2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २६ सितम्बर् दिनाङ्के अविटा ०७ इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम् इति सूचना दत्ता, तथा च नूतनस्य कारस्य कुलम् ६ मॉडल् प्रक्षेपणं कृतम् अस्ति । विस्तारित-परिधि-संस्करणस्य मूल्य-परिधिः २१९,९००-२७९,९०० युआन्, शुद्ध-विद्युत्-संस्करणस्य मूल्य-परिधिः २२९,९००-२८९,९०० युआन् च अस्ति । अविटा ब्राण्ड् इत्यस्य तृतीयः रणनीतिकमाडलरूपेण अविटा ०७ अपि तस्य प्रथमं मॉडल् अस्ति यत् शुद्धविद्युत्-परिधि-विस्तारितं द्वय-शक्ति-प्रणालीं स्वीकरोति यत् एतत् मध्यम-आकारस्य एसयूवी-रूपेण स्थितम् अस्ति तथा च हुवावे-कियान्कुन् स्मार्ट-ड्राइविंग् एडीएस ३.० तथा होङ्गमेङ्ग् इत्यनेन सुसज्जितम् अस्ति 4.0 यन्त्रव्यवस्था।
आईटी हाउस् इत्यनेन अवलोकितं यत् रूपस्य डिजाइनस्य दृष्ट्या अविता ०७ परिवारस्य डिजाइनस्य डीएनए इत्यस्य निरन्तरं कार्यं करोति तथा च एवाटीआर डिजाइन अवधारणा २.० इत्यस्य प्रयोगं करोति । नूतनकारः बन्द-जालस्य उपयोगं करोति तथा च अग्रे मुखं प्रतिष्ठित-द्विस्तरीय-एलईडी-दिवसस्य चलन-प्रकाशैः सुसज्जितम् अस्ति, यत् अत्यन्तं ज्ञातुं शक्यते शरीरस्य वर्णस्य दृष्ट्या पञ्च विकल्पाः उपलभ्यन्ते : ग्रेवल ब्ल्याक्, ली व्हाइट्, रॉक् ग्रे, क्रिस्टल् ग्रीन, स्टार बैंगनी च ।
पार्श्वनिर्माणे अविता ०७ गतिशीलं क्रॉसओवरशैलीं स्वीकुर्वति, यत्र चिकनीः मांसपेशीयुक्ताः च रेखाः सन्ति । विवरणस्य दृष्ट्या नूतनं कारं गुप्तद्वारहन्डलैः इलेक्ट्रॉनिकबाह्यदर्पणैः च सुसज्जितम् अस्ति, छतौ च हुवावे इत्यस्य नूतनपीढीयाः लिडार् इत्यनेन सुसज्जितम् अस्ति
पृष्ठभागस्य डिजाइनस्य मध्ये नूतनं कारं सुडौलं टेललाइट् सेट् स्वीकुर्वति, पृष्ठस्य परिवेशः च अग्रे मुखस्य डिजाइनस्य प्रतिध्वनिं करोति । शरीरस्य आकारस्य दृष्ट्या अविता ०७ इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च ४८२५मि.मी.x १९८०मि.मी.x १६२०मि.मी., चक्रस्य आधारः २९४०मि.मी.
आन्तरिकस्य दृष्ट्या अविटा ०७ इत्यस्य सुसंरचितः डैशबोर्ड-डिजाइनः अस्ति, यः १५.६ इञ्च् केन्द्रीयस्पर्शप्रदर्शनेन, सुगतिचक्रस्य पृष्ठतः ३५.४ इञ्च् 4k एकीकृतदूरस्थपर्दे च सुसज्जितः अस्ति, तथैव सपाटतलयुक्तः बहुकार्ययुक्तः सुगतिचक्रः च अस्ति तथा एकं चप्पल-शिफ्ट-तन्त्रम् । केन्द्रकन्सोलस्य अग्रभागः गुप्तवायुनिर्गमस्य डिजाइनं स्वीकुर्वति, तथा च वास्तविककाष्ठेन आच्छादितः मोबाईलफोनस्य सुपर-चार्जिंग् प्लवमानद्वीपः आन्तरिकस्य मुख्यविषयः भवति
नूतनकारः इन्स्ट्रुमेण्ट्-पटलस्य, द्वार-पटलस्य, बी-स्तम्भस्य च उपरि बृहत्-क्षेत्रस्य pu-सामग्री-मृदु-कवरिंग्-इत्यस्य उपयोगं करोति । अविटा ०७ स्ववर्गे अद्वितीयं प्रथमं द्वयशून्यगुरुत्वाकर्षणं सीटं वर्तते, यत् मालिश-वायुप्रवाह-कार्यैः सुसज्जितम् अस्ति, एक-बटन-शून्य-गुरुत्वाकर्षणं, तापनस्य वायुप्रवाहस्य च दूरस्थप्रारम्भः, आसनस्य सौजन्यं, बैकरेस्ट्-विरोधी-पिञ्च्, विश्रामं/प्रेक्षणं/गानं च समर्थयति , इत्यादि आसनसंयोजन कार्यम्।
अविटा ०७ २७ पर्यन्तं उच्च-संवेदनसंवेदकाः (१९२-रेखा-लिडार् सहितम्) प्रदाति, तथा च प्रथमः बैचः अस्ति यः huawei qiankun smart driving ads 3.0 इत्यनेन सुसज्जितः अस्ति, यत् वाहनम् hongmeng harmony os 4.0 cockpit system इत्यनेन सुसज्जितम् अस्ति, यत् चतुर्-स्क्रीन्-प्रणाल्याः समर्थनं करोति लिंकेज, निर्विघ्न प्रवाह आदि। अस्य वाहनस्य इलेक्ट्रॉनिक रियरव्यू मिरर्, इलेक्ट्रिक् सनशेड्, डायनामिका माइक्रोफाइबर साबर-सदृशं छतम्, cas 3.0 सर्वदिशात्मकं टकरावविरोधी, cst 2.0 पूर्ण-दृश्य-आराम-ब्रेकिंग्-प्रणाली, द्वय-मोटर-इंटेलिजेण्ट्-सहायक-यू-टर्न् इत्यादीनि अपि प्रदत्तानि सन्ति
अविटा ०७ ब्रिटिश ट्रेजर ध्वनिप्रणाल्या सुसज्जितम् अस्ति, यस्य ७.१.४ चैनल्स् अस्ति तथा च २०१६w इत्यस्य शिखरशक्तिः अस्ति । .
तदतिरिक्तं नूतनं कारं सम्पूर्णे वाहने कुलम् ३९ परिवेशप्रकाशस्रोताभिः सुसज्जितम् अस्ति, डैशबोर्ड् इत्यत्र परिवेशप्रकाशः द्वारपटलपर्यन्तं विस्तृतः अस्ति ip डेस्क-वलय-आकारस्य वातावरण-प्रकाश-पट्टिका 228 led-प्रकाश-बिन्दुभिः निर्मितं भवति, यत् विसर्जनशीलं शान्तं विलासपूर्णं च वातावरणं निर्माति ।
शक्तिस्य दृष्ट्या अविता ०७ विस्तारित-परिधि-संस्करणं १.५t-परिधि-विस्तारकं मोटरं च युक्तेन शक्ति-प्रणाल्या सुसज्जितम् अस्ति, तथा च द्विचक्र-चालक-चतुश्चक्र-चालक-संस्करणयोः उपलभ्यते १.५t श्रेणीविस्तारकस्य अधिकतमशक्तिः ११५ किलोवाट् अस्ति; किलोवाट तथा २३१ किलोवाट। अविटा ०७ विस्तारित-परिधि-संस्करणं ३९.०५ किलोवाट्-घण्टा-क्षमतायुक्तेन लिथियम-लोह-फॉस्फेट्-बैटरी-पैकेन सुसज्जितम् अस्ति, तदनुरूपं सीएलटीसी-शुद्ध-विद्युत्-क्रूजिंग्-परिधिः २३० किलोमीटर् (द्विचक्र-चालनम्) २२० किलोमीटर् (चतुश्चक्र-चालनम्) च अस्ति
अविटा ०७ शुद्धविद्युत्संस्करणं पूर्णपरिधिं ८००-वोल्ट् सिलिकॉन् कार्बाइड् मञ्चस्य उपयोगं करोति तथा च द्विचक्रचालकसंस्करणस्य चतुश्चक्रचालकस्य च संस्करणस्य अधिकतमशक्तिः २५२ किलोवाट् अस्ति, तथा च चतुःचक्रचालकसंस्करणस्य अग्रे/पृष्ठभागस्य मोटरस्य अधिकतमशक्तिः क्रमशः १८८ किलोवाट्, २५२ किलोवाट् च भवति । द्विचक्रचालकसंस्करणं चतुःचक्रचालकसंस्करणं च catl द्वारा प्रदत्तैः लिथियमलोहफॉस्फेटबैटरीपैक् (shenxing supercharged batteries) इत्यनेन सुसज्जितम् अस्ति शुद्धविद्युत्क्रूजिंगपरिधिः क्रमशः 650 किलोमीटर् तथा 610 किलोमीटर् (cltc) अस्ति बैटरी सर्वाधिकं चार्जिंगशक्तिः ४२० किलोवाट् अस्ति । विस्तारित-परिधि-चतुश्चक्र-चालक-शुद्ध-विद्युत्-चतुश्चक्र-चालन-संस्करणं बुद्धिमान्-वायु-निलम्बनम्, सीडीसी-डैम्पिंग-शॉक-अब्जॉर्बर्, मैजिक-कालीन-निलम्बन-कार्यं, एक-बटन-शरीर-समतलीकरणम् इत्यादिभिः सुसज्जितम् अस्ति
विज्ञापनकथनम् : लेखे निहिताः बाह्यजम्पलिङ्काः (अतिसङ्केताः, qr-सङ्केताः, गुप्तशब्दाः इत्यादयः) अधिकाधिकसूचनाः प्रसारयितुं चयनसमयं रक्षितुं च उपयुज्यन्ते