समाचारं

३००० अंकं पुनः प्राप्य ए-शेयरेषु निरन्तरं उदयः भवति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ दिनाङ्के ए-शेयराः निरन्तरं वर्धन्ते स्म, अपराह्णे च त्रयः प्रमुखाः सूचकाङ्काः अपि वर्धन्ते स्म ।शङ्घाई-समष्टिसूचकाङ्कः ३.६१% अधिकं बन्दः भूत्वा ३,००० बिन्दुषु पुनः आगतः, एकस्मिन् दिने १०० बिन्दुभ्यः अधिकं वर्धितः;शेन्झेन् घटकसूचकाङ्कः ४.४४% वर्धमानः, ८९१६.६५ अंकैः, चिनेक्स्ट् सूचकाङ्कः ४.४२%, १७१४.१४ अंकैः समाप्तः;

तस्मिन् दिने ।द्वयोः नगरयोः कारोबारः १,१६२.५ अब्ज युआन् आसीत्, यत् द्वौ व्यापारदिनद्वयं यावत् एकं खरब युआन् अतिक्रान्तम् । शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः सर्वेषां व्यापारित-समूहानां उदय-पतन-अनुपातः ५१४३:१७७ आसीत् ।नगरद्वये १५१ कम्पनयः दैनिकसीमां मारितवन्तः, ३ कम्पनयः दैनिकसीमां च मारितवन्तः ।

▲स्रोतः : पवनस्य स्क्रीनशॉट् (अधः समानः)

स्थूलसमाचारस्य दृष्ट्या सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा आर्थिककार्यस्य अग्रिमपदस्य योजनां कर्तुं २६ सितम्बर् दिनाङ्के बैठकं कृतवती।

citic securities इत्यस्य मुख्यरणनीतिज्ञः chen guo इत्यनेन विश्लेषितं यत् अद्यतनसमागमः अर्थव्यवस्थां पुनः सजीवं कर्तुं अतीव सशक्तप्रयत्नस्य संकेतं ददाति, अपि च विशेषतया पूंजीबाजारं वर्धयितुं प्रयत्नानाम् उल्लेखं करोति, यत् उत्साहवर्धकं अस्ति तथा च दृष्ट्या शेयरबजारस्य कृते द्विगुणं लाभं भविष्यति लाभप्रदता मूल्याङ्कनं च।ए-शेयर-विपण्यस्य प्रमुखसूचकाङ्काः मे-मासे वर्षस्य उच्चतमं स्तरं चुनौतीं दातुं शक्नुवन्ति इति निर्णयं निर्वाहयन्तु।

क्षेत्राणां दृष्ट्या सर्वेषां क्षेत्राणां वृद्धिः अभवत्, यत्र मद्यः, अचलसम्पत्, भोजनव्यवस्था, पर्यटनं, दैनिकरसायनानि, निर्माणसामग्री च लाभस्य अग्रणीः अभवन्

बाजारे मद्यस्य भण्डारः लाभस्य अग्रणीः अभवत्, लाओबाइगन-मद्यः, गोल्डन् सीड्-मद्यः इत्यादयः स्वस्य दैनिकसीमाम् आहतवन्तः, क्वेइचौ मौताई ९% अधिकं वर्धमानं १५२९ युआन् यावत् अभवत्, यत्र १४.२ अरब युआन् अधिकं कारोबारः अभवत् अचलसम्पत्-उद्योगशृङ्खला विस्फोटिता अस्ति, तथा च वन्के ए, गेम्डेल् ग्रुप्, शाङ्गपिन् होम डिलिवरी इत्यादीनां बहवः स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः ।

खाद्यस्य भण्डारः उतार-चढावः अभवत्, पुनः उत्थापितः च, किआन्वेई सेण्ट्रल् किचन, जुएवेई फूड्स्, ग्वाङ्गझौ रेस्टोरन्ट् इत्यादयः दैनिकसीमाम् अवाप्तवन्तः । बृहत् वित्तीयक्षेत्रं सशक्तं वर्तते, यत्र तियानफेङ्ग सिक्योरिटीज, चाङ्गजियाङ्ग सिक्योरिटीज, यिन्झिजी, कोफ्को कैपिटल, मिनमेटल्स् कैपिटल इत्यादयः दैनिकसीमाम् आहत्य।

ओरिएंटल फॉर्च्यून सिक्योरिटीज इत्यस्य रणनीतिकविश्लेषकः क्यू यिपिङ्ग् इत्यनेन चीन-सिङ्गापुर-जिंग्वेइ इत्यस्मै उक्तं यत् मार्केट् ३,००० बिन्दुषु पुनः आगतः, तथा च द्वयोः नगरयोः लेनदेनस्य मात्रा एकखरबं यावत् अस्ति इति दीर्घकालीनभावना पुनः स्थापिता, यत् तत् सिद्धयति वर्तमान स्थूलनीतिसमायोजनानि सटीकानि प्रभावी च सन्ति यत्र फेडरल् रिजर्व् प्रथमवारं व्याजदरेषु 50bp कटौतीं कृतवान् तदनन्तरं अमेरिकीऋणस्य त्रैमासिकं त्रैमासिकं निरन्तरं न्यूनतां प्राप्नुयात्, तथा च घरेलुव्याजदरकटनसाधनपेटिकायां स्थानं वर्तते दीर्घकालीन विकास। नवीनतमे पोलिट्ब्यूरो कार्यसभायां वित्तस्य, मुद्रायाः, उद्यमानाम्, जनानां आजीविकायाः ​​च विस्तृतव्यवस्था कृता ।सभायां उक्तं यत् पूंजीविपण्यं वर्धयितुं प्रयत्नाः करणीयाः, मध्यमदीर्घकालीननिधिं च विपण्यां प्रवेशार्थं प्रबलतया मार्गदर्शनं कर्तव्यम् इति ए-शेयरस्य निरन्तरबलस्य दीर्घकालीनस्य च आश्वासनस्य मूलं परिवेशः अस्ति राजनगर।

चतुर्थत्रिमासिकस्य प्रतीक्षां कुर्वन् क्यू यिपिङ्गस्य मतं यत् चीनस्य उपभोगस्य, निवेशस्य, शुद्धनिर्यातस्य च आर्थिक-समूहः मार्जिनेन निरन्तरं पुनः उत्थापितः भविष्यति तथा च सम्पूर्णवर्षस्य कृते पञ्च-प्रतिशत-बिन्दु-वृद्धिं प्राप्स्यति इति अपेक्षा अस्ति the stabilization of real estate can fundamentally drive upstream cyclical industries, midstream manufacturing, and अधःप्रवाहस्य उपभोक्तृ-उद्योगस्य लाभः पुनः स्थापितः भवति,चतुर्थे त्रैमासिके सर्व-ए-लाभ-तलं दृश्यते, मौलिक-सुधाराः च ए-शेयरं निरन्तर-स्वतन्त्र-बाजारात् बहिः प्रेषयिष्यन्ति |.

सेण्टालाइन् सिक्योरिटीज इत्यनेन उक्तं यत् पोलिट्ब्यूरो-समागमेन आत्मविश्वासः वर्धितः, वर्षस्य उत्तरार्धे स्थूल-आर्थिक-नियन्त्रणस्य अपेक्षाः च वर्धिताः। केन्द्रीयबैङ्केन अद्यैव उक्तं यत् सः घरेलु अर्थव्यवस्थां वर्धयितुं रिजर्व-आवश्यकता, व्याजदराणि, विद्यमान-बंधकव्याजदराणि च न्यूनीकर्तुं इत्यादीनि उपायानि कार्यान्वयिष्यति तथा च शेयर-बजारस्य विकासाय समर्थनार्थं नूतनानि नीति-उपकरणानाम् निर्माणं करिष्यति |. फेडरल् रिजर्वस्य व्याजदरकटनचक्रं आरब्धम् अस्ति, प्रथमवारं अपेक्षितापेक्षया ५० आधारबिन्दुभिः अधिकं व्याजदरेषु कटौतीं कृतवान् तथापि पावेलस्य रुखः हॉकी इव अस्ति, तदनन्तरं व्याजदरे कटौतीनां तीव्रता द्रष्टव्या अस्ति।

सेण्टालाइन सिक्योरिटीज इत्यनेन उक्तं यत् यथा यथा घरेलुस्थूलनियन्त्रणस्य अपेक्षाः वर्धन्ते तथा च विकासं स्थिरीकर्तुं नीतयः कार्यान्विताः भवन्ति तथा तथा भविष्ये समग्ररूपेण स्टॉकसूचकाङ्कस्य अस्थिरं ऊर्ध्वगामी प्रतिमानं निर्वाहयितुम् अपेक्षा अस्ति , अद्यापि नीतिषु, निधिषु, बाह्यकारकेषु च परिवर्तनं प्रति निकटतया ध्यानं दातुं आवश्यकम् अस्ति । परिचालनस्य दृष्ट्या निवेशकाः अल्पकालीनरूपेण अन्तर्जालसेवासु, सांस्कृतिकमाध्यमेषु, चिकित्सासाधनेषु, एयरोस्पेस्-सैन्य-उद्योगेषु च निवेशस्य अवसरेषु ध्यानं दातुं अनुशंसन्ति