प्रत्यक्षतया गोलिकाभिः |
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
↑उत्तर-इजरायल-देशस्य सेइफेड्-नगरे २६ सितम्बर्-दिनाङ्के इजरायल-वायुरक्षा-व्यवस्थायाः अवरुद्धः रॉकेट्-इत्यनेन धूम-पट्टिकां त्यक्तम् ।
इजरायलसैन्येन २६ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायलसेना बेका उपत्यकायां लेबनानदेशस्य दक्षिणदिशि च प्रायः ७५ हिजबुल-लक्ष्यस्थानेषु रात्रौ वायु-आक्रमणानि कृतवती, यत्र शस्त्र-भण्डारण-सुविधाः, रॉकेट-प्रक्षेपकाः च प्रक्षेपणार्थं प्रतीक्षन्ते स्म हिजबुल-सङ्घस्य सैन्यक्षमतां दुर्बलीकर्तुं उद्दिश्यते । तदतिरिक्तं लेबनानदेशेन इजरायलस्य पश्चिमगलीलप्रदेशं प्रति प्रायः ४५ रॉकेट्-आघाताः कृताः, येषु केचन इजरायल-रक्षा-व्यवस्थाभिः सफलतया अवरुद्धाः
↑सेप्टेम्बर्-मासस्य २६ दिनाङ्के उत्तर-इजरायल-देशस्य सेइफेड्-नगरे इजरायल-वायु-रक्षा-व्यवस्थायाः कृते एकः रॉकेट् अवरुद्धः ।
↑उत्तर-इजरायल-देशस्य सेइफेड्-नगरे २६ सितम्बर्-दिनाङ्के इजरायल-वायुरक्षा-व्यवस्थायाः अवरुद्धः रॉकेट्-इत्यनेन धूम-पट्टिकां त्यक्तम् ।
↑सेप्टेम्बर्-मासस्य २६ दिनाङ्के उत्तर-इजरायल-देशस्य सेइफेड्-नगरे इजरायल-वायु-रक्षा-व्यवस्थायाः कृते एकः रॉकेट् अवरुद्धः ।
↑उत्तर-इजरायल-देशस्य सेइफेड्-नगरे २६ सितम्बर्-दिनाङ्के इजरायल-वायुरक्षा-व्यवस्थायाः अवरुद्धः रॉकेट्-इत्यनेन धूम-पट्टिकां त्यक्तम् ।
सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् जुन्किङ्ग् इत्यस्य चित्रम्