2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ifeng.com financial news २७ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः तीव्ररूपेण अधिकतया उद्घाटितः, ततः उतार-चढावः अभवत्, ९:५० वादनस्य अनन्तरं पुनः उत्थितः, परन्तु प्रारम्भिकव्यापार-उच्चतां भङ्गयितुं असफलः अभवत्, ततः पुनः समायोजितः अभवत् १०:१३ वादनस्य अनन्तरं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कस्य समय-साझेदारी-चार्टः अचानकं क्षैतिज-रेखातः बहिः गतः विशेषतः १०:२३ वादनस्य अनन्तरं लेनदेनस्य मात्रा सहसा लक्षशः कोटि-कोटि-स्तरं यावत् संकुचिता, यत्र न्यूनतमः लेनदेनः अभवत् आयतनं २० लक्षं किञ्चित् अधिकं भवति ।
शङ्घाई-स्टॉक-एक्सचेंज-मध्ये स्टॉक्-वृद्धेः दरः अधिकतया शून्यं प्रति आगतः अस्ति । इफेङ्ग् वित्तस्य "निवेशनिरीक्षणम्" इत्यनेन शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां द्वयोः स्टॉक्-योः क्रयण-स्थितेः परीक्षणार्थं ओरिएंटल-फॉर्च्यून-सॉफ्टवेयरस्य उपयोगः कृतः, तथा च उभौ "रिपोर्ट्-करणीयम्" इति दर्शितवन्तौ
तस्मिन् एव काले बहवः निवेशकाः "आदेशाः दातुं न शक्यन्ते, आदेशाः रद्दाः कर्तुं न शक्यन्ते, आदेशाः अपि पूर्णाः कर्तुं न शक्यन्ते" इति निवेदितवन्तः, येन केचन निवेशकाः "(तेषां स्टॉक्स्) २ बिन्दुभ्यः अधिकेन वर्धनात् पतनं यावत् गच्छन्ति इति पश्यन्ति स्म ."
विपण्यां वार्ता अस्ति यत् "शङ्घाई-विनिमय-संस्थायाः सम्प्रति आदेश-सङ्ग्रहणं स्थगितम् अस्ति" इति । तदनन्तरं शङ्घाई-स्टॉक-विनिमय-संस्थायाः प्रतिक्रियारूपेण एकं घोषणां जारीकृतम् यत्, "अद्यतनस्य स्टॉक-बोल-व्यवहारस्य उद्घाटनानन्तरं लेनदेनस्य पुष्टिः असामान्यतया मन्दः आसीत् । एक्स्चेन्ज-संस्थायाः यथाशीघ्रं प्रासंगिक-स्थितौ ध्यानं दत्तं, तत्सम्बद्ध-कारणानां अन्वेषणं च कुर्वन् अस्ति निवेशकाः अनुरोधं कुर्वन्ति यत् ते समये एव अस्मिन् प्रतिवेदने ध्यानं दद्युः यदि भवन्तः किमपि समस्यां प्राप्नुवन्ति वा प्रश्नाः सन्ति तर्हि कृपया साहाय्यार्थं शीघ्रं व्यापारार्थं निर्दिष्टायाः प्रतिभूतिकम्पनीयाः सम्पर्कं कुर्वन्तु।”.
इफेङ्ग् फाइनेन्स् इत्यस्य "इनवेस्टमेण्ट् ऑब्जर्वेशन" इत्यनेन ओरिएंटल फॉर्च्यून् इत्यस्मै ६ मिनिट् यावत् कालः कृतः, परन्तु कोऽपि उत्तरं न दत्तवान्, परन्तु चीन मर्चन्ट्स् सिक्योरिटीज इत्यस्य ग्राहकसेवा तान् स्मारयति स्म यत् व्यापारः व्यस्तः अस्ति, परन्तु कोऽपि उत्तरं न दत्तवान्
यस्मिन् काले शङ्घाई-स्टॉक-एक्सचेंज-व्यापार-व्यवस्था विफलतां प्राप्तवती, तस्मिन् काले शेन्झेन्-घटक-सूचकाङ्कः, चिनेक्स्ट्-सूचकाङ्कः च उच्छ्रिताः अभवन्, “इदं यतोहि शङ्घाई-स्टॉक-एक्सचेंज-मध्ये स्टॉक्-क्रयणं कर्तुं न शक्यते स्म, अतः ते सर्वे शेन्झेन्-नगरं गतवन्तः” इति