2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय एसोसिएटेड प्रेस, 27 सितम्बर (सम्पादक झाओ हाओ)रात्रौ एव ज्ञातं यत् अमेरिकनकृत्रिमबुद्धिकम्पनी ओपनएआइ निवेशकानां कृते कम्पनीयाः आकर्षणं वर्धयितुं स्वस्य मूलव्यापारं लाभार्थं कम्पनीं प्रति स्थानान्तरयितुं पुनर्गठनयोजनां निर्माति।
विषये परिचितानाम् अनुसारं ओपनएआइ-सीईओ सैम आल्टमैन् (सैम आल्टमैन्) पुनर्गठनयोजनायाः अन्तर्गतं कम्पनीयाः ७% भागं प्राप्स्यति । openai इत्यस्य मूल्यं १५० अरब डॉलर इति अपेक्षा अस्ति, अतः आल्ट्मैन् इत्यस्य धनं १० अरब डॉलरात् अधिकं यावत् वर्धते इति अपेक्षा अस्ति ।
फोर्ब्स्-जालस्थले आँकडानुसारं आल्ट्मैन् इत्यस्य वास्तविकसमये सम्पत्तिः १ अर्ब डॉलर अस्ति । अस्य अर्थः अस्ति यत् यदि openai इत्यस्य पुनर्गठनं यथानियोजितं कर्तुं शक्यते तर्हि altman इत्यस्य धनं "अर्ब-स्तरात्" "दश-अर्ब-स्तरं" यावत् वर्धते ।
ज्ञातव्यं यत् मीडियाद्वारा प्रतिवेदिता पुनर्गठनयोजना अद्यापि वार्तायां वर्तते, तथा च बहवः विवरणाः अद्यापि अस्पष्टाः सन्ति, यत्र आल्टमैनस्य सम्भाव्यभागधारकाणां आकारः संरचना च सन्ति, येषां साकारीकरणमपि न भवेत्
परन्तु किमपि न भवतु, ओपनएआइ परिवर्तते वा अपरिवर्तितं वा, उद्योगस्य कृत्रिमबुद्धि (ai) प्रौद्योगिक्याः च कृते अतीव प्रभावशाली भविष्यति, यतः एतत् एआइ इत्यस्य भविष्यं मनुष्याः कथं निर्मास्यन्ति इति विषये सम्बद्धम् अस्ति
यद्यपि आल्ट्मैन् केवलं बहुकालपूर्वमेव प्रौद्योगिकीजगत् केन्द्रबिन्दुः अभवत् तथापि वस्तुतः सः निवेशे अपि उत्तमं प्रदर्शनं कृतवान् । सः y combinator इत्यत्र भागीदाररूपेण कार्यं कृतवान्, २०१४ तः २०१९ पर्यन्तं अस्य प्रसिद्धस्य silicon valley उद्यमपुञ्जसंस्थायाः अध्यक्षरूपेण कार्यं कृतवान् ।
केचन विश्लेषकाः सूचितवन्तः यत् आल्ट्मैन् इत्यस्य अद्यापि बहवः अप्रकटिताः सम्पत्तिः सन्ति, यथा एलोन् मस्कस्य न्यूरालिङ्क् इत्यस्मिन् तस्य भागः ।
आल्ट्मैन् स्वयमेव बहुवारं उक्तवान् यत् सः ओपनएआइ इत्यस्मिन् भागं न धारयति यतोहि तस्य समीपे पूर्वमेव पर्याप्तं धनं अस्ति । परन्तु सः यदा कदा उल्लेखयति स्म यत् यदि सः दावं ग्रहीतुं शक्नोति तर्हि जनाः तस्य विषये पृच्छितुं त्यक्ष्यन्ति इति ।
गतवर्षे अल्टमैन् अमेरिकी-सीनेट्-समारोहे अवदत् यत् "मम वेतनं स्वास्थ्यबीमायाः भुक्तिं कर्तुं पर्याप्तम् अस्ति, तथा च मम ओपनएआइ-मध्ये इक्विटी नास्ति । अहं एतत् (ओपनएआइ-सञ्चालनं) करोमि यतोहि मम प्रियम् अस्ति
यद्यपि ओपनएआइ इत्यस्य मूल्याङ्कनं निरन्तरं वर्धते तथापि मूलकार्यकारीणां हानिः निरन्तरं भवति । कालः मुख्यप्रौद्योगिकीपदाधिकारी मीरा मुरातिः कम्पनीं त्यक्त्वा गमिष्यतीति घोषितवती। पश्चात् तस्मिन् एव दिने मुख्यः शोधपदाधिकारी बब् मेक्ग्रेवः अपि स्वस्य प्रस्थानस्य घोषणां कृतवान् ।
दिनाभ्यन्तरे एव आल्ट्मैन् मीडिया-माध्यमेभ्यः अवदत् यत्, "मया काश्चन वार्ताः दृष्टाः यत् एतत् कम्पनीयाः पुनर्गठनेन सह सम्बद्धम् अस्ति, यत् सर्वथा असत्यम् अस्ति। एतत् केवलं ते एव स्वजीवनस्य नूतनस्य अध्यायस्य सज्जतां कुर्वन्ति।
आल्ट्मैन् इत्यनेन अपि उक्तं यत् सः ओपनएआइ-संरचनायाः "सपाटीकरणाय", प्रत्यक्षतया तस्मै प्रतिवेदनं दत्तवन्तः अनेके कर्मचारिणः नियुक्तुं, "नेतृणां नूतनपीढीं" प्रचारयितुं च पुनर्निर्माणस्य उपयोगं करिष्यति