2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ |"चीनी उद्यमी" संवाददाता डेंग शुआङ्ग्लिन्
सम्पादन|याओ युन
शीर्षक चित्र स्रोतःदृश्य चीन
६० वर्षीयस्य कै चोङ्गक्सिन् इत्यस्य अन्यः परिचयः अस्ति : फ्रांसीसी द्राक्षाक्षेत्रस्य स्वामी ।
ब्लूमबर्ग् इत्यस्य अनुसारं त्साई चोङ्गक्सिन् इत्यनेन अद्यैव अन्यैः सह साझेदारीरूपेण बर्गण्डी-नगरे द्राक्षाक्षेत्रं प्राप्तम्, अत्र भागिनेषु ब्लू पूल् कैपिटलस्य मुख्यकार्यकारी ओलिवर वेस्बर्ग् अपि अस्ति त्साई चोङ्गक्सिन् इत्यनेन क्रीतं दाखक्षेत्रं बर्गण्डी-देशस्य मूल-उत्पादन-क्षेत्रे स्थितम् अस्ति पेरोण्डो, पिनोट्, रोथ्स्चाइल्ड् च परिवाराः अत्र द्राक्षाक्षेत्रेषु निवेशं कृतवन्तः ।
२०१९ तमे वर्षे त्साई चोङ्गक्सिन् अलीबाबा इत्यस्य सामरिकनिवेशविभागस्य भारीदायित्वात् मुक्तः अभवत् ततः परं सः स्वस्य शौकस्य मूल्यं दातुं आरब्धवान् । एकः विशालः बास्केटबॉल-प्रशंसकः इति नाम्ना त्साई चोङ्गक्सिन् इत्यनेन ३ अरब अमेरिकी-डॉलर्-अधिकं कुलव्यवहारमूल्येन बैच-रूपेण नेट्स्-क्लबः क्रीतवान्, एनबीए-दलस्य प्रथमः चीनीयः स्वामिः अभवत् यथा यदा सः नेट्स्-क्लबस्य अधिग्रहणं कृतवान्, तथैव अस्मिन् समये त्साई चोङ्गक्सिन् इत्यस्य द्राक्षाक्षेत्रे निवेशः अपि शौकात् बहिः भवितुम् अर्हति ।
इदं कथ्यते यत् त्साई एकः आतुरः वाइन-संग्राहकः अस्ति, ततः परं त्साई-वेस्बर्ग्-इत्येतयोः २०१९ तमे वर्षे निर्मितस्य वृत्तचित्रस्य "द सोल् आफ् वाइन" इत्यस्य निर्मातारः आस्ताम्
किन्तु,वीसी पृष्ठभूमिं विद्यमानः त्साई चोङ्गक्सिन् शौकान् दुगुणं लाभं जनयति इति व्यवसायेषु परिणतुं सर्वदा उत्तमः अस्ति ।अस्मिन् वर्षे जूनमासे कोच्-परिवारेण ब्रुकलिन् नेट्स् इत्यस्य मूलकम्पनी बीएसई ग्लोबल इत्यस्मिन् ५.८ अरब अमेरिकी-डॉलर् (प्रायः ४२.१ अरब आरएमबी) मूल्याङ्कनेन १५% भागः प्राप्तः, त्साई चोङ्गक्सिन् इत्यनेन ६८८ मिलियन अमेरिकी-डॉलर् (प्रायः ५ आरएमबी) जेबं कृतम् अरब) इति । निवेशस्य समाप्तेः अनन्तरं ब्रुकलिन् नेट्स् तथा न्यूयॉर्क लिबर्टी इत्येतयोः कुलमूल्यांकनं एनबीए-सङ्घस्य ऐतिहासिकं अभिलेखं भङ्गयित्वा उत्तर-अमेरिकायाः व्यावसायिकक्रीडायाः इतिहासे सर्वोच्चमूल्याङ्कनेषु अन्यतमं भविष्यति
त्साई चोङ्गक्सिन् इत्यनेन अधिग्रहीतस्य द्राक्षाक्षेत्रस्य सम्पत्तिः मूल्यवृद्धेः अवसराः अपि सन्ति । इदं भूखण्डं बर्गण्डी-देशस्य मूलक्षेत्रे स्थितम् अस्ति यद्यपि अत्र प्रत्यक्षतया लाल-मद्यस्य उत्पादनं न भवति तथापि प्रासंगिकदत्तांशैः ज्ञायते यत् बर्गण्डी-देशस्य कोट्-डी-ओर्-नगरे द्राक्षाक्षेत्राणां औसतमूल्यं विगतवर्षे ११% उच्छ्रितं भवति, यत् प्रतिहेक्टेर् ९८३,८०० यूरोपर्यन्तं भवति .
त्साई चोङ्गक्सिन् जैक् मा इत्यस्य मार्गं गच्छति
त्साई चोङ्गक्सिन् इत्यस्मात् पूर्वं जैक् मा इत्यस्य वाइनरीषु निवेशं कर्तुं अपि महती रुचिः आसीत् ।
षड् वर्षाणि पूर्वं जैक् मा इत्यनेन दावोस् मञ्चे निवृत्तेः योजनासु एकं प्रकाशितम् आसीत् यत् -"अहं मद्यं कर्तुं गन्तुं शक्नोमि।"वस्तुतः २०१६ तमे वर्षे एव जैक् मा फ्रान्सदेशे रेड वाइन-उद्योगं क्रीतवन् सः प्रथमवारं बोर्डो-नगरस्य शैटो डी सोर्स्-द्राक्षाक्षेत्रं क्रीतवन् आसीत्, अर्धवर्षेण च सः बोर्डो-नगरस्य राइट्-तटे स्थितं ग्रे-वाइनरी-इत्येतत् क्रीतवान् उत्तरे चटौ पेरेट् ।
स्रोतः - दृश्य चीन
तस्मिन् समये चीनदेशे मद्यनिर्माणकेन्द्रस्य क्रयणस्य तरङ्गः आसीत् ।
आँकडानुसारं चीनीयक्रेतारः तस्मिन् समये फ्रान्सदेशे वाइनरीषु निवेशस्य अभिलेखं स्थापितवन्तः ।
परन्तु अधुना, एतानि मद्यनिर्माणकेन्द्राणि "उष्ण आलू" अभवन् । मद्य-उद्योगविशेषज्ञानाम् सूचनानुसारं चीन-स्वामित्वयुक्तानां १५० फ्रांस-देशस्य मद्यनिर्माणकेन्द्रेषु १/३ भागः परित्यक्तः अस्ति, १/३ भागः विक्रयणार्थं च अस्ति । अन्येषु शब्देषु यदा मुख्यभूमिधनवन्तः जनाः प्रसिद्धाः च मद्यनिर्माणकेन्द्राणि क्रेतुं एकत्र समागताः तदा अत्यल्पाः एव धनं अर्जयन्ति स्म, तेषु अधिकांशः नष्टः अभवत्
चीन-वित्तपोषित-फ्रेञ्च-मद्यनिर्माणकेन्द्राणां बृहत्क्षेत्राणि केन्द्रीकृतानि परित्यक्तानि च सन्ति । अवगम्यते यत् वाइनरीव्यापारस्य साक्षात्कारचक्रं सामान्यतया सकारात्मकं राजस्वं प्राप्तुं १० वर्षाणाम् अधिकं समयं लभते, तथा च वाइनरी इत्यस्य प्रबन्धने अपि अत्यन्तं उच्चव्यावसायिकतायाः आवश्यकता भवति, तथा च पश्चात् परिचालनेषु निवेशः वाइनरीक्रयणार्थं व्ययितधनात् अधिकं भवति .
अन्तिमेषु वर्षेषु चीनदेशस्य धनिकानां मद्यनिर्माणकेन्द्राणां क्रयणस्य वार्ता अल्पा एव अस्ति ।
यद्यपि मद्यसङ्ग्रहः त्साई चोङ्गक्सिन् इत्यस्य शौकेषु अन्यतमः अस्ति तथापि अत्यन्तं दुष्टव्यापारदृष्टिः यस्य सः त्साई चोङ्गक्सिन् "हानिकारकव्यापारे" प्रायः कदापि न प्रवर्तते २३ वर्षाणि पूर्वं त्साई चोङ्गक्सिन् प्रथमवारं जैक् मा इत्यनेन सह मिलितवान् तस्मिन् समये अलीबाबा इत्यनेन कम्पनीयाः पञ्जीकरणं अपि न कृतम् आसीत्, तथापि लेकसाइड् गार्डन् इत्यस्मिन् आवासीयगृहस्य भूतलस्य उपरि २० अधिकाः जनाः कार्यं कुर्वन्ति स्म , त्साई चोङ्गक्सिन् इत्यनेन प्रायः तत्क्षणमेव हाङ्गकाङ्ग-नगरे स्वकार्यं त्यक्तुं निर्णयः कृतः ।
तथ्यैः सिद्धं जातं यत् त्साई चोङ्गक्सिन् इत्यनेन सम्यक् दावः कृतः ।
त्साई चोङ्गक्सिन् नेट्स्-क्लबस्य अधिग्रहणाय ३ अर्ब-अमेरिकीय-डॉलर्-अधिकं व्ययितवान्, एकदा बहिः जगतः अनुकूलः नासीत् ।नेट्स्-समूहेन "त्साई" इति उपनाम स्वीकृत्य ते सर्वदा सफलतायाः किञ्चित् न्यूनाः आसन् । परन्तु नेट्स्-क्लबस्य वाणिज्यिकमूल्यं ब्राण्ड्-प्रभावः च सर्वदा वर्धमानः अस्ति यतोहि एनबीए-लीगः भविष्ये दूरदर्शन-प्रसारण-एजेन्सीभिः सह ७६-अर्ब-अमेरिकीय-डॉलर्-पर्यन्तं ११-वर्षीय-प्रसारण-अनुबन्धं प्राप्तुं शक्नोति यदा नेट्स् इत्यस्य मूल्याङ्कनं वर्धते तदा नेट्स् इत्यस्य इक्विटी इत्यस्य भागं विक्रीय त्साई चोङ्गक्सिन् निःसंदेहं महत् प्रतिफलं प्राप्स्यति।
त्साई चोङ्गक्सिन् इत्यस्य द्राक्षाक्षेत्रेषु निवेशं कर्तुं संघे सम्मिलितत्वं तदानीन्तनस्य जैक् मा इत्यस्य मार्गस्य सदृशं नास्ति ।अस्मिन् समये त्साई चोङ्गक्सिन् इत्यस्य संघेन यस्मिन् फ्रांसीसी-द्राक्षाक्षेत्रे निवेशः कृतः तत् कोट्-डी-नुइट्स्-प्रदेशस्य गेव्रे-चैम्बर्टिन्-नगरे स्थितम् अस्ति, यत् बर्गण्डी-देशस्य चम्प्स्-एलिसी इति नाम्ना प्रसिद्धम् अस्ति अस्य प्रदेशस्य बहवः मद्यपदार्थाः सर्वोच्चं "ग्रैण्ड् क्रू" इति पदं प्राप्नुवन्ति, प्रतिशीशीं शतशः डॉलरं वा अधिकं वा विक्रेतुं शक्नुवन्ति ।
यद्यपि त्साई चोङ्गक्सिन् इत्यनेन अस्मिन् समये बर्गण्डी-नगरस्य मूलक्षेत्रे द्राक्षाक्षेत्रस्य सम्पत्तिः क्रीतवती तथापि अयं उद्योगः स्वस्य मद्यस्य उत्पादनं न करोति । भूमिपञ्जीकरणदत्तांशैः ज्ञायते यत् २०२१ तमे वर्षे अस्मिन् क्षेत्रे एकः भूखण्डः प्रायः १८ मिलियन यूरो मूल्येन विक्रीतवान्, बर्गण्डी-नगरस्य कोट्-डी-ओर्-नगरे द्राक्षाक्षेत्राणां औसतमूल्यं ११% कूर्दनं कृत्वा प्रतिहेक्टेर् ९८३,८०० यूरो यावत् अभवत्
मद्यस्य तुलने सम्भवतः एषः एव सुवर्णभूमिखण्डः यस्मिन् त्साई चोङ्गक्सिन् इत्यस्य वास्तविकरुचिः अस्ति ।
अर्धाधिकाः चिकित्सायाम् गच्छन्ति
त्साई चोङ्गक्सिन् असंख्य वीसी तथा पीई अभ्यासकारिभिः मूर्तिरूपेण गण्यते अलीबाबा इत्यस्य वर्तमाननिदेशकमण्डलस्य अध्यक्षत्वेन तस्य स्थितिः अतिरिक्तं ब्लू पूल कैपिटल इत्यस्य माध्यमेन सः विस्तारितानां निवेशक्षेत्राणां श्रृङ्खलायाम् अपि विशेषं ध्यानं आकर्षितवती अस्ति उद्योग।
"ब्लूमबर्ग् अरबपतिसूचकाङ्कस्य अनुसारं" त्साई चोङ्गक्सिन् इत्यस्य नवीनतमः शुद्धसम्पत्तिः प्रायः ६.९ अरब अमेरिकीडॉलर् (लगभग ४९ अरब युआन्) अस्ति, यत् अलीबाबा इत्यस्मिन् १.४% भागभागात् अंशतः अस्ति, तथा च ब्लूपूल् कैपिटल इत्यस्य माध्यमेन त्साई चोङ्गक्सिन् इत्यनेन स्वस्य धनस्य विविधता कृता
२०१५ तमे वर्षे त्साई चोङ्गक्सिन्, जैक् मा च संयुक्तरूपेण अलीबाबा-संस्थायाः आईपीओ-द्वारा आनयितस्य विशालस्य धनस्य प्रबन्धनस्य उद्देश्यं कृत्वा चीनदेशस्य हाङ्गकाङ्ग-नगरे मुख्यालयं विद्यमानस्य परिवारकार्यालयस्य ब्लूपूल्-कैपिटलस्य स्थापनां कृतवन्तौ ब्लूपूल कैपिटल विविधसंपत्तिवर्गेषु, मुख्यतया सूचीबद्धकम्पनीषु, निजीइक्विटी, हेजफण्ड् इत्यादिषु निवेशं करोति, चिकित्सास्वास्थ्य, वित्त, क्रीडा, युआनवर्स, ब्लॉकचेन् इत्यादिषु क्षेत्रेषु निवेशं करोति २०२२ तमे वर्षे सम्पत्तिपरिमाणं ५०० अरब अमेरिकीडॉलर् (लगभगम्) अतिक्रान्तम् अस्ति ३५० अरब युआन्)।
अनेकेषु हेज फण्ड्षु निवेशस्य अतिरिक्तं निजीइक्विटीनिवेशस्य क्षेत्रे ब्लूपूल् कैपिटल इत्यनेन २०१६ तः २०१८ पर्यन्तं क्रमशः १० निवेशाः कृताः, येषु हुआलिंग् फार्मास्युटिकल्स, टेङ्गशेङ्ग बायोफार्मास्यूटिकल्स, अभिनव औषधसंशोधनविकासकम्पनी फोग्फार्मा, किराया ई-वाणिज्यकम्पनी च सन्ति रेण्ट् द रनवे इत्यादीनि परियोजनानि, येषु आर्धाधिकं चिकित्सास्वास्थ्यक्षेत्रे निवेशः भवति ।
ब्लूपूल् कैपिटलस्य केचन निवेशपरियोजनानि
आँकडा स्रोतः किचाचा तथा ऑनलाइन सार्वजनिकसूचनासारणी: डेङ्ग शुआङ्ग्लिन्
नवीनतमः धनसङ्ग्रहः ब्लू पूल् कैपिटलस्य अग्रिमदिशायाः पूर्वानुमानं कर्तुं शक्नोति - ब्लूमबर्ग् इत्यस्य अनुसारं ब्लू पूल् कैपिटलस्य नवीनतमेन कोषेण ५० कोटि अमेरिकीडॉलर् (लगभगः ३.५ अरब आरएमबी) संग्रहः कृतः, कोषस्य पृष्ठतः समर्थकाः च इट इज त्साई चोङ्गक्सिन् इति
पूर्वपरिवारकार्यालयसञ्चालनप्रतिरूपात् भिन्नः, नवीनतमः कोषः ब्लूपूल् कैपिटलस्य नूतनदीर्घकालीनरणनीत्याः प्रतिनिधित्वं करिष्यति: बाह्यग्राहकानाम् कृते उद्घाटितं सम्पत्तिप्रबन्धनव्यापारं स्थापयति, यत्र हेजफण्ड्-निजी-क्रेडिट्-निधिषु निवेशं कर्तुं केन्द्रितम् अस्ति
तदतिरिक्तं अस्मिन् वर्षे आरम्भे एव ज्ञातं यत् अलीबाबा-संस्थायाः वर्तमानः अध्यक्षः त्साई चोङ्गक्सिन् स्वस्य पारिवारिकनिवेशमञ्चस्य ब्लूपूल् कैपिटल मैनेजमेण्ट् इत्यस्य माध्यमेन अलीबाबा-संस्थायाः १५ कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां भागं क्रीतवान्
अगस्तमासस्य २८ दिनाङ्के अलीबाबा-संस्थायाः हाङ्गकाङ्ग-देशे स्वस्य द्वय-प्राथमिक-सूचीकरणं सम्पन्नं कृत्वा हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-संस्थायाः खुलासाः अभवत् यत् २८ अगस्त-मासपर्यन्तं अलीबाबा-संस्थायाः सहसंस्थापकः अध्यक्षश्च जो त्साई-इत्यस्य कम्पनीयाः २७६.७५ मिलियनं भागाः सन्ति, येषां भागः प्रायः १.४४% भागः अस्ति पूर्वप्रकाशनानाम् अनुसारं मे २० दिनाङ्कपर्यन्तं त्साई चोङ्गक्सिन् इत्यस्य अलीबाबा-समूहस्य २७५.३ मिलियनं भागाः आसन् । विगतचतुर्मासेषु त्साई चोङ्गक्सिन् इत्यनेन अलीबाबा-भागस्य धारणा प्रायः १४.५ लक्षं भागैः वर्धिता ।
सन्दर्भाः : १.
"प्रायः १/३ परित्यक्तं १/३ विक्रयणार्थं च अस्ति। चीन-वित्तपोषित-फ्रेञ्च-मद्यनिर्माणकेन्द्राणि "उष्ण-आलू"-रूपेण परिणतानि वा? 》, मद्य उद्योग विशेषज्ञ
"tsai chongxin द्वारा आरब्धं bluepool capital 3.5 अरबं संग्रहयति", निवेशसमुदायः