समाचारं

"शङ्घाईनगरस्य जनाः वदन्ति यत् अहं उन्मत्तः अस्मि!"

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वार्तालापप्रदर्शनस्य "दिग्गजः" लुओ योन्घाओ पुनः पर्दायां प्रहारं कृतवान्।

अद्य प्रसारितस्य king of comedy·stand-up season इत्यस्मिन् luo yonghao अतिथिरूपेण मञ्चं गृहीत्वा वार्तालापप्रदर्शनं कृतवान्। स्वस्य साझेदारीयां सः प्रेक्षकान् सूचितवान् यत् ८२४ मिलियन युआन् ऋणं परिशोधितम्, तथा च सः ८२४ मिलियन युआन् इत्यस्य चित्राणि अपि एकत्र संयोजयित्वा सर्वेभ्यः दृग्गतरूपेण प्रदर्शितवान् "यदि धनं (८२४ मिलियन युआन्) भूमौ समानरूपेण प्रसारितं स्यात् तर्हि तत् १३ फुटबॉलक्षेत्राणि आच्छादयितुं शक्नोति। मुद्रणकाले शाङ्घाईनगरस्य मुद्रणालयाः लुओ योन्घाओ उन्मत्तः इति मन्यन्ते स्म। ते धनं न दत्तवन्तः, अतः ते तस्य मुद्रणं आरब्धवन्तः तस्मान्।" लुओ योन्घाओ स्वयमेव हसति स्म।

अगस्तमासस्य २६ दिनाङ्के प्रातःकाले लुओ योङ्गहाओ इत्यनेन वेइबो इत्यत्र "१०,००० अक्षराणां वीरलेखः" प्रकाशितः । लेखे लुओ योन्घाओ इत्यनेन उक्तं यत् एतावता "झेन् हुआन् चुआन्" इत्यनेन कुलम् ८२४ मिलियन युआन् प्रतिदत्तं कृतम् अस्ति । निहितः:

1. अप्रैल 2020 तमे वर्षे लाइव-प्रसारण-ई-वाणिज्य-कम्पनीं आरब्धवान्, तथा च 548 मिलियन-युआन्-ऋणानां परिशोधनार्थं कर-पश्चात् वास्तविक-नगदस्य उपयोगं कृतवान्;

2. 2018 तमे वर्षे मोबाईलफोनदलस्य बौद्धिकसम्पत्त्याः अधिकारस्य च bytedance -इत्यस्मै स्थानान्तरणात् प्राप्तं 180 मिलियन युआन् (पूर्वं सामाजिकमाध्यमेषु घोषितम्);

3. smartisan technology इत्यस्य वित्तपोषणं कटितस्य 2018 तमे वर्षे उत्पादनरेखायाः बन्दीकरणानन्तरं मया कारखाने पुनः कार्यं आरभ्यत इति असीमितव्यक्तिगतप्रतिश्रुतिपत्रे हस्ताक्षरं कृतम्, अवशिष्टानि सामग्रीनि च 66 मिलियन युआनस्य ऋणं परिशोधयितुं पूर्णयन्त्रेषु परिणतानि ;

4. 2018 तः 2019 तमस्य वर्षस्य अन्ते यावत् smartisan technology इत्यस्य ऋणवसूलीदलेन smartisan technology इत्यस्य अवशिष्टानि सम्पत्तिः विविधरीत्या विक्रीतवती यत् प्रायः 30 मिलियन युआन् ऋणं परिशोधयितुं शक्नोति।

लुओ योन्घाओ इत्यनेन उक्तं यत् ऋणस्य परिशोधनप्रक्रियायाः कालखण्डे विविधकानूनीविवादैः आनयितस्य अतिरिक्तक्षतिपूर्तिः, विलम्बेन भुक्तिकारणात् विविधदण्डस्य च कारणेन कुलऋणं प्रायः १० कोटिरूप्यकाणां वृद्धिः अभवत्। तदतिरिक्तं २०२२ तमस्य वर्षस्य अन्ते नूतनं ऋणं जातम् ।

२०२२ तमस्य वर्षस्य अन्ते उत्पन्नस्य नूतनस्य ऋणस्य विषये लुओ योन्घाओ इत्यनेन उक्तं यत् यदा स्मार्टिसान् टेक्नोलॉजी तस्मिन् वर्षे वित्तपोषणं कुर्वती आसीत् तदा तया ३० कोटि युआन् निवेशः, राज्यस्वामित्वस्य पूंजीतः ३० कोटि युआन् ऋणं च प्राप्तम्, यस्य कुलम् ६० कोटि युआन् आसीत् २०१८ तमे वर्षे "झेन् हुआन् चुआन्" इत्यस्य आरम्भे यतः २०२२ तमस्य वर्षस्य अन्ते ३० कोटि युआन् ऋणस्य अवधिः समाप्तः भवितुम् अर्हति स्म, ऋणस्य एषः भागः तस्मिन् समये गणने न समाविष्टः आसीत्

तदनन्तरं ऋणस्य परिपक्वतायाः पूर्वं लुओ योन्घाओ इत्यनेन निर्णयः कृतः यत् ऋणं गृहीतस्य ३० कोटि युआनस्य अतिरिक्तं राज्यस्वामित्वयुक्तेन पूंजीद्वारा निवेशितं ३० कोटि युआन् ऋणरूपेण अपि गण्यते, शतप्रतिशतम् नगदरूपेण परिशोधितं भविष्यति

तियान्यान्चा सूचना दर्शयति यत् २०१७ तमे वर्षे स्मार्टिसान् टेक्नोलॉजी इत्यनेन डोङ्गफाङ्ग गुआङ्गी तथा हाओफाङ्ग वेञ्चर् कैपिटल इत्येतयोः कृते १ अरब युआन् इत्यस्य सामरिकनिवेशः प्राप्तः । तेषु डोङ्गफाङ्ग गुआङ्गी इत्यस्य स्थापना अगस्त २००३ तमे वर्षे अभवत् ।इयं पूर्णतया राज्यस्वामित्वयुक्ता कम्पनी चेङ्गडुनगरस्य चेन्घुआमण्डलस्य जनसर्वकारेण निवेशिता स्थापिता च, यस्याः कार्यप्रदर्शनार्थं चेङ्गडु चेन्हुआमण्डलस्य राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षण, प्रशासनं, वित्तीयकार्यकार्यालयेन च अधिकृता अस्ति निवेशकस्य कर्तव्यानि।

लुओ योन्घाओ इत्यनेन उक्तं यत् तदनन्तरं सः स्वस्य सर्वशक्तिं विविधरीत्या नगद-आयस्य विस्तारं सुदृढीकरणं च करिष्यति, तथा च ५० कोटि-युआन्-अधिकस्य अवशिष्टं ऋणं यथाशीघ्रं परिशोधयिष्यति।

निहितः:

1. सामाजिकमाध्यमलेखानां अद्यतनं संचालनं च पूर्णतया पुनःस्थापयितुं;

2. विविधताप्रदर्शनानां रिकार्डिङ्गं आंशिकरूपेण पुनः आरभत;

3. व्यावसायिकविज्ञापनं समर्थनं च स्वीकुर्वन् पूर्णतया पुनः आरभत;

4. विवाहानां, अन्त्येष्ट्यस्य च आतिथ्यं कर्तुं व्यापारं आंशिकरूपेण पुनः आरभत;

5. संवादं कर्तुं मालम् आनेतुं च लाइव प्रसारणकक्षे सांस्कृतिकप्रसिद्धानां चलच्चित्रदूरदर्शनतारकाणां च आमन्त्रणं पूर्णतया पुनः आरभत;

6. वाणिज्यिकहास्यस्य ब्लॉकबस्टरस्य गम्भीरस्य च वृत्तचित्रस्य "द ट्रू स्टोरी" इत्यस्य निर्माणं पूर्णतया पुनः आरभत।

सम्पादकः ये शुयुन्

प्रूफरीडिंग : ली लिङ्गफेङ्ग

अंत