अमेरिकीगुप्तचरसंस्था : युक्रेनदेशः रूसदेशे गभीररूपेण आक्रमणं कर्तुं अनुमतिं दत्तवान् चेत् तस्य हानिः अपेक्षया अधिकं लाभः भविष्यति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, २७ सितम्बर् (सिन्हुआ) न्यूयॉर्क टाइम्स् पत्रिकायाः २६ दिनाङ्के प्रकटितं यत् अमेरिकीगुप्तचरसंस्थायाः मूल्याङ्कनं कृतम् यत् यदि युक्रेनदेशः अमेरिकादेशैः अन्यैः पाश्चात्यदेशैः च प्रदत्तानां दीर्घदूरदूरदूरपर्यन्तं क्षेपणानां उपयोगं कर्तुं अनुमतिं प्राप्नोति तर्हि गभीरं प्रहारं कर्तुं... रूसी मुख्यभूमिः, न केवलं रूसदेशात् प्रबलं प्रतिआक्रमणं करिष्यति, अपितु रूस-युक्रेन-सङ्घर्षस्य दिशां अपि परिवर्तयिष्यति।
समाचारानुसारं उपर्युक्ता मूल्याङ्कनसामग्री प्रथमवारं प्रकटिता भवति। मूल्याङ्कने के गुप्तचरसंस्थाः सम्मिलिताः इति प्रतिवेदने न निर्दिष्टम्।
एतत् रूसदेशस्य मास्कोक्षेत्रस्य रमेन्स्कोये-नगरे १० सितम्बर्-दिनाङ्के ड्रोन्-आक्रमणेन क्षतिग्रस्तस्य भवनस्य चित्रम् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अलेक्जेण्डर द्वारा)
मूल्याङ्कनस्य अनुसारं यदि युक्रेनदेशः अमेरिका-ब्रिटेन-फ्रांस्-देशैः प्रदत्तानां दीर्घदूरपर्यन्तं क्षेपणानां उपयोगेन रूसस्य अन्तःस्थेषु लक्ष्यं प्रहारं कर्तुं शक्नोति तर्हि तस्य कारणेन अमेरिका-देशस्य तस्य मित्रराष्ट्रानां च विरुद्धं रूसी-देशस्य प्रबलतरः प्रतिकारः भवितुम् अर्हति, तथा च घातक आक्रमणानि" इति निराकरणं कर्तुं न शक्यते । तस्मिन् एव काले युद्धस्य ज्वारं परिवर्तयितुं दीर्घदूरपर्यन्तं क्षेपणानां भूमिकां कर्तुं कठिनं भवति, यतोहि युक्रेनदेशे सम्प्रति एतादृशानि शस्त्राणि सीमितरूपेण सन्ति, अमेरिकादेशः तस्य मित्रराष्ट्राणि च कति अधिकानि करिष्यन्ति इति अनिश्चितम् परिकल्पयतु।
युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की २६ दिनाङ्के अमेरिकीराष्ट्रपतिः जोसेफ् बाइडेन् इत्यनेन सह मिलितुं व्हाइट हाउसं गतः। न्यूयॉर्क-टाइम्स्-पत्रिकायाः अनुसारं युक्रेन-देशं रूस-देशे गभीरं प्रहारं कर्तुं अनुमन्यते वा इति कठिनः निर्णयः केवलं बाइडेन्-महोदयस्य एव अस्ति । ब्रिटिशसर्वकारः सार्वजनिकरूपेण युक्रेनदेशस्य समर्थनं करोति, परन्तु औपचारिकरूपेण हड़तालस्य अधिकृतीकरणाय बाइडेन् इत्यस्य निर्णयः आवश्यकः इति उक्तवान् ।
ज़ेलेन्स्की इत्यनेन अद्यतनकाले बहुवारं सार्वजनिकरूपेण वा निजीरूपेण वा अमेरिकादेशेभ्यः पश्चिमेभ्यः च रूसदेशे आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धान् "शिथिलं" कर्तुं पृष्टम् अस्ति रूसदेशस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन अमेरिकादेशेभ्यः पश्चिमेभ्यः च बहुवारं सशक्तं वक्तव्यं दत्तम् उत्तरार्द्धं न "हरितप्रकाशं दातुं" युक्रेन . बाइडेन् इत्यस्य वरिष्ठसल्लाहकारः विश्लेषितवान् यत् पुटिन् इत्यस्य प्रतिक्रियायाः कारणात् रूसदेशः "घातकबलेन" प्रतिकारं कर्तुं शक्नोति इति।
अमेरिकी-मूल्यांकने रूसस्य सम्भाव्यप्रतिकार-विधयः सूचीकृताः, यथा यूरोपीय-देशेषु सुविधासु गुप्तरूपेण अग्निप्रहारः, विध्वंसः च, अथवा अमेरिका-युरोपीय-देशेषु सैन्य-अड्डेषु मुक्ततया आक्रमणं करणीयम्, यस्य परिणामेण मृत्योः परिणामः अभवत्
एतत् २०२३ जनवरीमासे २० दिनाङ्के अमेरिकादेशस्य राजधानी वाशिङ्गटननगरे गृहीतं व्हाइट हाउसम् अस्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लियू जी
युक्रेनदेशे सम्प्रति संयुक्तराज्यसंस्था, ब्रिटेन, फ्रान्सदेशैः प्रदत्ताः त्रीणि दीर्घदूरपर्यन्तं क्षेपणास्त्रप्रणाल्याः सन्ति : अमेरिकानिर्मितं सेना-रणनीतिक-क्षेपणास्त्र-प्रणाली, ब्रिटिश-निर्मितं "स्टॉर्म-शैडो"-क्रूज्-क्षेपणास्त्रं, फ्रांस-निर्मितं "स्कैप्"-क्रूज्-क्षेपणास्त्रं च तेषु अमेरिकानिर्मितस्य सेनायाः सामरिकक्षेपणास्त्रव्यवस्थायाः व्याप्तिः ३०६ किलोमीटर् यावत् भवति, उत्तरयोः क्षेपणास्त्रयोः व्याप्तिः २४९ किलोमीटर् यावत् भवति परन्तु दीर्घदूरपर्यन्तं लक्ष्यं प्रति सटीकप्रहारार्थं अमेरिकादेशात् अन्येभ्यः च तान्त्रिकसमर्थनस्य आवश्यकता भवति, येन क्षेपणास्त्रस्य शक्तिः किञ्चित्पर्यन्तं दुर्बलं भवति
अमेरिकीसरकारस्य एकः अधिकारी यः नाम न प्रकाशयितुं आग्रहं कृतवान् सः २६ तमे दिनाङ्के यूएसए टुडे इत्यस्मै अवदत् यत् यद्यपि बाइडेन् प्रशासनेन स्वनीतिः परिवर्तिता अस्ति तथा च युक्रेनदेशः युक्रेनदेशस्य समीपस्थेषु रूसीसीमाक्षेत्रेषु आक्रमणं कर्तुं अमेरिकीनिर्मितशस्त्राणां उपयोगं कर्तुं अनुमतिं ददाति तथापि युक्रेनदेशं रूसीलक्ष्यं दूरं यावत् प्रहारं कर्तुं निषिद्धं करोति .
मूल्याङ्कनेन एतदपि दर्शितं यत् यदि युक्रेनदेशः रूसदेशस्य गभीरं प्रहारार्थं दीर्घदूरपर्यन्तं क्षेपणानां उपयोगं कर्तुं अनुमतिं प्राप्नोति चेदपि तस्य विद्यमानप्रक्षेपणानां संख्या युद्धस्य दिशां परिवर्तयितुं पर्याप्तं न भविष्यति। अमेरिकीनिर्मितसेनायाः सामरिकक्षेपणास्त्रप्रणालीनां आपूर्तिः पूर्वमेव सीमितः अस्ति यदि सः युक्रेनदेशाय एतादृशप्रकारस्य अधिकानि क्षेपणास्त्राणि प्रदाति तर्हि अमेरिकादेशेन प्रथमं स्वस्य सैन्यआवश्यकतानां विषये विचारः करणीयः तदतिरिक्तं दीर्घदूरपर्यन्तं आक्रमणानां प्रथमपरिक्रमस्य अनन्तरं रूसदेशः गोलाबारूदनिक्षेपाः, कमाण्डपोस्ट्, आक्रमणहेलिकॉप्टर् इत्यादीनां "मुख्ययुद्धक्षेत्रतत्त्वानां" पुनः परिनियोजनं कर्तुं शक्नोति, युक्रेनदेशस्य क्षेपणास्त्रपरिधितः परं च निवृत्तः भवितुम् अर्हति
२०२२ तमस्य वर्षस्य फेब्रुवरीमासे युक्रेन-संकटः वर्धितः ततः परं अमेरिका-पश्चिमयोः युक्रेन-देशाय सैन्यसाहाय्यं निरन्तरं भवति । एसोसिएटेड् प्रेस इत्यस्य अनुसारं बाइडेन् इत्यनेन ज़ेलेन्स्की इत्यनेन सह मिलितुं पूर्वमेव अमेरिकादेशेन २६ तमे दिनाङ्के "पैट्रियट्" क्षेपणास्त्रव्यवस्था सहितं दीर्घकालीनसैन्यसहायतायाः २.४ अरब अमेरिकीडॉलर् इत्यस्य नवीनतमं समूहं घोषितम् एकदिनपूर्वं अमेरिकादेशेन ३७५ मिलियन अमेरिकीडॉलर् मूल्यस्य "तुल्यकालिकरूपेण समये" सैन्यसाहाय्यस्य समूहः घोषितः । एतेन वर्षद्वयाधिकं यावत् अमेरिकादेशेन युक्रेनदेशाय प्रदत्तस्य सैन्यसाहाय्यस्य कुलमूल्यं प्रायः ६० अरब डॉलरं भवति, यत् प्रायः दशवर्षेषु इराकीसुरक्षाबलानाम्, नागरिकसुविधानां च पुनर्निर्माणार्थं अमेरिकादेशेन निवेशितस्य धनस्य बराबरम् अस्ति २००३ तः २०१२ पर्यन्तं इराकयुद्धस्य समये युद्धोत्तरस्य प्रारम्भिककालस्य च कालखण्डे . (समुद्रं)
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक