समाचारं

अस्य प्रतिवेदनस्य अनन्तरं अस्मिन् बसस्थानके कचराशयः अस्ति, कचराणां क्षेपणस्य घटना च अन्तर्धानं जातम् ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के बीजिंग-दैनिक-ग्राहकेन ज्ञापितं यत् डाक्सिङ्ग्-मण्डलस्य बाओशान्झुआङ्ग-पश्चिम-बस-स्थानकस्य परितः कचरा-पेटिकाः नास्ति, यस्य शीर्षकं "कचरा क्षिप्तः, अधिक-कचरा-डब्बानां आशा" इति, अनेके यात्रिकाः च लापरवाहीपूर्वकं बस-स्थानकेषु कचरान् परित्यजन्ति स्म,... समीपस्थेषु काष्ठभूमिषु "कचराखण्डः" कतिपयान् मीटर्पर्यन्तं विस्तृतः अस्ति, येन नगरस्य स्वरूपं पर्यावरणं च बहु प्रभावितं भवति ।

प्रतिवेदनस्य प्रकाशनानन्तरं यिझुआङ्ग-नगरस्य अधिकारक्षेत्रेण सत्यापितं यत् बाओशान्झुआङ्ग-पश्चिमबसस्थानकं हुआङ्गी-मार्गे स्थितम् अस्ति, अयं मार्गः नानहाइजी-उद्यानस्य समीपे स्थितः जिला-स्तरीयः राजमार्गः अस्ति, तस्मात् प्रतिदिनं बहवः यात्रिकाः गच्छन्ति यतः मार्गस्य उभयतः बसस्थानकेषु कचराशयाः नास्ति, अतः कचरान् स्थापयितुं बसयानेन गन्तुं प्रतीक्षमाणानां नागरिकानां कृते असुविधा भवति, अतः केचन जनाः इच्छानुसारं कचरान् क्षिपन्ति, यस्य परिणामेण भग्नः खिडकीप्रभावः भवति, येन अधिकः कचरा भवति तेषां परितः सञ्चयितुं ।

बाओशान्झुआङ्ग वेस्ट् बसस्थानकस्य परितः विकीर्णस्य कचरास्य समस्यायाः प्रतिक्रियारूपेण यिझुआङ्ग-नगरेण शीघ्रमेव नगर-नगरीय-ग्रामीण-विकास-कार्यालयस्य कर्मचारिणः संगठितः यत् ते स्थले कचरा-सफाईं कृत्वा तस्य सुधारं कर्तुं शक्नुवन्ति, तथा च कचरा-कचरा-स्थापनार्थं समुचितस्थानानि चयनं कृतवन्तः, मौलिकरूपेण समाधानं कृतवन्तः problem of inability for waiting passengers to कचरास्थापनस्य समस्या तथा च बसस्थानकस्य परितः वातावरणं सुक्रमं भवति इति सुनिश्चितं करणीयम्।

तदतिरिक्तं यिझुआङ्ग-नगरेण बसस्थानकस्य परितः पर्यावरणस्य नियमितप्रबन्धनं कर्तुं, दीर्घकालीनप्रबन्धनतन्त्रं स्थापयितुं, समस्यानां सूचनां दातुं, समये एव समस्यानां निवारणाय च ग्रिड्-कर्मचारि-निरीक्षणस्य आवृत्तिः तीव्रता च वर्धयितुं सफाई-हरित-रक्षण-एककान् अपि न्यस्तम् शिष्टाचार।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : सूर्य यानन्

प्रतिवेदन/प्रतिक्रिया