समाचारं

व्यापारिणां चालकानां च वेतनस्य भुक्तिरूपेण एककोटियुआन् अधिकं ऋणी आसीत्, zuihui logistics इत्यस्य "दुर्घटना" अभवत् इति उजागरितम् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टॉप न्यूज मुख्य संवाददाता वू जुन

"झिहुई लॉजिस्टिक्स् भवतः कियत् ऋणी अस्ति?"

"अहं भवतः कियत् ऋणी अस्मि?"

"अहो, वयं पुनः यदृच्छया विपत्तौ अभवम! अस्मिन् वर्षे कार्यं अपव्ययितम्!"

अन्तिमेषु दिनेषु हेनान् प्रौद्योगिकीबाजारव्यापारमण्डले व्यापारिणां मध्ये एषः सामान्यविषयः अभवत् ।

टॉप न्यूज-सञ्चारकर्तृभिः ज्ञातं यत् २० वर्षाणाम् अधिकं कालात् विपण्यां कार्यं कुर्वन्तं zuihui logistics इति संस्थायाः विषये व्यापारिभिः प्रश्नः कृतः यत् "किमपि भ्रष्टम् अभवत्" यतः तस्य शतशः व्यापारिणां संग्रहस्य भुक्तिः ऋणी आसीत्

वणिक्‌:

झीहुई लॉजिस्टिक्स् मालसंग्रहणस्य भुक्तिं न कृतवती, लॉजिस्टिक्स् पार्कं च "रिक्तं" कृतम् अस्ति ।

"जिहुई लॉजिस्टिक्स् इत्यस्य किमपि भविष्यति इति कः चिन्तितवान् स्यात्? अहं वास्तवतः तत् अपेक्षितवान् नासीत्!"

25 सितम्बर् दिनाङ्कस्य अपराह्णे हेनान् प्रौद्योगिकीबाजारव्यापारजिल्हे वाहननिरीक्षणं विक्रयन् काङ्गमहोदयेन शीर्षसमाचारसम्वादकस्य साक्षात्कारे उक्तं यत् झीहुई रसदः प्रौद्योगिकीबाजारव्यापारजिल्हे पुरातनः रसदकम्पनी अस्ति, सा च कार्यं कुर्वन् अस्ति अत्र २० वर्षाणाम् अधिकं यावत् । बहुवर्षेभ्यः पूर्वं यदा प्रौद्योगिकीबाजारे केवलं कतिचन रसदकम्पनयः आसन् तदा zuihui logistics, changtong logistics, yuxin logistics च मालस्य संग्रहणं, वितरणं च कुर्वन्ति स्म

पश्चात् चाङ्गटोङ्ग लॉजिस्टिक्स् तथा युक्सिन् लॉजिस्टिक्स् इत्येतयोः द्वयोः अपि हेनान् इत्यस्य प्रमुखाः लॉजिस्टिक्स् कम्पनीषु विकासः अभवत्, परन्तु ते सर्वथा दुर्बलाः न सन्ति प्रौद्योगिकीबाजारव्यापारमण्डले ते सर्वदा मालस्य बृहत्तमः भागः येषां रसदकम्पनयः सन्ति

"हेनान्-नगरे १०८ काउण्टीषु स्मार्ट-लॉजिस्टिकस्य आउटलेट्-स्थानानि सन्ति, अपि च बीजिंग-हेबे-शान्क्सी-इत्यादिषु स्थानेषु प्रान्तेन बहिः अपि आउटलेट्-स्थानानि सन्ति, प्रौद्योगिकी-बाजार-व्यापार-मण्डले अन्यः व्यापारी झोउ-महोदयः अवदत् देशे न्यूनातिन्यूनं ३०० तः अधिकाः विक्रयस्थानानि सन्ति ।

वणिक् फूमहोदयेन प्रदत्ता सूची दर्शयति यत् अस्मिन् वर्षे आरम्भे झीहुई लॉजिस्टिक्स् इत्यस्य हेनान् प्रान्ते २३० विक्रयस्थानानि आसन् ।

अन्यः व्यापारी लियू महोदयः अवदत् यत् यदा ज़ुइहुई लॉजिस्टिक्स् इत्यनेन सह कश्चन घटना अभवत् तदा अस्मिन् वर्षे वसन्तमहोत्सवस्य अनन्तरं वस्तुतः चिह्नानि आसन् : फेब्रुवरी-मार्च-मासेषु प्रतिदेयस्य समयः दीर्घः भवितुम् आरब्धवान् यदि भवान् भवन्तं स्मारयितुं आह्वयति तर्हि पुनर्भुक्तिः शीघ्रं भविष्यति यदि भवान् न आह्वयति तर्हि दूरभाषः सदा स्थगितः भविष्यति।

अगस्तमासस्य मध्यभागात् अन्ते यावत् प्रौद्योगिकीबाजारव्यापारमण्डले व्यापारिणः क्रमशः निवेदितवन्तः यत् जिहुई लॉजिस्टिक्स् इत्यस्य मालसङ्ग्रहस्य अधिकाधिकं भुक्तिः ऋणी अस्ति, तथा च भुगतानसङ्ग्रहसमयः अधिकाधिकं दीर्घः भवति।

अगस्तमासस्य २१ दिनाङ्के यदा व्यापारी मालम् अयच्छत् तदा सः आविष्कृतवान् यत् चालकः मालम् अङ्गीकृतवान्, तदा एव सः ज्ञातवान् यत् शताधिकाः चालकाः जिहुई लॉजिस्टिक्स् इत्यनेन त्रयाणां चतुर्णां यावत् वेतनं ऋणी इति मासाः ।

अगस्तमासस्य २६ दिनाङ्के ज़िहुई लॉजिस्टिक्स् इत्यनेन स्वस्य आधिकारिकलेखे "पुनः आरम्भसूचना" जारीकृता ।

व्यापारिणः अवदन् यत् सितम्बरमासस्य मध्यभागात् आरभ्य झेङ्गझौ सिलिकन वैली मार्केट् इत्यस्य कार्यालयक्षेत्रं, ज़िंग्यांग्-नगरस्य जियान्शे वेस्ट् रोड् इत्यत्र स्थितं रसदपार्कं च क्रमेण रिक्तं कृतम् अस्ति।

"अधुना जियान्क्सी वेस्ट् रोड् उद्याने केवलं कतिचन काराः अवशिष्टाः सन्ति, अन्यत् सर्वं निष्कासितम् अस्ति, काङ्गमहोदयः अवदत् यत् सर्वेषां शङ्का अस्ति यत् जिहुई लॉजिस्टिक्स् "पलायनं करिष्यति" इति।

(जिङ्गयाङ्ग-नगरस्य बुद्धिमान् रसद-उद्यानस्य वर्तमान-स्थितिः)

किं व्यापारिणां शङ्का भवति यत् zhihui logistics "पलायितः" इति न केवलं तस्य कार्यालयानां रिक्तीकरणं संग्रहभुगतानस्य च डिफॉल्टः, अपितु "सर्वनिवेशकानां कृते प्रतिबद्धतायाः सरलं रद्दीकरणपत्रम्" अपि अस्ति यत् बहुषु wechat समूहेषु प्रसारितम् अस्ति

प्रतिबद्धतापत्रे उक्तं यत्, "अधुना वयम् 'हेनान् xinzhihui logistics co., ltd.' इत्यस्य सरलविपञ्जीकरणार्थं पञ्जीकरणप्राधिकरणाय आवेदनं कुर्मः" तथा च प्रतिज्ञातवती यत् "अस्याः विपण्यसंस्थायाः पञ्जीकरणविहीनीकरणस्य/अस्तित्वस्य आवेदनात् पूर्वं किमपि दावं वा ऋणं वा न कृतम्" इति दावानां ऋणानां च परिसमापनं सम्पन्नवान्, तथा च नास्ति बकाया परिसमापनव्ययस्य, कर्मचारीवेतनस्य, सामाजिकबीमाशुल्कस्य, वैधानिकक्षतिपूर्तिस्य, देयकरस्य (विलम्बशुल्कस्य, दण्डस्य) अन्येषां बकायाविषयाणां च परिसमापनकार्यं पूर्णतया सम्पन्नम् अस्ति।

प्रतिबद्धतापत्रे सर्वेषां निवेशकानां हस्ताक्षरस्तम्भे हान जिओएन्, हानजिंग्, वाङ्गवाङ्गोली च हस्ताक्षरं कृतवन्तः; २०२४ तमे वर्षे ।

व्यापारिणः अवदन् यत् zhengzhou most hui science and trade co., ltd. इति सर्वे "सर्वतोऽपि बुद्धिमान् रसदः" इति वदन्ति ।

तियान्यान्चा दर्शयति यत् झेङ्गझौ जिहुई प्रौद्योगिकी तथा व्यापार कम्पनी लिमिटेड १९९६ तमे वर्षे स्थापिता, यत्र वाङ्ग गुओली कानूनी प्रतिनिधिः आसीत् तथा च ५५% भागधारकानुपातः आसीत्

henan xinzhihui logistics co., ltd १०% ।

तियान्यान्चा इत्यनेन इदमपि दर्शितं यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य १३ दिनाङ्के हान जिओएन् झेङ्गझौ मोस्ट हुई टेक्नोलॉजी एण्ड् ट्रेड् कम्पनी लि.

अगस्तमासस्य २७ दिनाङ्के हेनान् सिन्झिहुइ लॉजिस्टिक्स् कम्पनी लिमिटेड् रद्दीकृता ।

xinzihui logistics company इत्यस्य रद्दीकरणेन व्यापारिणः शङ्किताः अभवन् यत् zuihui logistics इति कम्पनी एव स्वस्य "पलायनस्य" सज्जतां करोति इति ।

zhihui logistics इत्यनेन प्रतिक्रिया दत्ता यत् -

कम्पनी स्वस्य पूंजीशृङ्खलायां समस्यां प्राप्य व्यापारिणां चालकानां च प्रतिदानस्य उपायान् अन्विष्यति ।

किम् एतत् ।

२५ सितम्बर् दिनाङ्कस्य अपराह्णे यदा टॉप् न्यूज् वाङ्ग वाङ्गोली इत्यस्मै फ़ोनं कृतवान् तदा सा मालस्य भुक्तिसङ्ग्रहणविषये व्यापारिणा सह वार्तालापं कुर्वती इति उक्तवती, ततः पत्रकारं कार्यालयनिदेशकं ली बिन् इत्यनेन सह सम्पर्कं कर्तुं पृष्टवती

"एतस्य रद्दीकरणस्य किमपि सम्बन्धः नास्ति यत् कम्पनी भवतः कृते मालस्य संग्रहणार्थं ऋणी अस्ति।" मालस्य संग्रहणार्थं व्यापारिभ्यः ७ मिलियन युआन् अधिकं भुक्तिः, चालकानां कृते ३०० युआन् अधिकं वेतनं च, एतयोः द्रव्ययोः योगः १ कोटि युआन् अधिकं भवति ।

परन्तु सः इदमपि अवदत् यत् कम्पनीयाः पूंजीशृङ्खलायां समस्याः सन्ति प्रथमं, यतः बैंकेन आवेदनं कृतं त्रीणि ऋणानि अनुमोदितानि न आसन्, द्वितीयं च, यतः निम्नलिखित-विक्रय-स्थानैः प्राप्तस्य मालस्य भुक्तिः न अभवत् समये एव कम्पनीमुख्यालयं प्रति प्रत्यागतवान् .

कम्पनी मुख्यालयं प्रति मताधिकारस्य कियत् भुक्तिः अस्ति इति ली बिन् इत्यनेन उक्तं यत् गणना प्रचलति।

(२० सितम्बर् दिनाङ्के जिङ्गयाङ्ग-नगरस्य अत्यन्तं बुद्धिमान् रसद-मुख्यालये व्यापारिणः भुक्तिं याचितवन्तः)

किं मताधिकारविक्रयस्थानानि भुक्तिं संग्रह्य समये एव कम्पनीमुख्यालयं समर्पयितुं असफलाः अभवन्?

कैफेङ्गनगरस्य फ्रेञ्चाइजी झेन् महोदयः अवदत् यत् सः झीहुई लॉजिस्टिक्स् इत्यत्र वर्षत्रयं यावत् सम्मिलितः अस्ति तथा च मुख्यकार्यालयाय दत्तं किमपि धनं कदापि न त्यक्तवान् तस्य स्थाने मुख्यकार्यालयेन तस्य वेतनरूपेण १०,००० युआन् अधिकं ऋणं दत्तम्।

"अस्मिन् वर्षे मे-मासात् अगस्त-मासपर्यन्तं चतुर्मासानां छूट-वेतनं प्लस् फ्रेञ्चाइज-निक्षेपं, कुलम् १०,००० युआन्-अधिकं, न दत्तम्।" .

ज़ुइहुइ लॉजिस्टिक्स् इत्यस्य कृते अद्यापि ३०,००० युआन् अधिकं ऋणं वर्तते, यस्मात् १०,००० युआन् मताधिकारनिक्षेपः अस्ति, २०,००० युआन् अधिकं च छूटवेतनं भवति इति जूमहोदयः अवदत्।

"अस्माकं मताधिकारधारकाः मुख्यकार्यालये धनं ऋणी इति वक्तुं असम्भवं मन्ये। यदा ते चालानसङ्ख्यायाः सह तत् पश्यन्ति तदा व्यापारिणः ज्ञास्यन्ति।

केचन मताधिकारधारकाः अवदन् यत् शिहुई लॉजिस्टिक्स् इत्यत्र अस्मिन् प्रसंगे सर्वाधिकं करुणाः जनाः ट्रकचालकाः एव आसन् तेषु अधिकांशः मालवाहनार्थं ट्रकं चालयति स्म, तेषां कृते गैस, टोल् इत्यादीनां मूल्यं पूर्वमेव दातव्यम् आसीत्, केषाञ्चन कृते अपि दातव्यम् आसीत् car loans every month. , मया श्रुतं यत् केषाञ्चन चालकानां वेतनरूपेण लक्षशः युआन् ऋणी आसीत्।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् यदा २०१६ तमे वर्षे ताइजी लॉजिस्टिक्स् इत्यस्य दुर्घटना अभवत् तदा हेनान् टेक्नोलॉजी मार्केट् व्यापारिकजिल्हे व्यापारिभ्यः ३० मिलियन युआन् अधिकं ऋणं आसीत् zuihui logistics इत्यस्य आकारः taiji logistics इत्यस्य अपेक्षया दूरं बृहत् अस्ति तस्य पूंजीपूले मालसङ्ग्रहस्य भुक्तिः एकदा कोटिकोटि युआन् यावत् अभवत् अस्मिन् समये बकाया मालसङ्ग्रहस्य चालकस्य वेतनस्य च भुक्तिः दशपर्यन्तं भवितुम् अर्हति कोटि-कोटि-युआन्-रूप्यकाणां ।

परन्तु ज़िहुई रसदकार्यालयस्य निदेशकः ली बिन् इत्यनेन उक्तं यत् कुलऋणं केवलं एककोटियुआन् इत्यस्मात् अधिका अस्ति।

व्यापारिणः चालकाः च "पलायनस्य" विषये सर्वाधिकं चिन्तिताः सन्ति वा इति विषये ली बिन् इत्यनेन उक्तं यत् कम्पनी सर्वेषां ऋणं दातुं उपायान् अन्वेष्टुं प्रयतते।

केचन वणिक् धनार्थं एतावन्तः उत्सुकाः सन्ति यत् ते पुलिसं आहूय मुकदमान् कर्तुं सज्जाः सन्ति।

२४ सितम्बर् दिनाङ्के युलोङ्ग-नगरस्य, ज़िंगयाङ्ग-नगरस्य कार्यसमूहेन एकं सूचनां जारीकृतम् यत्, झेङ्गझौ-मोस्ट् हुई-प्रौद्योगिकी-व्यापार-कम्पनी-लिमिटेड्-इत्यस्य क्षिङ्गयाङ्ग-शाखायाः ऋणस्य स्थितिः समये एव सटीकतया च गणयितुं सर्वेषां परस्परं सूचनां दातव्या तथा मूलपरिचयपत्रं, प्रतिलिपिं, तथा च प्रासंगिकं प्रमाणीकरणसामग्री इत्यादीनि आनयन्तु, 25 सितम्बरतः 30 सितम्बरपर्यन्तं xingyang zuihui logistics company इत्यत्र पञ्जीकृताः भवितुमर्हन्ति।

भविष्ये अस्य विषयस्य विकासः कथं भविष्यति ?

(स्रोतः शीर्ष समाचारः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया