2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य प्रारम्भिकव्यापारे ए-शेयराः सकारात्मकसमाचारस्य उत्तेजनेन अधिकं उद्घाटिताः, सुदृढाः च अभवन्, उद्यमशीलतासूचकाङ्कः ७% अधिकं उत्थापितवान्, शेन्झेन् घटकसूचकाङ्कः प्रत्यक्षतया ९,१०० तः उपरि उद्घाटितः अंकं कृत्वा तीव्रगत्या उन्नतिं कृत्वा ९३०० बिन्दुषु तिष्ठति। बङ्क इत्यादीनां बृहत्-टोपी-ब्लू-चिप्-स्टॉकस्य न्यूनतायाः कारणेन शङ्घाई-कम्पोजिट्-सूचकाङ्कः, शङ्घाई-कम्पोजिट्-५० सूचकाङ्कः च किञ्चित् न्यूनाः अभवन् ।
शङ्घाई कम्पोजिट् सूचकाङ्के १० वादनस्य अनन्तरं व्यापारस्य मात्रा ९०% अधिकं तीव्ररूपेण संकुचिता, तथा च सूचकाङ्कः सीधा पार्श्वभागं दर्शितवान् शङ्घाई स्टॉक एक्स्चेन्ज इत्यत्र व्यक्तिगत-स्टॉकेषु अपि निकट-विराम-व्यापारस्य स्थितिः दर्शिता, यत् क शङ्किता प्रणाली विफलता।
प्रेससमये द्वयोः नगरयोः ४७०० तः अधिकाः स्टॉक्स् वर्धिताः, अर्धघण्टायाः अपि न्यूनेन समये व्यवहारः ५०० अरब युआन् अतिक्रान्तवान्, यत् वर्षस्य तस्मिन् एव काले सर्वोच्चस्तरः अस्ति
विपण्यां कोबाल्ट् मेटल, ब्रूइंग्, रियल एस्टेट्, मेडिकलकेयर इत्यादयः क्षेत्राणि शीर्षलाभानां मध्ये आसन्, यदा तु बैंकिंग्, दूरसञ्चारसञ्चालनं, पेट्रोलियम, कोयला इत्यादीनां क्षेत्रेषु आघातसमायोजनं जातम्
एफटीएसई चीन ए५० सूचकाङ्कस्य वायदा एकदा वर्धमानात् पतनं यावत् परिवर्तितम् आसीत्, ते पूर्वं २% अधिकं वर्धिताः आसन्, येन एकवर्षात् अधिके काले नूतनं उच्चतमं स्तरं प्राप्तम्।
अद्यत्वे अपि रियल एस्टेट्-स्टॉक्स् अधिकतया उद्घाटिताः आसन् २८% अधिकं वृद्धिः । सनशाइन शेयर्स् दैनिकसीमायां उद्घाटितः, चतुर्थदिनं यावत् क्रमशः बन्दः अभवत्, हेफेई अर्बन् कन्स्ट्रक्शन्, ग्रीनलैण्ड् होल्डिङ्ग्स्, ओसीटी ए इत्यादयः स्टॉक्स् अपि दैनिकसीमायां मारितवन्तः।
चीनस्य जनबैङ्कस्य आधिकारिकजालस्थलेन अद्य घोषितं यत् चीनस्य जनबैङ्केन २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्कात् आरभ्य वित्तीयसंस्थानां निक्षेप-भण्डार-अनुपातं ०.५ प्रतिशताङ्केन न्यूनीकर्तुं निर्णयः कृतः (येषु वित्तीयसंस्थाः ५% निक्षेप-भण्डारं कार्यान्विताः सन्ति, तान् विहाय)। अनुपातं)। एतस्य न्यूनीकरणस्य अनन्तरं वित्तीयसंस्थानां भारितसरासरीनिक्षेपभण्डारानुपातः प्रायः ६.६% भविष्यति ।
तस्मिन् एव काले चीनस्य जनबैङ्केन अपि मुक्तबाजारव्यापारघोषणा जारीकृता यत् २७ सितम्बर् तः आरभ्य मुक्तबाजारस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः पूर्वस्य १.७०% तः १.५०% यावत् समायोजितः भविष्यति।
कालः आयोजिता सीपीसी केन्द्रीयसमित्याः राजनैतिकब्यूरो-समित्या एतदपि बोधितं यत् अचलसम्पत्-बाजारस्य पतनं स्थगयितुं स्थिरतां च प्रवर्धयितुं वृद्धि-नियंत्रणं, स्टॉकस्य अनुकूलनं, वाणिज्यिक-आवास-निर्माणस्य गुणवत्तायां सुधारः, तीव्रता-वर्धनं च सख्यं कर्तुं आवश्यकम् अस्ति "श्वेतसूची" परियोजनानां कृते ऋणस्य, निष्क्रियभूमिस्य पुनर्जीवनस्य समर्थनं च। जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानबन्धकऋणानां व्याजदरेण न्यूनीकर्तुं, भूमिस्य, राजकोषीयकरस्य, बैंकिंगादिनीतीनां च सुधारस्य त्वरिततां कर्तुं, क अचलसंपत्तिविकासस्य नूतनं प्रतिरूपम्।
बैंक आफ् चाइना सिक्योरिटीज इत्यनेन दर्शितं यत् अस्मिन् सप्ताहे विभिन्नविभागाः अर्थव्यवस्थां वर्धयितुं, केन्द्रीयबैङ्कस्य मौद्रिकनीतिदृष्टिकोणं च सम्बद्धानि क्रमशः सभाः आयोजितवन्तः, राज्यपरिषद् च रोजगारस्य स्थिरीकरणाय अनेकाः समर्थनपरिपाटाः जारीकृतवन्तः, येषु सर्वेषु सकारात्मकसंकेताः प्रकाशिताः, कृताः च विपण्यस्य कृते स्पष्टाः अपेक्षाः। अर्थव्यवस्थायाः पुनरुत्थाने महत्त्वपूर्णां भूमिकां निर्वहति इति अपेक्षा अस्ति, तथैव विपण्यविश्वासं वर्धयिष्यति इति अपेक्षा अस्ति।
प्रातःकाले लिथियम-बैटरी-क्षेत्रं सर्वत्र सुदृढं जातम्, उद्योगक्षेत्रे प्रथमस्थानं प्राप्तवान्, तदनन्तरं ठोस-अयस्क-क्षेत्रं, विद्युत्-बैटरी-इत्येतत् पुनःप्रयोगः, लवणसरोवरस्य लिथियमनिष्कासनम् इत्यादयः क्षेत्राणि। हनरुई कोबाल्ट् इत्यस्य २०% दैनिकसीमा, हुआयो कोबाल्ट्, गन्फेङ्ग् लिथियम इत्यादयः अपि विपण्यं दृढतया बन्दं कृतवन्तः ।
जीईएम इत्यस्य प्रमुखः स्टॉक् catl इत्यनेन एकवर्षे नूतनं उच्चतमं स्तरं स्थापितं यत् एकघण्टायाः लेनदेनस्य मात्रा कालस्य पूर्णदिवसस्य लेनदेनस्य परिमाणस्य समीपे एव आसीत् अद्य gem सूचकाङ्के उदयः अस्ति।
संस्थापकः सिक्योरिटीजः अवदत् यत् माङ्गपक्षे आन्तरिकबाजारे ट्रामस्य विद्युत्क्षमतायाः वृद्धिः यूरोपीयविपण्ये माङ्गल्याः वर्धनेन सह मिलित्वा आपूर्तिपक्षस्य प्रतिरूपस्य क्रमिकसुधारं, आपूर्ति-माङ्ग-प्रतिमानयोः, ध्यानं दत्त्वा तेषां सुधारः अपेक्षितः अस्ति। वर्तमान विपण्यजोखिमस्य भूखस्य अन्तर्गतं लाभप्रदता अद्यापि मूलमापदण्डः अस्ति तथा च वर्धमानस्य उपयोगस्य दरस्य उच्चबाधानां च सह बैटरीखण्डं तथा च केषाञ्चन सामग्रीखण्डस्य नेतारं प्राधान्यं दातुं अनुशंसितम् अस्ति।