स्विसविदेशमन्त्री : चीन-पाकिस्तान-उपक्रमः युक्रेन-संकटस्य शान्तिपूर्ण-निराकरणाय सार्थकं योगदानं ददाति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ दिनाङ्के itass इत्यस्य प्रतिवेदनानुसारं स्विसविदेशमन्त्री कैसिस् संयुक्तराष्ट्रसङ्घस्य महासभायाः समये पत्रकारैः सह उक्तवान् यत् चीन-ब्राजील्-देशयोः प्रस्ताविता शान्ति-उपक्रमः युक्रेन-संकटस्य शान्तिपूर्ण-निराकरणाय सार्थकं योगदानम् अस्ति
स्विस विदेशमन्त्री कैसिस् स्रोतः - दृश्य चीन
tass-सम्वादकेन उत्थापितस्य सम्बद्धस्य प्रश्नस्य उत्तरे कैसिस् अवदत् यत् "शान्तिमार्गे एतत् सार्थकं योगदानम् अस्ति। वयं पश्यामः यत् वैश्विकदक्षिण-ब्रिक्स-देशैः बोएर्-देशे यूरोपीयसङ्घस्य विकासे महत् योगदानं कृतम् ( स्विट्ज़र्ल्याण्ड्-नगरे (युक्रेन-नगरस्य 'शान्ति-शिखर-सम्मेलनस्य' उल्लेखं कृत्वा) सभायाः विषये बहु असन्तुष्टिः अभवत्, केचन देशाः जनान् न प्रेषितवन्तः, केचन निम्नस्तरीय-प्रतिनिधिं प्रेषितवन्तः च यतोहि तेषां मनसि आसीत् यत् समागमः पूर्णतया न गृहीतवान् इति यथार्थतायाः विषये तेषां चिन्ता, समाधानस्य अन्वेषणं च तेषां मतं यत् रूसदेशः अपि अत्र सम्मिलितः भवेत्।”
स्विसविदेशमन्त्री अपि अवदत् यत् - "सङ्घर्षस्य पक्षद्वयस्य सहभागितायाः विना शान्तिः प्राप्तुं न शक्यते...स्विट्ज़र्लैण्ड्देशः एतत् अवगच्छति, परन्तु प्रथमसमागमस्य आयोजने तत् सम्भवं नासीत्, परन्तु द्वितीयसमागमस्य आयोजने तत् प्राप्तुं योजनां करोति एतत् अग्रे एकं सोपानम् अस्ति” इति ।
समाचारानुसारं युक्रेनविषये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः बैठक्यां वदन् कैसिस् इत्यनेन सूचितं यत् युक्रेनदेशे संकटस्य समाधानार्थं रूसदेशेन सह संवादः आवश्यकः इति। "अद्य रूसदेशेन सह संवादं निरन्तरं कर्तुं विशेषतया महत्त्वपूर्णम् अस्ति... केवलं व्यावहारिककूटनीतिः एव अस्मान् गतिरोधात् बहिः नेतुं शक्नोति... शान्तिः अस्माकं सर्वोच्चप्राथमिकता भवितुमर्हति" इति सः अवदत्।
tass इत्यनेन उक्तं यत् युक्रेनदेशस्य "शान्तिशिखरसम्मेलनं" स्विट्ज़र्ल्याण्ड्देशस्य bürgenstock इत्यत्र जूनमासस्य १५ तः १६ पर्यन्तं आयोजितम्। स्विट्ज़र्ल्याण्ड्-देशः युक्रेन-देशेन सह सम्झौतां कृत्वा एतस्य समागमस्य आयोजनं कृतवान् परन्तु रूसदेशं न आमन्त्रितवान् । केषाञ्चन देशानाम् प्रतिनिधिः सभायां न उपस्थिताः, अनेके देशाः च अन्तिमविज्ञप्तेः समर्थनं न कृतवन्तः । रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन उक्तं यत् एषा सभा पूर्णतया असफलता अभवत् तथा च "एतादृशी समागमः स्थायिशान्तिस्य आधारः न भवितुम् अर्हति" इति।
tass इत्यनेन उल्लेखितम् यत् अस्मिन् वर्षे मेमासे चीन-ब्राजील्-देशयोः युक्रेन-संकटस्य राजनैतिक-समाधानस्य प्रचारार्थं, स्थिति-शीतलीकरणस्य आह्वानं च विषये गहन-विचार-आदान-प्रदानं कृतम्, तथा च षड्-बिन्दु-सहमतिः प्राप्ता, यत् संवादः वार्ता च इति विश्वासः अभवत् युक्रेन-संकटस्य समाधानार्थं एकमात्रं सम्भवं मार्गं भवन्ति । सर्वैः पक्षैः प्रत्यक्षसंवादस्य पुनः आरम्भस्य परिस्थितयः निर्मातव्याः, यावत् व्यापकः युद्धविरामः न भवति तावत् स्थितिः न्यूनीकर्तुं प्रवर्तयितव्यम् चीनदेशः पाकिस्तानदेशश्च रूस-युक्रेन-देशयोः मान्यताप्राप्तस्य अन्तर्राष्ट्रीयशान्तिसम्मेलनस्य समये आह्वानस्य समर्थनं कुर्वन्ति, यत्र सर्वेषां पक्षानां समानभागीदारी भवति, सर्वेषां शान्तियोजनानां निष्पक्षचर्चा च भवति।
रूसस्य उपविदेशमन्त्री सर्गेई रियाब्कोवः तस्मिन् समये अवदत् यत् रूसदेशः चीनस्य ब्राजीलस्य च शान्तिपरिकल्पनानां स्वागतं करोति।