2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
chatgpt इति निर्मितं openai प्रबन्धनस्य आघातं जनयति । अधुना एव बहवः वरिष्ठाः कार्यकारीणां राजीनामा घोषितवन्तः सम्प्रति मूलसंस्थापकदले केवलं त्रयः जनाः अवशिष्टाः सन्ति, केवलं मूल "f4" इत्यस्य संस्थापकः अल्ट्रामैन् एव अवशिष्टः अस्ति कम्पनीयाः दिशि असहमतिः उष्ट्रस्य पृष्ठं भग्नं तृणं भवितुम् अर्हति । वस्तुतः कम्पनीयाः अन्तः दीर्घकालीनाः असहमतिः अभवत् यत् ओपनएआइ अधिकं व्यावसायिकं भवितुमर्हति, लाभं आनेतुं शक्नुवन्ति उत्पादाः प्रारभतव्याः वा इति केन्द्रीकृत प्रकोप।
एकः एव "f4" अवशिष्टः अस्ति
२६ सितम्बर् दिनाङ्के ओपनएआइ इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारिणी मीरा मुराट् इत्यनेन कम्पनीयां सम्मिलितस्य सार्धषड्वर्षेभ्यः अनन्तरं सामाजिकमञ्चे एक्स इत्यत्र एकस्मिन् पदेन अचानकं राजीनामा घोषिता सा कम्पनीयाः तस्याः दलस्य च कृते कृतज्ञतां प्रकटितवती यत् "भवता पोषितं स्थानं त्यक्तुं कदापि आदर्शः समयः नास्ति, परन्तु अयं क्षणः सम्यक् अनुभूयते" इति
त्यागपत्रस्य घोषणायाः पूर्वं मुलाटी अद्यापि ओपनएआइ-संस्थायां सक्रियः आसीत् । अस्मिन् वर्षे मेमासे मीरा मुराटी जीपीटी-४ओ इत्यस्य विमोचनस्य अध्यक्षतां कृतवती । सेप्टेम्बरमासे ओपनएआइ इत्यनेन o1 श्रृङ्खलायाः मॉडल् प्रकाशितम्, तस्य योगदातृषु मीरा मुलाटी अपि अन्यतमा आसीत् । तस्य प्रस्थानस्य कारणस्य विषये मुलाटी अवदत् यत्, "अहं अन्वेषणार्थं समयं स्थानं च निर्मातुम् इच्छामि। अस्मिन् क्षणे मम मुख्यं ध्यानं सुचारु (कार्य) संक्रमणं सुनिश्चित्य यत्किमपि कर्तुं शक्यते तत् सर्वं कर्तुं वर्तते।
१९८८ तमे वर्षे डिसेम्बरमासे जन्म प्राप्य मुरातिः अल्बेनियादेशीयः अस्ति । ओपनएआइ-संस्थायाः मुख्यप्रौद्योगिकीपदाधिकारीरूपेण कार्यं कुर्वन् सः उन्नतकृत्रिमबुद्धिप्रतिमानानाम्, उपकरणानां च विकासं सहितं विविधानां ओपनएआइ-परियोजनानां तकनीकीप्रगतेः, दिशायाः च निरीक्षणस्य उत्तरदायी आसीत् सा chatgpt, dall-e, codex तथा sora इत्यत्र प्रयत्नानाम् नेतृत्वं करोति, तथैव सम्बद्धानां शोध-उत्पाद-सुरक्षा-दलानां निरीक्षणं करोति ।
मुलाटी चिरकालात् openai इत्यस्य "f4s" इति गण्यते । गतवर्षस्य नवम्बरमासे यदा ओपनएआइ-निदेशकमण्डलेन अचानकं सीईओ सैम आल्टमैन्-महोदयं निष्कासितम्, तदा मीरा मुलाटी-इत्यस्य नियुक्तिः अन्तरिम-सीईओ-रूपेण अभवत् ।
परन्तु "महलयुद्धम्" इत्यादीनां घटनानां श्रृङ्खलायाः अनुभवानन्तरं अस्मिन् मूलदले महत्त्वपूर्णाः परिवर्तनाः अभवन् । अल्ट्रामैन् इत्येतत् विहाय अन्ये त्रयः प्रमुखाः सदस्याः स्वस्थानेषु न सन्ति । पूर्वं ओपनएआइ-सहसंस्थापकः पूर्वमुख्यवैज्ञानिकश्च इलिया सुत्स्केवरः पूर्वमेव त्यक्त्वा स्वकीया एआइ-सुरक्षाकम्पनीं ssi (safe superintelligence) स्थापितवान् आसीत्; वर्षं कम्पनीयाः cto इति रूपेण, पूर्वस्य "palace fight" इत्यस्य घटनायाः समये अस्थायीरूपेण ceo इत्यस्य रूपेण कार्यं कृत्वा, mulati इत्यनेन अपि गन्तुं चयनं कृतम् अस्ति ।
मुलाटी इत्यनेन स्वस्य प्रस्थानस्य घोषणायाः केवलं घण्टाभिः अनन्तरं आल्ट्मैन् एक्स इत्यत्र प्रबन्धनपरिवर्तनस्य श्रृङ्खलां घोषितवान् । कम्पनीयाः अनुसन्धानस्य उपाध्यक्षः बैरेट् ज़ोफ्, मुख्यः शोधपदाधिकारी च बब् मेक्ग्रेव इत्ययं राजीनामा दातुं चितवन्तौ । अत्र अपि अनेके नवीनकार्यकारीः कार्यभारं स्वीकुर्वन्ति - मुख्यसूचनासुरक्षाधिकारीरूपेण मैट् नाइट्, मिशनसमन्वयस्य प्रमुखरूपेण जोश अचियाम्, शोधनिदेशकः वरिष्ठोपाध्यक्षरूपेण मार्क चेन् च
लाभाय अलाभकारी
बहूनां वरिष्ठकार्यकारीणां प्रस्थानस्य पृष्ठतः ओपनएआइ इत्यस्य विकासदर्शने भेदाः सन्ति । स्टार्टअप-संस्थासु openai इत्यस्य निगमसंरचना सर्वदा असामान्यः एव आसीत् । यदा २०१५ तमे वर्षे स्थापितं तदा ओपनएआइ इति एकः अलाभकारी शोधपरियोजना आसीत् यस्य निवेशः मस्कः, आल्ट्मैन् इत्यनेन तथा च प्रसिद्धानां सिलिकन वैली-व्यक्तिनां समूहेन एकबिलियन-अमेरिकीय-डॉलर्-रूप्यकेन कृतः, यः एजीआई (कृत्रिमबुद्धिः) इत्यस्य निर्माणे केन्द्रितः आसीत् यत् मानवजातेः लाभाय भवति
अलाभकारीस्थापनस्य आधारेण ओपनएआइ इत्यनेन अतीव विशेषा इक्विटीसंरचना निर्मितवती, अर्थात् लाभटोपयुक्ता सीमितसाझेदारी (openai lp) इति । एकः जीपी इति नाम्ना ओपनएआई नॉनप्रॉफिट् इत्यस्य निदेशकमण्डलं सम्पूर्णस्य सीमितसाझेदारीस्य प्रबन्धनस्य संचालनस्य च उत्तरदायी भवति तथा च सीईओ इत्यस्य नियुक्तिः निष्कासनं च एलपी मुख्यतया निवेशकाः समाविष्टाः सन्ति, तेषां प्रतिफलं च सीमाबद्धं भवति
परन्तु chatgpt इत्यस्य लोकप्रियतायाः कारणात् कम्पनी उद्यमानाम् उपभोक्तृणां च कृते बृहत् मॉडल् उत्पादानाम् सदस्यतासेवाः विक्रयति, येन व्यावसायिकीकरणप्रक्रिया त्वरिता भवति, अधिकाधिकं लाभप्रदं च भवति तस्मिन् एव काले बृहत् मॉडल्-प्रशिक्षणस्य व्ययः अत्यन्तं अधिकः भवति तथा च विशालवित्तपोषणस्य दौरस्य आवश्यकता भवति तथापि अलाभकारी उद्यमस्य संरचना धनं संसाधनं च प्राप्तुं openai इत्यस्य लचीलापनं सीमितं करोति, यत् निवेशकानां निवेशस्य इच्छां प्रभावितं करोति। निगमसंरचना समायोजिता अस्ति "अनिवार्यम्" इति भासते।
पूर्वं openai इत्यस्य अलाभकारीसंरचनायाः कारणेन केचन सम्भाव्यनिवेशकाः निरुद्धाः इति सूचनाः आसन् । अस्याः संरचनायाः अन्तर्गतं निवेशकाः पारम्परिककम्पनी इव इक्विटी न प्राप्नुवन्ति तथा च कम्पनी लाभं जनयित्वा एव लाभस्य भागं प्राप्तुं शक्नुवन्ति । तदतिरिक्तं, openai इत्यनेन निवेशकानां कृते लाभस्य सीमा अपि निर्धारिता यत् ते व्यावसायिकलक्ष्याणां सुरक्षायाः स्थायित्वस्य च सन्तुलनं कुर्वन्ति येन व्यावसायिकक्रियाकलापाः लाभस्य अत्यधिकं अनुसरणं न कुर्वन्ति इति सुनिश्चितं भवति।
तथाकथितलाभटोपी इत्यस्य अर्थः अस्ति यत् निवेशकानां कृते निवेशस्य प्रतिफलनस्य सीमा अस्ति, अतिरिक्तं यत्किमपि प्रतिफलं अलाभकारीसङ्गठने गमिष्यति अस्य कारणात् openai इत्यस्मिन् केचन विद्यमानाः सम्भाव्यनिवेशकाः च अवदन् यत् openai इत्यस्य मूल्याङ्कनं अतीव अधिकं भवति, तस्य प्रतिफलं च अत्यल्पम् अस्ति ।
परन्तु कम्पनीयाः अन्तः दीर्घकालीनाः असहमतिः अभवत् यत् ओपनएआइ अधिकं व्यावसायिकं भवितुमर्हति तथा च लाभं आनेतुं शक्नुवन्ति उत्पादाः प्रारभतव्याः इति विषये अयं संघर्षः विवादे केन्द्रितः आसीत् यदा गत नवम्बरमासे सीईओ आल्टमैन् "इस्तीफां दत्त्वा पुनः कार्यवाही" कृतवान् वर्षे भग्नाः भवन्ति ।
२६ सितम्बर् दिनाङ्के सूत्रेषु ज्ञातं यत् ओपनएआइ स्वस्य मूलव्यापारस्य पुनर्गठनं लाभार्थीलाभकम्पनीरूपेण निर्माति यस्याः नियन्त्रणं अलाभकारीनिदेशकमण्डलेन न भविष्यति, येन निवेशकानां कृते कम्पनी अधिकं आकर्षकं भविष्यति , अल्ट्रामैन् अपि कम्पनीयां इक्विटी प्राप्स्यति। openai अद्यापि वकिलैः भागधारकैः च सह स्वस्य पुनर्गठनयोजनायाः चर्चां कुर्वन् अस्ति, पुनर्गठनस्य समाप्तेः समयसूची अनिश्चिता अस्ति ।
ज्ञातव्यं यत् पुनर्गठनयोजनायां प्रथमवारं अल्टमैन् इत्यस्मै अनिर्दिष्टराशिं इक्विटीं प्रदातुं अपि अन्तर्भवति तथा च निवेशकानां कृते प्रतिफलस्य टोपीं अपि निष्कासयिष्यति। अतः पूर्वं आल्ट्मैन् इत्यस्य ओपनएआइ इत्यस्मिन् किमपि भागं नासीत् । सः अपि उक्तवान् यत् ओपनएआइ इत्यस्मिन् भागधारणेन तस्य बहु अर्थः नास्ति, अपि च सः स्वस्य करियरस्य आरम्भे एव आवश्यकात् दूरं अधिकं धनं प्राप्तवान् ।
सुरक्षाचिन्ताः
आल्टमैनस्य व्यावसायिकीकरणस्य महत्त्वाकांक्षा सर्वदा इव दृश्यते यत् धनसङ्ग्रहः नूतनवित्तपोषणं च द्रुतव्यापारीकरणस्य एकमात्रं मार्गम् अस्ति । वेडबुश सिक्योरिटीज विश्लेषकाः पूर्वं उक्तवन्तः यत् आल्टमैन् "धनसङ्ग्रहगुरुः" इति मन्यते यः माइक्रोसॉफ्टं सफलतया अरबौ डॉलरं निवेशं कर्तुं प्रेरितवान् तथा च गतवर्षे कम्पनीयां सम्बद्धव्यवहारस्य नेतृत्वं कृतवान्।
परन्तु ओपनएआइ इत्यस्य पुनर्गठनयोजनया कृत्रिमबुद्धेः सुरक्षाविषये सर्वेभ्यः वर्गेभ्यः चिन्ता अपि उत्पन्ना अस्ति । सामान्यतया सर्वेषां चिन्ता अस्ति यत् किं ओपनएआइ कृत्रिमसामान्यबुद्धेः (agi) विकासे त्वरितरूपेण सुरक्षायाः तलरेखायाः पालनं कर्तुं शक्नोति वा, एतत् सुनिश्चितं करोति यत् कृत्रिमबुद्धिप्रौद्योगिक्याः प्रयोगः यथार्थतया मानवकल्याणस्य सेवां करोति तथा च सम्भाव्यजोखिमान् खतरान् च परिहरति।
बहवः जनाः मन्यन्ते यत् अल्ट्रामैन् एआइ-सुरक्षायाः अपेक्षया व्यावसायिकरुचिं प्रति अधिकं ध्यानं ददाति । gpt-5 इत्यस्य विमोचनस्य विलम्बः उदाहरणम् अस्ति । यद्यपि openai इत्यनेन o1 श्रृङ्खलायाः मॉडल्-इत्येतत् gpt-4o इत्यस्य उन्नत-स्वर-कार्यं च एकस्य पश्चात् अन्यस्य विमोचनं कृतम्, तथापि पूर्व-उत्पाद-विमोचनानाम् उच्च-लोकप्रियतां न उत्पन्नवती
openai इत्यस्य अस्य वित्तपोषणस्य यथार्थतया आवश्यकता अस्ति। अर्धचालकसंशोधनकम्पन्योः सेमीएनालिसिस् इत्यस्य मुख्यविश्लेषकः डायलन् पटेलः एकदा मीडियाभ्यः प्रकटितवान् यत् ओपनएआइ इत्यस्य कृत्रिमबुद्धिसेवा chatgpt इत्यस्य संचालनाय प्रतिदिनं प्रायः ७,००,००० अमेरिकीडॉलर् व्ययः भवति एतत् केवलं chatgpt इत्यस्य संचालनस्य निर्वाहस्य व्ययः अस्ति, तथा च अन्येषां ai उत्पादानाम् यथा gpt-4 तथा dall-e2 इत्येतयोः व्ययः न समाविष्टः ।
ब्लूमबर्ग् इत्यनेन अद्यैव अस्य विषये परिचितानाम् उद्धृत्य उक्तं यत् ओपनएआइ इत्यस्य वित्तपोषणस्य नवीनतमः दौरः सम्पन्नः भवितुम् अर्हति वर्तमानवित्तपोषणस्य ६.५ अरब अमेरिकी डॉलरस्य अधिकसदस्यता कृता अस्ति, माइक्रोसॉफ्ट्, एनवीडिया, एप्पल् च सर्वे निवेशं कर्तुं शक्नुवन्ति। विषये परिचितः व्यक्तिः अवदत् यत् वित्तपोषणस्य अस्य दौरस्य नेतृत्वं थ्रिव् कैपिटल इत्यनेन क्रियते, तत्र १.२५ अब्ज अमेरिकी डॉलरस्य निवेशः भविष्यति, यत्र धनपूर्वं मूल्याङ्कनं १५० अरब अमेरिकी डॉलरपर्यन्तं भविष्यति।
बीजिंग बिजनेस डेली रिपोर्टर झाओ तियानशु