2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विपण्यं उष्णम् अस्ति, परन्तु परिवर्तनं भवति!
अद्यत्वे प्रारम्भिकव्यापारे ए-शेयर्स्, हाङ्गकाङ्ग-समूहः च तीव्ररूपेण अधिकं उद्घाटितः, पुनः विपण्यं उष्णं जातम् । परन्तु बाजारस्य उद्घाटनस्य पञ्चदशनिमेषेभ्यः अनन्तरं चीनस्य कृषिबैङ्कस्य, याङ्गत्ज़े इलेक्ट्रिक पावरस्य च एकदा ३% अधिकं न्यूनता अभवत् अतः, किं जातम् ?
विश्लेषकाः मन्यन्ते यत् समग्रस्य सामरिकदिशायाः दृष्ट्या दीर्घकालं गमनम् अद्यापि महत्त्वपूर्णा प्रवृत्तिः अस्ति । परन्तु यतः केचन निधिः ये निरपेक्षं प्रतिफलं ददति ते पूर्वं पूर्वोक्तलाभांशसम्पत्तौ गभीररूपेण संलग्नाः सन्ति, एते च स्टॉकाः उच्चस्तरस्य आसन्, अतः उच्च-निम्न-स्विचिंग् भवितुं तुल्यकालिकरूपेण सामान्यम् अस्ति तद्विपरीतम् एतेभ्यः बृहत्-समूहेभ्यः धनस्य निष्कासनेन लघु-मध्य-कैप्-समूहेषु अधिका वृद्धिः भवितुम् अर्हति ।
उत्परिवर्तनम्
प्रारम्भिकव्यापारे ए-शेयराः पुनः सुदृढाः अभवन्, परन्तु विपण्यां नूतनाः परिवर्तनाः अभवन् । अद्य लाभांश-भारयुक्ताः स्टॉक्स् अतीव कठिनतया पतन्ति स्म, एकदा सूचकाङ्कः अपि पश्चात् आकृष्यते स्म, परन्तु लघु-मध्यम-कैप्-समूहाः तीव्ररूपेण वर्धन्ते स्म । एकदा चिनेक्स्ट् सूचकाङ्कः ६% अधिकं वर्धितः, तथा च उद्घाटनस्य अनन्तरं प्रथमे १५ निमेषेषु शङ्घाई, शेन्झेन्, बीजिंग मार्केट् इत्येतयोः कारोबारः प्रायः ४०० अरब युआन् आसीत्, यत् कालस्य मात्रायाः अपेक्षया २१० अरब युआन् अधिकम् आसीत्
वस्तुतः विपण्यां लघुनिपीडनं भवति स्यात्। यतो हि लाभांशसूचकाङ्के भारीभारयुक्ताः स्टॉक्-आदयः सर्वे पूर्वं उच्चस्तरस्य आसन्, अतः अस्मिन् विपण्यमूल्यानां दौरस्य लाभस्य तुलना लघु-मध्य-कॅप्-समूहानां लाभेन सह कर्तुं न शक्यते अतः निरपेक्षप्रतिफलं इच्छन्तः केचन निधिः एतेभ्यः स्टॉकेभ्यः पलायिताः भूत्वा गतवन्तः वृद्धि भण्डार।
मार्जिन वित्तपोषणस्य वित्तपोषणस्य च संतुलनात् न्याय्यं चेत्, दीर्घकालं यावत् अवकाशः समीपं गच्छति, अनेके जनाः लाभं ग्रहीतुं साहसं न कुर्वन्ति तथापि कालस्य तीव्रवृद्धेः पृष्ठभूमितः बहवः जनाः निष्क्रियरूपेण उत्तोलनं वर्धयितुं आरब्धवन्तः। २६ सितम्बरपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंजस्य वित्तपोषण-शेषं ७१६.८४ अरब-युआन् आसीत्, यत् पूर्वव्यापारदिनात् ८८७ मिलियन-युआन्-रूप्यकाणां वृद्धिः आसीत् पूर्वव्यापारदिने द्वयोः नगरयोः कुलम् १,३६५.२१३ अरब युआन्, पूर्वव्यापारदिवसस्य तुलने ३.६५६ अरब युआन् वृद्धिः ।
citic construction investment strategy इत्यस्य chen guo इत्यस्य मतं यत् अद्यत्वे a-shares इत्यस्य मुख्यविरोधः वित्तीयः नास्ति, न च मौलिकसत्यापनस्य विषयः। इदं वित्तपोषणस्य, आपूर्ति-माङ्गस्य च विषये अस्ति । विगतदिनेषु ज्ञातायाः स्थितिः दृष्ट्वा आन्तरिकपुञ्जस्य अल्पकालीनवृद्धिः स्पष्टा नास्ति, ते च नगदं कर्तुं संकोचयन्ति, परन्तु विदेशीयपुञ्जी ए-शेयरं आच्छादयिष्यति २०२२ तमे वर्षात् ए-शेयरस्य दक्षिणपक्षे विदेशीयपुञ्जस्य अनुवर्तनसमूहः अस्ति । वस्तुनिष्ठरूपेण ३,००० अंकानाम् अनन्तरं अल्पकालीन-रणनीतीनां ग्रहणं अधिकाधिकं कठिनं भविष्यति, परन्तु सामरिक-दिशा अत्यन्तं स्पष्टा अस्ति यत् मम विश्वासः अस्ति यत् रणनीतिः चीनस्य उच्चगुणवत्ता-सम्पत्त्याः दीर्घकालं यावत् गन्तुं वर्तते |.
उत्सुकः
सम्प्रति विपण्यं उत्साहपूर्णं वर्तते । गतरात्रौ citic securities wechat आधिकारिकलेखेन "qian" इति शीर्षकेण अतीव दुर्लभः लेखः प्रकाशितः, परन्तु तया वर्तमानस्य उच्चभावनानां उत्साहपूर्णानां च बाजारस्य स्थितिः पूर्णतया प्रदर्शिता। लेखः दर्शितवान् यत् "कियान्" इति शब्दः अग्रणीः भूत्वा एकरूपेण एकीभवति । स्वदेशे विश्वासं कुरुत आत्मनः विषये च विश्वासं कुरुत। वस्तुतः प्रत्येकः सामान्यः व्यक्तिः चीनदेशस्य मेरुदण्डः एव अस्ति । उत्तरदायित्वं स्वीकृत्य अग्रे गमनम् चीनदेशस्य जनानां स्वपरिवारस्य देशस्य च प्रति सर्वाधिकं व्यावहारिकभावनाः सन्ति ।
कालस्य प्रातःकाले प्रतिवेदनेषु उक्तं यत् राष्ट्रियविकाससुधारआयोगस्य नीतिसंशोधनकार्यालयस्य प्रभारी व्यक्तिना उक्तं यत् विद्यमाननीतयः वृद्धिशीलनीतीनां च कार्यान्वयनस्य समन्वयः आवश्यकः, एकतः शीघ्रं करणीयम् विद्यमाननीतीनां उपायानां च कार्यान्वयनम्, तथा च "द्विगुण"निर्माणस्य "द्वौ नवीनौ" कार्यस्य प्रचारं तीव्रं कर्तुं, द्रुततरं अधिकं च भौतिकं कार्यभारं निर्मातुं, उपभोगं वर्धयितुं केन्द्रीकृत्य घरेलुप्रभाविमागधां विस्तारयितुं, वास्तविक उद्यमानाम् सटीकसमर्थनं वर्धयितुं, निवारयितुं च प्रमुखक्षेत्रेषु जोखिमानां समाधानं कृत्वा जनानां आजीविकां प्रभावीरूपेण सुनिश्चित्य सुधारयितुम् अन्यतरे, वार्षिक अपेक्षितलक्ष्याणां लंगरं करणीयम् , व्यावसायिकसंस्थासु सामाजिकचिन्तासु च केन्द्रीकृत्य, लक्ष्यितानां तथा स्पष्टपरिणामानां सह वृद्धिशीलनीतीनां परिचयं कार्यान्वयनञ्च त्वरयितुं, तथा च उपयोगः उच्चगुणवत्तायुक्तविकासस्य प्रवर्धने उत्साहं, उपक्रमं, सृजनशीलतां च उत्तेजितुं, निरन्तरं आर्थिकपुनरुत्थानं प्रवर्धयितुं, समग्रवर्षस्य लक्ष्यकार्यं च पूर्णं कर्तुं मुष्टिप्रहारस्य संयोजनम्।
प्रायः अस्मिन् विपण्ये कार्यकर्तृणां वर्चस्वं भवति । अनुकूलनीतीनां प्रवर्तनानन्तरं केचन बङ्काः "स्टॉकपुनर्क्रयणं वर्धयितुं च विशेषऋणव्यापारस्य विपणनप्रवर्धनविषये सूचना" इति सूचनायां अपेक्षन्ते यत् बङ्कस्य सूचीकृतकम्पनीनां श्वेतसूचौ समाविष्टानां ग्राहकानाम् समर्थनं प्राथमिकता दीयते stock increase loans व्यवसाये स्थिरबाजारमूल्येन, सक्रियद्वितीयकबाजारलेनदेनेषु तथा च उत्तमतरलतायुक्तेषु स्टॉकेषु सम्मिलितुं प्राथमिकता दीयते, तथा च csi 300, csi 500 तथा अन्यसूचकाङ्केषु समाविष्टाः स्टॉकाः सूचीबद्धकम्पनीषु तेषां भागधारकेषु च विवेकपूर्वकं हस्तक्षेपं कुर्वन्ति येषां बाह्यप्रतिज्ञानुपातयोः भागाः अत्यधिकाः भवन्ति तथा च यत्र लाभांशः मानकपर्यन्तं न भवति तत्र शुद्धहानिः, शुद्धहानिः, निर्गमनहानिः इत्यादिषु परिस्थितिषु धारणानि न्यूनीकर्तुं प्रतिबन्धिताः स्टॉकाः सन्ति
सूचीकृतकम्पनीनां दृष्ट्या मुयुआन् शेयर्स् इत्यनेन घोषितं यत् कम्पनी कर्मचारीनां स्टॉकस्वामित्वयोजनानां वा इक्विटीप्रोत्साहनयोजनानां वा कृते ३ अरबतः ४ अरबपर्यन्तं युआन् यावत् कम्पनीयाः शेयर्स् पुनःक्रयणस्य योजनां करोति, यत्र पुनःक्रयणमूल्यं प्रतिशेयरं ५८.६ युआन् अधिकं न भवति। ४ अरब युआन् इत्यस्य पुनर्क्रयणराशिस्य उपरितनसीमायाः आधारेण तथा च ५८.६ युआन् प्रतिशेयरस्य पुनर्क्रयणमूल्यस्य उपरितनसीमायाः आधारेण गणना कृता, पुनः क्रयितानां भागानां संख्या ६८.२६ मिलियनं शेयर्स् इति अपेक्षा अस्ति, यत् कम्पनीयाः वर्तमानकुलस्य १.३% भागं भवति share capital.
क्रय उन्मादः
हेजफण्ड् अरबपतिः डेविड् टेपरः गुरुवासरे अवदत् यत् विगतसप्ताहे चीनसर्वकारनीतिषु "व्यापकं परिवर्तनं" अभवत्, आर्थिकवृद्धेः समर्थनार्थं "भारवजननीतीः" प्रवर्तन्ते। सः अपि अवदत् यत् सः "सर्वं" क्रीणाति यत् सः क्रेतुं शक्नोति यत् चीनीय-समूहेन सह बद्धम् अस्ति ।
गोल्डमैन् सैच्स् इत्यस्य वैश्विकबाजारस्य प्रबन्धनिदेशकः रणनीतिविशेषज्ञः च स्कॉट् रुब्नर् गुरुवासरे अवदत् यत् चीनस्य शेयरबजारः अन्तिमेषु दिनेषु सशक्तः अस्ति। एकदा अमेरिकीनिर्वाचनं समाप्तं जातं चेत् चीनस्य शेयरबजारः निवेशकानां निवेशयोजनानां महत्त्वपूर्णः भागः भवितुम् अर्हति । रुब्नर् इत्यस्य मतं यत् चीनस्य शेयर-बजारे बहुप्रतीक्षितं पुनर्प्राप्तिः अन्ततः अत्रैव भवितुम् अर्हति, यदि अस्ति तर्हि निवेशकाः तत्र सम्मिलितुं इच्छन्ति।
गोल्डमैन् सैक्स इत्यनेन प्रकटितं यत् तस्य शीर्षदलाली २०२१ तमस्य वर्षस्य मार्चमासात् परं एकदिवसीयक्रयणस्य बृहत्तमं प्रकोपं दृष्टवान् तथा च नीतिशिथिलीकरणस्य उपायानां मंगलवासरे घोषणायाः अनन्तरं अभिलेखे द्वितीयः सर्वोच्चः। बङ्काः प्रतिवेदयन्ति यत् हेज फण्ड् मुख्यतया उपभोक्तृप्रधानाः, औद्योगिकाः, प्रौद्योगिकी, सामग्री च समाविष्टाः बहुक्षेत्रेषु एकल-स्टॉकं क्रीणन्ति ।
बैंक-आँकडानां ज्ञातं यत् यद्यपि चीनीय-इक्विटी-सम्बद्धेषु हेज-फण्ड्-संपर्कः अस्मिन् सप्ताहे तीव्ररूपेण वर्धितः तथापि ऐतिहासिक-अभिलेखानां अधः एव अस्ति तथा च २०२३ तमे वर्षे २०२० तमस्य वर्षस्य आरम्भे च उच्चतम-स्तरस्य तुलने पञ्चवर्षीय-निम्न-स्तरस्य समीपे एव भ्रमति चीन-केन्द्रित-हेज-फण्ड्-मध्ये आवंटनं हेज-फण्ड्-निवेशकानां मध्ये न्यूनीकृतम् इति, अद्यतन-बैङ्क-ऑफ्-अमेरिका-सर्वक्षणस्य अनुसारं, अमेरिकी-निवेशकाः वदन्ति यत् चीन-केन्द्रित-हेज-फण्ड्-मध्ये तेषां निवेशः अस्मिन् वर्षे १५% न्यूनीकृतः अस्ति
एशियायां हेजफण्ड्स् ट्रेडिंग् स्टॉक्स् अपि मंगलवासरे १.१% वर्धिताः, येन तेषां मासिकप्रदर्शनं २.४%, वर्षपर्यन्तं च प्रतिफलं ९.३% इति गोल्डमैन् सैच्स् इत्यनेन बुधवासरे ज्ञापितम्। अस्मिन् मासे प्रारम्भे गोल्डमैन् सैच्स् इत्यस्य पृथक् प्रतिवेदने उक्तं यत् अस्मिन् क्षेत्रे हेज फण्ड्स् ट्रेडिंग् स्टॉक्स् अगस्तमासे ०.४% नकारात्मकं प्रतिफलं प्राप्तवन्तः, परन्तु अस्मिन् वर्षे अद्यापि ९.२% वर्धन्ते।
विदेशवित्तपोषिताः बहवः संस्थाः अद्यापि संकोचम्, संशयिताः च सन्ति, अद्यापि नीतेः प्रभावं प्रतीक्षन्ते इति अवलोकितम् अनेकाः प्रमुखाः बङ्काः सम्मेलन-कौले अवदन् यत् प्रोत्साहनस्य परिमाणं कार्यान्वयनविवरणं च सम्प्रति अभावः अस्ति, तदनन्तरं विशिष्टं कार्यान्वयनम् समयसूचीं च तस्य यथार्थप्रभावस्य न्यायार्थं निकटतया ध्यानं दातव्यम्। हेजफण्ड्-संस्थाः तुल्यकालिकरूपेण अधिकं सक्रियताम् अवाप्नुवन्ति स्म, उदयात् पूर्वं ते हाङ्गकाङ्ग-शेयर-बजारे केचन चालनानि कृतवन्तः आसन् ।