समाचारं

अयं रविवासरः यातायातप्रतिबन्धरहितः कार्यदिवसः अस्ति, बीजिंगनगरे यातायातस्य दबावः तीव्रः भविष्यति इति अपेक्षा अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सेप्टेम्बर् (रविवासरः) राष्ट्रियदिवसस्य अवकाशात् पूर्वं कार्यदिवसः अस्ति, अन्तिमसङ्ख्यायुक्तवाहनेषु मोटरवाहनेषु प्रतिबन्धाः नास्ति ।बीजिंग-यातायात-सञ्चालन-निरीक्षण-प्रेषण-केन्द्रस्य भविष्यवाणी अस्ति यत् अवकाश-दिनात् पूर्वं यातायात-माङ्गं प्रबलं भविष्यति, अप्रतिबन्धित-यातायातस्य वर्षा च प्रभावेण सह मिलित्वा स्खलित-मार्गाः, दृश्यता च न्यूनीभवति |.प्रातः सायं च चरमसमये विशेषतः सायं चरमसमये यातायातस्य दबावः प्रमुखः भविष्यति, तीव्रः जामः २ घण्टाभ्यः अधिकं यावत् स्थास्यति इति अपेक्षा अस्ति

मुख्यनगरीयरिंगमार्गस्य केचन खण्डाः, लिआन्शी पूर्वमार्गः, फुशीमार्गः, टोङ्गहुइहे उत्तरमार्गः, ज़िझिमेन् उत्तरमार्गः, कैहुयिङ्गदक्षिणमार्गः, चेगोङ्गझुआङ्गमार्गः, चाओयाङ्गपार्कदक्षिणमार्गः, फेङ्गटीदक्षिणमार्गः च अन्ये च संयोजकरेखाः, जिंगजाङ्गः, जिंगचेङ्गदबावः केन्द्रितः अस्ति प्रमुखेषु द्रुतमार्गेषु केषुचित् सामान्यतया जामयुक्तेषु खण्डेषु यथा बीजिंग-कैफेङ्ग-द्रुतमार्गः, बीजिंग-हाङ्गकाङ्ग-मकाओ-द्रुतमार्गः, राजधानी-विमानस्थानक-द्रुतमार्गः, जिंगटङ्ग-द्रुतमार्गः च, तथा च केषुचित् डुबन्तः ओवरपासेषु जलसञ्चयप्रवणेषु निम्नस्थानेषु च खण्डेषु यातायातस्य मन्दता भवितुम् अर्हति

सोमवासरे सेप्टेम्बर्-मासस्य ३० दिनाङ्के सोमवासरे ३, ८ इति पुच्छसङ्ख्याभिः सह यातायातप्रतिबन्धानां नूतनपरिवर्तनस्य दौरस्य आरम्भः अभवत् । सः दिवसः राष्ट्रियदिवसस्य अवकाशस्य पूर्वं अन्तिमः कार्यदिवसः अपि अस्ति, प्रातःकाले यातायातस्य दबावः अधिकः भविष्यति, तथा च यातायातस्य शिखरसूचकाङ्कः तीव्रं जामस्य स्तरं प्राप्तुं शक्नोति।

अवकाशदिवसयात्रायातायातस्य, आवागमनयानस्य च सुपरपोजिशनेन प्रभावितः अपराह्णात् सायंपर्यन्तं मार्गजालस्य दबावः प्रमुखः भविष्यति, १४:०० वादनात् आरभ्य यातायातस्य दबावः महत्त्वपूर्णः भविष्यति, तथा च मार्गजालस्य उपरि दबावः भविष्यति सर्वाधिकं प्रमुखं 17:00 तः 19:00 पर्यन्तं सायंकाले यातायातस्य शिखरसूचकाङ्कः 8.4 यावत् भवितुं शक्नोति, यत् सूचयति यत् अवधिः 3 घण्टाभ्यः अधिका भविष्यति, तथा च नगरीययातायातस्य दबावः 20 वादनानन्तरं क्रमेण न्यूनीभवति इति अपेक्षा अस्ति। 00.

मुख्यनगरीयरिंगमार्गेषु, ट्रंकमार्गेषु, केषुचित् सेतुक्षेत्रस्य नोड्षु च मन्दयानयानं भविष्यति । चेगोङ्गझुआङ्ग वेस्ट् रोड्, वानक्वान्हे रोड्, टोङ्गहुइहे नॉर्थ् रोड्, लिआन्हुआची ईस्ट् रोड्, फुशी रोड्, देवाई स्ट्रीट्, याओजियायुआन् रोड्, चाङ्ग'आन् स्ट्रीट्, विस्ताररेखा इत्यादीनां संयोजनरेखासु यातायातस्य भारी दबावः अस्ति

बीजिंग-जङ्गमाडियन सेतुतः बेइशातानसेतुपर्यन्तं, बीजिंग-चेङ्गवान्घेसेतुतः लाइगुआन्गयिंगसेतुपर्यन्तं, बीजिंग-कैयुकुआनिङ्गसेतुतः सिन्फाडीपर्यन्तं, बीजिंग-हाङ्गकाङ्ग-आओयुएगेझुआङ्गसेतुतः दवायाओसेतुपर्यन्तं, राजधानीविमानस्थानकं द्रुतमार्गं sanyuan सेतुपर्यन्तं यातायातस्य दबावः द्रुतमार्गेषु अधिकं प्रमुखः भवति यथा वुयुआन् सेतुः, बीजिंग-टोङ्ग-द्रुतमार्गः सिहुई-सेतुः, युआन्टोङ्ग-सेतुः च बीजिंग-नगरात् बहिः दिशि, तथैव षष्ठ-रिंग-मार्गस्य केषुचित् खण्डेषु अपराह्णात् सायं यावत् अन्तरनगरयातायातस्य महती वृद्धिः अभवत्, रेलस्थानकेषु, विमानस्थानकेषु, दीर्घदूरपर्यन्तं यात्रिकस्थानकेषु इत्यादिषु प्रमुखस्थानकेषु बीजिंगतः बहिः यात्रिकाणां यातायातस्य बृहत् आसीत्, परितः मार्गेषु यातायातस्य दबावः केन्द्रितः आसीत्

नगरस्य भूमौ बसयानानि उपनगरीयरेखासु यात्रिकप्रवाहस्य परिवर्तनं, पूर्वमेव चलपरिवहनक्षमतायाः व्यवस्थां कुर्वन्ति, समये एव कार्यान्वितुं च केन्द्रीभवन्ति बृहत् यात्रिकप्रवाहयुक्तेषु रेखासु प्रमुखस्थानकेषु प्रतीक्षाक्रमस्य आयोजनं कुर्वन्तु, तथा च समये एव प्रस्थानान्तराणि लघु कुर्वन्तु। रेलस्थानकसंयोजनरेखानां परिवहनक्षमतायाः गारण्टीं सुदृढं कुर्वन्तु,चाओयाङ्ग-स्थानकं मेट्रो-रेखां १०, १४ च संयोजयन्तः प्रासंगिकस्थानकानाम् अन्तरं वर्धयितुं, अन्तराल-प्रत्यक्ष-एक्सप्रेस्-रेलयानानां संख्यां वर्धयितुं च केन्द्रं भविष्यति

रात्रौ बीजिंगनगरं आगच्छन्तानाम् यात्रिकाणां संयोजनं स्थानान्तरणं च सुलभं कर्तुं बीजिंगदक्षिणरेलस्थानकं, बीजिंगपश्चिमरेलस्थानकं, डैक्सिङ्गविमानस्थानकं च प्रासंगिकमेट्रोरेखाः कार्ये विलम्बं करिष्यन्ति। विशेषतः : १.मेट्रोरेखा ४ इत्यस्य बीजिंग दक्षिणस्थानकस्य उपरि गच्छन्ती अन्तिमा रेलयाना परदिने ०:३० वादनपर्यन्तं विलम्बिता भविष्यति। बीजिंग वेस्ट् स्टेशनतः गाओलोउजिन् स्टेशनं प्रति मेट्रो लाइन् ७ इत्यस्य अन्तिमा रेलयाना परदिने ०:०० वादनपर्यन्तं विलम्बः भविष्यति। मेट्रो डैक्सिङ्ग् विमानस्थानकरेखायाः डाक्सिङ्गविमानस्थानकस्य उपरिदिशि अन्तिमा रेलयाना परदिने ०:०० वादनपर्यन्तं विलम्बः भविष्यति, मेट्रोरेखायाः १९ काओकियाओस्थानकस्य अपबाउण्ड्दिशि अन्तिमा रेलयाना च ०:०० वादनपर्यन्तं विलम्बः भविष्यति the परदिने।

राष्ट्रीयदिवसस्य अवकाशः समीपं गच्छति, अवकाशस्य, समागमस्य, शॉपिङ्गस्य च मागः प्रबलः अस्ति, यथा वाङ्गफुजिङ्ग्, ज़िडान्, ब्लू हार्बर, हेशेन्गुई, सानलितुन्, चाओयाङ्ग जॉय सिटी, वुकेसोङ्ग हुआक्सी इत्यादीनां परितः यात्रिकाणां विशालः प्रवाहः अस्ति अवकाश-शॉपिङ्ग्-कृते लाइव्-इत्यादीनां व्यापारिकजिल्हेषु समागमस्य यात्रायाः च लोकप्रियता अधिका भवति, परितः मार्गेषु यातायातस्य मात्रा अपि विशाला भवति, पार्किङ्गस्थानस्य प्रवेशद्वारे निर्गमेषु च लघुपङ्क्तयः भवितुं प्रवृत्ताः भवन्ति

गार्डन् एक्स्पो पार्क् इत्यस्मिन् "बीजिंग लालटेन महोत्सवः" निरन्तरं प्रकाशते, चाइना टेनिस् ओपन इत्यस्य आयोजनं राष्ट्रियटेनिस् केन्द्रे निरन्तरं भवति, डब्ल्यूटीटी चाइना टेबल टेनिस् ग्राण्ड् स्लैम् च शौगाङ्ग पार्क् इत्यत्र निरन्तरं भवति स्पर्धास्थलेषु, आयोजनक्षेत्रेषु च यात्रिकाणां वाहनानां च यातायातस्य अत्यधिकं भवति, परितः मार्गेषु मन्दयानयानस्य प्रवृत्तिः भवति ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : सूर्य होंगयाङ्ग

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया