रूसदेशेन स्वस्य परमाणुनिवारणरणनीतिं संशोधितं भविष्यति इति घोषितस्य अनन्तरं अमेरिकादेशः यूरोपीयसङ्घः च स्वस्य वचनं कृतवन्तः
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोसिया गजेटा इत्यस्य जालपुटे २६ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीविदेशसचिवः ब्लिङ्केन् एमएसएनबीसी इत्यस्य साक्षात्कारे अवदत् यत् मास्कोनगरेण स्वस्य परमाणुसिद्धान्तस्य अद्यतनीकरणाय गलतः समयः चितः।
ब्लिङ्केन् इत्यनेन अपि उक्तं यत् तस्य मतं यत् एतत् कदमः गैरजिम्मेदारिकः अस्ति "विशेषतः यदा विश्वनेतारः न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां संकटस्य समाधानस्य विषये चर्चां कर्तुं एकत्रिताः भवन्ति तथा च परमाणुशस्त्राणां अग्रे निरस्त्रीकरणस्य अप्रसारस्य च आवश्यकतायाः विषये चर्चां कुर्वन्ति।
समाचारानुसारं यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतिप्रवक्ता पीटर स्तानो इत्यनेन उक्तं यत् यूरोपीयआयोगस्य अभिप्रायः नास्ति यत् युक्रेनदेशस्य सशस्त्रसेनाभिः रूसस्य अन्तःभागे आक्रमणं कर्तुं पाश्चात्यदीर्घदूरपर्यन्तं शस्त्राणां उपयोगे प्रतिबन्धानां ह्रासस्य अनुशंसा करणीयम्।
प्रवक्ता बोधयति स्म यत् - "रूसी-अन्तर्भूमिविरुद्धं प्रहारार्थं कीव-देशस्य पाश्चात्य-शस्त्राणां प्रयोगस्य विषये यूरोपीयसङ्घः सामूहिक-निर्णयं न करिष्यति" इति ।
स्तानो इत्यनेन इदमपि दर्शितं यत् यदि शस्त्राणि प्रदातुं देशः अनुमन्यते तर्हि युक्रेन-सेना अद्यापि रूसदेशस्य लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं शक्नोति।
रूसी "दृष्टिकोण" जालपुटे २५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् परमाणुनिवारणविषये रूसीसङ्घस्य सुरक्षापरिषदः बैठक्यां उक्तवान् यत् सः "परमाणुनिवारणक्षेत्रे राष्ट्रियनीतिरूपरेखा" इति दस्तावेजस्य संशोधनं कर्तुं प्रस्तावम् अयच्छत् यत् औपचारिकरूपेण रूसस्य परमाणुरणनीतिं निर्धारयति परिष्कृतं च करोति परमाणुशस्त्रस्य उपयोगस्य शर्ताः इति खण्डे अनेके संशोधनाः कृताः सन्ति । पुटिन् इत्यनेन दर्शितं यत् विगतवर्षे रक्षामन्त्रालयस्य, विदेशमन्त्रालयस्य, सुरक्षापरिषदः अन्येषां च सर्वकारीयविभागानाम् विशेषज्ञैः गहनं व्यापकं च विश्लेषणं कृत्वा परमाणुप्रयोगस्य विषये रूसस्य दृष्टिकोणस्य समायोजनस्य आवश्यकतायाः मूल्याङ्कनं कृतम् शस्त्राणि ।
समाचारानुसारं क्रेमलिनेन "टेलिग्राम" सामाजिकमञ्चे उक्तं यत् अस्य कार्यस्य परिणामाणाम् आधारेण परमाणुशस्त्रस्य उपयोगाय शर्तानाम् परिभाषायां अनेकाः संशोधनाः अनुशंसिताः सन्ति यथा, मसौदे परमाणुनिरोधेन लक्षितानां देशानाम् सैन्यसङ्घटनानाञ्च वर्गानां विस्तारं करोति, परमाणुनिवारणद्वारा निराकरणीयानां सैन्यधमकीनां सूचीं च विस्तारयति (झाओ ज़िपेङ्ग इत्यनेन संकलितः)
स्रोतः सन्दर्भवार्ता