालस्य “भित्तिं विदारयितुं” प्रबलं आन्दोलनं आरब्धम् अस्ति ।

टेन्सेन्ट्, अलीबाबा च भित्तिं ध्वस्तं कुर्वतः

चीनदेशस्य अन्तर्जालविकासस्य इतिहासे दिग्गजानां परस्परं लिङ्क् अवरुद्धं न असामान्यम् । taobao तथा wechat इत्येतयोः मध्ये ११ वर्षाणि यावत् परस्परं अवरुद्धम् अस्ति, तथा च douyin तथा tencent इत्येतयोः अपि लिङ्क् अवरुद्ध्य "दुर्घटना" अभवत्...

२०१३ तमस्य वर्षस्य जुलैमासस्य अन्ते अलीबाबा इत्यनेन अचानकं घोषितं यत् ताओबाओ इत्यनेन वीचैट् इत्यनेन सह सम्बद्धाः तृतीयपक्षीय-अनुप्रयोगसेवाः निलम्बिताः भविष्यन्ति तथा च वीचैट् इत्यस्य सर्वाणि आँकडा-अन्तरफलकानि कटयिष्यति इति "वीचैट्" इति शब्दः प्रतिबन्धितः शब्दः अपि अभवत् ताओबाओ इत्यनेन वीचैट् इत्यस्य अवरोधने “प्रथमः शॉट्” प्रहारः कृतः ।

ततः tencent taobao download links इत्यस्य पुनर्निर्देशनं अवरुद्ध्य प्रदर्शयति यत्, "भवता गतं taobao url अवरुद्धम् अस्ति। यदि भवान् ब्राउज् कर्तुं प्रवृत्तः अस्ति तर्हि भवान् url इत्यस्य प्रतिलिपिं कर्तुं ब्राउजर् इत्यस्य उपयोगेन अभिगन्तुं च दीर्घकालं यावत् नुदितुं शक्नोति।

पक्षद्वयं प्रतिद्वन्द्वी अभवत्, अग्रिमेषु कतिपयेषु वर्षेषु भित्तिः अधिकाधिकं उच्चतरं निर्मितवती । अलीबाबा इत्यनेन wechat इत्यनेन सह मेलनं कृत्वा laiwang इति गपशपसाधनं प्रारब्धमात्रेण tencent इत्यनेन wechat इत्यत्र laiwang इत्यस्य आमन्त्रणपञ्जीकरणलिङ्कं अवरुद्धम् । पश्चात् अलिपे इत्यनेन प्रत्यक्षतया वेइडियन-व्यापारिणां कृते भुक्ति-अन्तरफलकं बन्दं कृतम् । अलिपे इत्यनेन रक्तलिफाफकार्यं प्रारब्धस्य अनन्तरं टेन्सेण्ट् इत्यस्य आयामिकतायाः न्यूनीकरणेन तस्य आघातः अभवत् । वर्षे वर्षे अवरोधस्य "ताओबाओ लिङ्ग" इत्यादिः विचित्रः उत्पादः अपि जातः ।

बाधाः भङ्ग्य मार्गनिर्माणार्थं जातः अन्तर्जालः चीनदेशे सर्वं न्यूनं सुलभं कृतवान् । "kuaima financial media" इत्यस्य अनुसारं पूर्वं प्रत्येकं उत्पादं प्रत्येकस्य कम्पनीयाः आसीत्, अस्माकं उपयोक्तारः च प्रतिदिनं वर्धमानाः आसन्, अतः नगराणि प्रदेशानि च जित्वा विकासस्य प्रथमा प्राथमिकता आसीत् परन्तु यतः चल-अन्तर्जालस्य मूलतः राष्ट्रिय-व्याप्तिः प्राप्ता, अतः परस्पर-सम्बद्धतायाः श्रेष्ठता दर्शिता अस्ति । एकतः परस्परसम्बन्धः उपयोक्तृभ्यः उत्तमं अनुभवं आनेतुं शक्नोति, अपरतः च प्रत्येकं मञ्चे केचन वृद्धिः अपि आनेतुं शक्नोति ।

२०२१ तमस्य वर्षस्य नवम्बरमासे केचन उपयोक्तारः आविष्कृतवन्तः यत् wechat इत्यनेन सहसा taobao-लिङ्क्-अवरुद्धं कृतम्, ते च उत्पाद-अन्तरफलके प्रवेशार्थं प्रत्यक्षतया लिङ्क्-उपरि क्लिक् कर्तुं शक्नुवन्ति । पश्चात् "wechat मित्रेषु स्थानान्तरणम्" इति विकल्पः अपि alipay इत्यस्य स्थानान्तरणकार्य्ये योजितः ।

२०२३ तमे वर्षे ताओबाओ-व्यापारिणः वीचैट्-इत्यत्र विज्ञापनं स्थापयितुं शक्नुवन्ति । ज्ञातव्यं यत् चीनी नववर्षे ताओबाओ-अधिकारिणः अपि wechat moments इत्यत्र विज्ञापनं स्थापयन्ति स्म ।

अधुना ताओबाओ वीचैट्-देयता-समर्थनं करोति, यत् अन्तर्जाल-दिग्गजद्वयस्य परस्परसम्बन्धः, आलिंगनं च इति गणयितुं शक्यते । पक्षद्वयस्य "शीतयुद्धम्" किञ्चित्पर्यन्तं समाप्तम् अस्ति ।

द्वन्द्वात् मेलनं प्रति संक्रमणस्य महत्त्वपूर्णं कारणं आसीत् यत् "युद्धं निवारयितुं" प्रासंगिकाः विभागाः अग्रे आगतवन्तः । २०२१ तमस्य वर्षस्य सितम्बरमासे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन बहुभिः सक्षमविभागैः सह मिलित्वा प्रत्येकं मञ्चं समयसीमायाः अन्तः तान् अनब्लॉक् कर्तुं अपेक्षितम्, अन्यथा तेषां निवारणं कानूनानुसारं भविष्यति तदनन्तरं टेन्सेण्ट् होल्डिङ्ग्स् इत्यनेन "दृढसमर्थनेन" प्रतिक्रिया दत्ता । अलीबाबा अपि "गम्भीरं कार्यान्वयनम्" इति प्रकटितवान् ।

वर्षाणां विकासानन्तरं चल-अन्तर्जालः विशालविस्तारस्य "वृद्धियुगात्" स्थिरविकासस्य "स्टॉकयुगे" प्रविष्टः अस्ति । जनसांख्यिकीयलाभांशं यातायातवृद्धिं च विना दिग्गजाः नूतनानां उत्पादानाम् विकासाय धनं न व्यययन्ति तस्य स्थाने ते सामूहिकरूपेण व्ययस्य न्यूनीकरणं कुर्वन्ति, कार्यक्षमतां च वर्धयन्ति । विगतवर्षे अलीबाबा-संस्थायाः २०,००० कर्मचारिणः, टेन्सेण्ट्-संस्थायाः ३,००० तः अधिकाः कर्मचारिणः क्षतिः अभवत् ।

कर्मचारिणां न्यूनीकरणस्य अतिरिक्तं गैर-कोरव्यापाराणां बहूनां संख्या अपि जमेन स्थापिता अस्ति, प्रमुखाः दिग्गजाः च स्वमुख्यव्यापारेषु एकाग्रतां कृतवन्तः । परन्तु मुख्यव्यापारे ध्यानं दत्तुं अपि विकसितं भवितुमर्हति, व्यापारः च निरन्तरं भवितुमर्हति। उत्तरम् अस्ति यत् भित्तिं विदारयित्वा एकत्र आगत्य प्रत्येकस्य कम्पनीयाः यातायातकुण्डान् उद्घाट्य यातायातस्य साझेदारी करणीयम्।

"विजय-विजय" स्थिति

चीनदेशस्य बृहत्तमौ अन्तर्जालकम्पनीद्वयं मोबाईल-देयतायां सामान्यरुचिं अन्वेष्टुं अग्रणीः अभवत् ।

ताओबाओ-व्यापारिणां कृते wechat pay-इत्यस्य अभिगमनस्य अर्थः अस्ति यत् सम्भाव्य-ई-वाणिज्य-उपयोक्तृणां बहूनां संख्यां प्राप्तुं शक्यते । यद्यपि संयोगस्य सम्भावना अतीव अधिका अस्ति तथापि अद्यापि वृद्धिः आगच्छन्ति । उपभोक्तृणां कृते wechat pay इत्यस्य उपयोगेन wechat pay इत्यस्य उपयोगं कर्तुं अभ्यस्तानां कृते महती सुविधा अस्ति, एतत् मध्यवर्ती भुगतानप्रक्रियायां बाधाः न्यूनीकर्तुं शक्नोति तथा च उपभोक्तृणां शॉपिङ्ग् अनुभवं सुधारयितुम् अर्हति। विशेषतः मध्यमवयस्कानाम् वृद्धानां च कृते तेषु अधिकांशेषु वस्तुतः केवलं wechat pay एव अस्ति न तु alipay इति । ताओबाओ इत्यस्य वीचैट् पे इत्यनेन सह सम्बद्धतायाः अनन्तरं वृद्धाः ताओबाओ इत्यत्र अपि सहजतया शॉपिङ्ग् कर्तुं शक्नुवन्ति ।

तस्मिन् एव काले वर्तमानस्य तीव्रविपण्यप्रतिस्पर्धायां ताओबाओ इत्यस्य wechat-भुगतानस्य प्रवेशः तस्य प्रतिस्पर्धां किञ्चित्पर्यन्तं सुधारयितुं शक्नोति, विशेषतः यदा pinduoduo तथा jd.com इत्यादीनां प्रतियोगिनां सामना भवति ये wechat-भुगतानस्य अपि समर्थनं कुर्वन्ति

wechat pay कृते चीनस्य बृहत्तमेषु ई-वाणिज्य-मञ्चेषु अन्यतमं taobao-इत्येतत् अभिगन्तुं भुगतान-परिदृश्यानां महतीं विस्तारं कर्तुं शक्नोति तथा च लेनदेनस्य मात्रां उपयोक्तृ-चिपचिपाहटं च वर्धयितुं शक्नोति भविष्ये wechat pay इत्यस्य मूल्याङ्कनं अपि अधिकं सुदृढं भविष्यति।

परन्तु "कुआइमा फाइनेन्शियल मीडिया" इत्यस्य दृष्ट्या उपभोगस्य अवनतिः, ई-वाणिज्य-विपण्यस्य डुबने च, पूर्वं सङ्गणकं न क्रीडन्तः अन्तर्जाल-सर्फं वा न कृतवन्तः वृद्धानां संख्यायां एकमात्रं वृद्धिः तेषां मोबाईलफोने alipay न स्यात्, परन्तु तेषां wechat अवश्यं भवति। तेषां कृते मोबाईलफोनद्वारा वस्तूनि क्रेतुं alipay इति एप् अनिवार्यतया संस्थापनीयं नास्ति।

तस्य विपरीतम्, taobao इत्यस्य प्रतियोगिनः, भवेत् तत् jd.com, pinduoduo, douyin, meituan वा, सर्वे wechat भुगतानस्य समर्थनं कुर्वन्ति । अतः ताओबाओ इत्यस्य कृते वीचैट्-देयता-समर्थनं न करणं आत्मविनाशकारी रणनीतिः अस्ति ।

परन्तु समस्या अस्ति यदा उपभोक्तारः ताओबाओ इत्यत्र भुक्तिं कुर्वन्ति तदा भुक्तिः अलिपे इत्यत्र पूर्वं संगृहीतः भवति। यावत् उपभोक्ता मालम् न प्राप्नोति तावत् राजस्वं वणिक् खाते न प्रविशति। कार्यक्षमतां सुधारयितुम् अलिपे प्रायः अर्धमासे एकवारं वा मासे एकवारं वा व्यापारिभ्यः भुगतानस्य निपटनं करोति, यत् बिलिंग् अवधिः भवति । सर्वदा खाताकालस्य निधिः अलिपे कृते उदारव्याजं आयं आनेतुं शक्नोति। taobao wechat payment इत्यनेन सह सम्बद्धस्य अनन्तरं, यत्र व्यापारिणः धनं संगृह्यते इति समस्या अस्ति।

तदतिरिक्तं यदा उपभोक्तारः भुक्तिं कर्तुं alipay इत्यस्य उपयोगं कुर्वन्ति तदा alipay व्यापारिभ्यः अपि नियन्त्रणशुल्कं गृह्णीयात् सामान्यतया क्रेडिट् संग्रहणसेवाशुल्कं 0.6% भवति । taobao wechat pay इत्यनेन सह सम्बद्धस्य अनन्तरं एतानि नियन्त्रणशुल्कानि wechat pay इत्यनेन हृतानि भविष्यन्ति इति अधिकतया।

अपि च, यदा taobao, jd.com, pinduoduo, douyin, meituan इत्यादयः प्रमुखाः मञ्चाः सर्वे wechat-भुगतानस्य एकीकरणं कुर्वन्ति तदा wechat-भुगतानस्य जाँचं कः संतुलनं च करिष्यति?

सर्वं सर्वं अन्तर्जालः "सम्बद्धः" इति कल्प्यते, परन्तु अधुना केवलं स्वस्य मूलरूपं प्रति आगच्छति ।