समाचारं

byd इत्यनेन "tang" suv इत्यस्य जापानदेशे आयातस्य प्रतिक्रिया दत्ता: अद्यापि एतत् मॉडल् इति पुष्टिः न कृता ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य सायंकाले daily economic news इति पत्रिकायाः ​​अनुसारं byd इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः पूर्ववार्तायाः प्रतिक्रियां दत्तवान् यत् “tang इत्यस्य प्रक्षेपणं जापानदेशे भविष्यति” यत् “byd इत्यस्य मॉडल् प्रक्षेपणं जापानीविपण्ये आधारितं भविष्यति on market preferences., सम्प्रति 'ताङ्ग' इति पुष्टिः न कृता।"

२०२२ तमस्य वर्षस्य जुलैमासे byd इत्यनेन जापानीयात्रीकारविपण्ये आधिकारिकप्रवेशस्य घोषणा कृता । २०२३ तमस्य वर्षस्य जनवरीमासे byd इत्यस्य त्रीणि मॉडल् क्रमशः जापानी-बाजारे प्रक्षेपितानि, येषु क्रमशः atto 3, doplhin, seal इत्येतयोः अनुरूपाः घरेलु-सर्वश्रेष्ठ-विक्रीय-माडलाः yuan plus, dolphin, seal च सन्ति

बी.वाई.डी. एतावता byd इत्यनेन जापानदेशे ५८ विक्रयस्थानानि निर्मिताः, २०२४ तमस्य वर्षस्य अन्ते ९० विक्रयस्थानानां निर्माणं सम्पन्नं भविष्यति ।अगामिवर्षे १०० विक्रयस्थानानि निर्मातुं योजना अस्ति

it house इत्यस्य आयोजनस्य पृष्ठभूमिः संलग्नः अस्ति:

पूर्वं ज्ञातं यत् byd जापानदेशे वर्तमानकाले विक्रयणार्थं विद्यमानस्य उत्पादमात्रिकायाः ​​समृद्धीकरणाय जापानदेशे ७-सीटर-माडलं tang इति प्रक्षेपणं करिष्यति । इदं byd जापानस्य चतुर्थं मॉडल् अस्ति यत् कॉम्पैक्ट् एसयूवी, लघुकार, सेडान् च इत्येतयोः पश्चात् अस्ति । तदतिरिक्तं जापानदेशे byd han, qin इत्येतयोः अपि क्रमेण प्रक्षेपणं भविष्यति । byd इत्यस्य जापानीवितरणप्रणाल्याः एकः आन्तरिकः कर्मचारी प्रकटितवान् यत्, "वयं सम्प्रति सीलस्य लक्षितदर्शकान् प्रभावितं न कर्तुं नूतनस्य 7-सीटर-माडलस्य (byd tang) प्रक्षेपणस्य आन्तरिकरूपेण सज्जतां कुर्मः।