2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१८ सितम्बर् दिनाङ्के पुनः उत्थानस्य अनन्तरं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः १०% अधिकं वर्धितः, अस्मिन् वर्षे सर्वाणि हानिः पुनः प्राप्तवान् । अद्य #a-shares 3,000 अंकं प्रति प्रत्यागन्तुं, #a-share कारोबारं च द्वौ दिवसौ यावत् एकखरबं अधिकं भवति इति विषयाः शीघ्रमेव weibo इत्यत्र उष्णसन्धानं जातम्।
ए-शेयराः त्रयः दिवसाः यावत् क्रमशः उच्छ्रिताः सन्ति, अपराह्णे, एकस्याः प्रमुखायाः सभायाः कारणेन, शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः एकस्मिन् एव क्षणे ३,०००-बिन्दु-अङ्कं भङ्गं कृतवान्, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्कः च अधिकं उच्छ्रितः ४% तः अधिकः नगरयोः व्यापारस्य मात्रा एकखबं युआन् इत्येव द्वौ दिवसौ यावत् अभवत् सूचकाङ्कः ७% अधिकं उच्छ्रितः, उभौ अपि अस्मिन् पुनःप्रत्याहारस्य दौरे नूतनानि उच्चतमानि स्तरं मारितवन्तौ ।
विशेषतः शङ्घाई-स्टॉक-सूचकाङ्कस्य प्रारम्भिकव्यापारे उतार-चढावः, वृद्धिः च अभवत्, अपराह्णे च अचल-सम्पत्त्याः, ब्रूइंग्-आदिक्षेत्रैः चालितः, विगत-मासत्रयेषु नूतनं उच्चतमं स्तरं प्राप्तवान् समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३.६१% वर्धमानः ३,०००.९५ अंकाः, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्कः ४.४४% वर्धितः, ८,९१६.६५ बिन्दुः, जीईएम-सूचकाङ्कः ४.४२% वर्धितः १,७१४.१४ बिन्दुः, शङ्घाई-कम्पोजिट् ५० सूचकाङ्कः च ४.६९% द्वयोः नगरयोः संयुक्तकारोबारः १,१६२.५ अरब युआन् आसीत्, निरन्तरकारोबारः ३ व्यापारदिनानि वर्धयितुं ।
बाजारे ५,१०० तः अधिकाः स्टॉक्स् लालवर्णेन अभवन्, तथा च प्रायः १५० स्टॉक्स् दैनिकसीमायाः प्रवृत्तिं प्रारब्धवन्तः, यत्र शान्क्सी फेन्जिउ, लुझौ लाओजियाओ, वुलियान्ग्ये, गुजिंग् गोङ्ग् मद्यः च समाविष्टाः २० स्टॉक्स् दैनिकसीमां मारितवन्तः मौताई ९% अधिकं वर्धितः, १५०० युआन् उपरि पुनः आगतः, आश्चर्यं यत् पेङ्गहुआ सीएसआई वाइन ईटीएफ अपराह्णे स्वस्य दैनिकसीमाम् आहतवान्, यत् इतिहासे प्रथमवारं आसीत्। अचलसम्पत्क्षेत्रं अपि भग्नं जातम्, यत्र पोली डेवलपमेण्ट्, वैन्के ए, चाइना मर्चेंट्स् शेकोउ, गेमडेल् ग्रुप् इत्यादीनां ३० तः अधिकानां स्टॉकानां दैनिकसीमायां प्रहारः अभवत् बोर्ड, बैंक आफ् चाइना सिक्योरिटीज, चांगजियांग सिक्योरिटीज, गुओहाई सिक्योरिटीज, इत्यादीनि दैनिकसीमायां सिन्हुआ इन्शुरन्स तथा गुइयांग् बैंक् इत्येतयोः मध्ये इस्पात, निर्माणसामग्री, कोयला क्षेत्रेषु सामूहिकरूपेण वृद्धिः अभवत्; क्रमशः चत्वारि बोर्ड् जित्वा, बेन्क्सी आयरन एण्ड् स्टील प्लेट् इत्यनेन तृतीये द्वौ बोर्ड् जित्वा, डोङ्गफाङ्ग युहोङ्ग्, जियान्लाङ्ग हार्डवेयर इत्यादयः दैनिकसीमां मारितवन्तः ।
हाङ्गकाङ्ग-समूहस्य दृष्ट्या सत्रस्य कालखण्डे प्रमुखौ स्टॉक-सूचकाङ्कयोः एकपक्षीयरूपेण वृद्धिः अभवत्, यत्र हैङ्ग-सेङ्ग-सूचकाङ्कः ४% अधिकं वर्धितः, २०,००० अंकानाम् समीपं च गतः, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः ७% अधिकं च उच्छ्रितः समापनसमये हैङ्ग सेङ्ग सूचकाङ्कः ४.१६% वर्धमानः १९,९२४.५८ अंकाः अभवत्, यत् गतवर्षस्य अगस्तमासात् परं नूतनं उच्चतमम् अस्ति; चीनीय-अचल-सम्पत्-बीयर-भण्डारः २८% अधिकं, चीन-संसाधन-भूमिः २०% अधिकं, चीन-संसाधन-बीयर-चाइना-विदेशीय-भूमि-विकास-योः १५% अधिकं च वृद्धिः अभवत् तदतिरिक्तं हैडिलाओ-नगरे प्रायः १८%, प्राच्यचयनं, जेडी.कॉम इत्यादीनां १०% अधिकं वृद्धिः अभवत् ।
केचन विश्लेषकाः अवदन् यत् अद्यतनसमागमे अर्थव्यवस्थायाः पुनरुत्थानाय सर्वप्रयत्नाः करणीयाः इति अतीव प्रबलः संकेतः अस्ति, अपि च विशेषतया पूंजीबाजारस्य उन्नयनार्थं प्रयत्नानाम् उल्लेखः कृतः, यत् उत्साहवर्धकं भवति, लाभप्रदतायाः मूल्याङ्कनस्य च दृष्ट्या शेयरबजारस्य कृते द्वयं लाभं च भविष्यति। ए-शेयरस्य हाङ्गकाङ्ग-स्टॉकस्य च प्रवृत्तिः अधिका भविष्यति इति अपेक्षा अस्ति go up one floor.
मद्यस्य भण्डारः वर्धमानं प्रवृत्तिम् आरब्धवान्
अद्य सम्पूर्णे बोर्डे मद्यस्य भण्डारः भग्नः अभवत् यथा लाओबाइगन मद्यः, शान्क्सी फेन्जिउ, लुझौ लाओजियाओ, वुलियान्ग्ये, जिउगुई मद्यः, गुजिंग गोङ्ग मद्यः च सहितं २० स्टॉक्स् स्वस्य दैनिकसीमाम् अवाप्तवन्तः आसन् returned to above 1,500 yuan, with a full-day turnover of 14.27 billion yuan , लेनदेनस्य मात्रा 10 अरब युआन् इत्येव त्रयः दिवसाः यावत् क्रमशः अतिक्रान्तवती।
ज्ञातव्यं यत् penghua csi wine etf (512690) अपराह्णे दैनिकसीमाम् आहतवान्।
वार्तायां सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा आर्थिककार्यस्य अग्रिमपदस्य योजनां कर्तुं २६ सितम्बर् दिनाङ्के बैठकं कृतवती। सभायां दर्शितं यत् उपभोगस्य प्रवर्धनं जनानां आजीविकायाः लाभं च संयोजयित्वा न्यूनमध्यम-आय-समूहानां आयं वर्धयितुं उपभोगसंरचनायाः उन्नयनं च करणीयम्। नूतनानां उपभोगस्वरूपाणां संवर्धनम् आवश्यकम् अस्ति । वृद्धानां परिचर्या-बाल-पालन-उद्योगानाम् विकासे सामाजिकशक्तयः समर्थनं नियमनं च कर्तुं, प्रजनन-समर्थन-नीति-व्यवस्थायां यथाशीघ्रं सुधारं कर्तुं च आवश्यकम् अस्ति निवेशं आकर्षयितुं स्थिरीकर्तुं च प्रयत्नाः वर्धयितुं, विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशादिकं सुधारपरिपाटनं शीघ्रं प्रवर्तयितुं कार्यान्वितुं च, तथा च विपण्य-उन्मुखं, कानूनी, अन्तर्राष्ट्रीयं प्रथमश्रेणीव्यापारवातावरणं अधिकं अनुकूलितुं च आवश्यकम्।
संस्थापकप्रतिभूतिभिः दर्शितं यत् चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो, राज्यपरिषद्सूचनाकार्यालयः, राष्ट्रियविकाससुधारआयोगः च अद्यैव बहवः सभाः वा पत्रकारसम्मेलनानि वा कृत्वा अनुकूलनीतीनां श्रृङ्खलां प्रवर्तयन्ति, तथा च... आर्थिकविकासस्य गतिः निरन्तरं सुधरति। वर्तमान समये खाद्य-पेयक्षेत्रस्य मूल्याङ्कनं प्रारम्भिकपदे न्यून-अपेक्षाणां पृष्ठभूमितः ऐतिहासिक-निम्न-स्तरं यावत् समायोजितम् अस्ति विगतपञ्चवर्षेषु मूल्याङ्कन-मात्रा १.१८% अस्ति नीति उत्प्रेरक। मद्यः, सशक्तः आर्थिकसहसंबन्धयुक्तः उच्चगुणवत्तायुक्तः सम्पत्तिः इति रूपेण, प्रोसाइकिलिकमूल्यांकनेषु मरम्मतस्य स्थानं प्राप्नोति, अल्पकालिकमूल्यानां उतार-चढावस्य अनुभवं कृत्वा मौलिकानाम् अपेक्षाणां दुर्बलतां प्राप्त्वा मद्यक्षेत्रस्य वर्तमानपीई-टीटीएम केवलं १८ अस्ति गुणाः, प्रायः त्रिगुणाः वार्षिकमूल्यांकनमात्रा २% भवति । मौलिकदृष्ट्या द्वितीयत्रिमासिकात् आरभ्य माङ्गलिका महतीं दुर्बलतां प्राप्तवती अस्ति, तथा च मध्यशरदमहोत्सवस्य चैनलप्रतिक्रिया अपि मुख्यतया सुचारुसंक्रमणस्य विषये भवति तथापि, अऋतुकाले, यतः मद्यकम्पनीनां ध्यानं निर्वाहं प्रति गच्छति उद्योगस्य मूल्यव्यवस्था, वर्तमानमूल्यनेतारः चैनलसञ्चारस्य मूल्यव्यवस्थायाः च दृष्ट्या तुल्यकालिकरूपेण दुर्बलाः सन्ति, अग्रणीकम्पनीनां लचीलतायाः विषये अधिकं चिन्तायाः आवश्यकता नास्ति। नवीनमूल्यं नूतनं उद्योगचक्रं च अन्तर्गतं उद्योगः निपीडितः विकासं दर्शयति तथा च भेदः अधिकं तीव्रः भविष्यति इति अपेक्षा अस्ति मद्यक्षेत्रस्य परिचालनस्थिरतां प्राथमिकता दीयते, लाभांशसम्पत्त्याः गुणाः च प्रकाशिताः सन्ति।
अचलसंपत्तिक्षेत्रे विस्फोटः भवति
सत्रस्य कालखण्डे अचलसंपत्तिक्षेत्रे तीव्रवृद्धिः अभवत्, समापनसमये एसडीएफसेवाः २०% दैनिकसीमाम् अवाप्तवन्तः, तथा च एयरपोर्ट् होल्डिङ्ग्स्, ओसीटी ए, अर्बन् कन्स्ट्रक्शन् डेवलपमेण्ट्, शेन्झेन् रियल एस्टेट् ए, पोली डेवलपमेण्ट्, इत्यादीनां ३० तः अधिकाः स्टॉकाः अभवन् । चीनव्यापारिणः शेकोउ, वन्के ए, गेमडेल् समूहः च दैनिकसीमाम् आहतवन्तः आसन् ।
अद्य आयोजितायां महत्त्वपूर्णे सत्रे राजकोषीय-मौद्रिक-नीतीनां प्रति-चक्रीय-समायोजनं वर्धयितुं, आवश्यकं राजकोषीय-व्ययम् सुनिश्चितं कर्तुं, तृणमूल-स्तरस्य "त्रि-प्रतिश्रुति-" कार्ये प्रभावीरूपेण उत्तमं कार्यं कर्तुं च आवश्यकतायाः उपरि बलं दत्तम् |. निवेशं चालयितुं सर्वकारीयनिवेशस्य भूमिकां उत्तमरीत्या निर्वहयितुं अतिदीर्घकालीनविशेषकोषबाण्ड्-स्थानीयसर्वकारविशेषबाण्ड्-निर्गमनं सदुपयोगं च आवश्यकम्। निक्षेप-आरक्षित-अनुपातं न्यूनीकर्तुं, व्याज-दरेषु दृढं कटौतीं च कार्यान्वितुं आवश्यकम् अस्ति । अचलसम्पत्बाजारस्य स्थिरीकरणं प्रवर्तयितुं अस्माभिः वृद्धिं सख्यं नियन्त्रयितुं, स्टॉकं अनुकूलितुं, वाणिज्यिकगृहनिर्माणस्य गुणवत्तां च सुधारयितुम्, "श्वेतसूची" परियोजनानां कृते ऋणस्य तीव्रताम् वर्धयितुं, विद्यमानस्य निष्क्रियभूमिस्य पुनरुत्थानस्य समर्थनं च कर्तव्यम् . जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानबन्धकऋणानां व्याजदरेण न्यूनीकर्तुं, भूमिस्य, राजकोषीयकरस्य, बैंकिंगादिनीतीनां च सुधारस्य त्वरिततां कर्तुं, क अचलसंपत्तिविकासस्य नूतनं प्रतिरूपम्।
तदतिरिक्तं २४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनस्य आरम्भार्थं पत्रकारसम्मेलनं कृतम् । सत्रे एकत्रैव अनेकाः प्रमुखाः नीतयः आरब्धाः, तथा च केन्द्रीयबैङ्केन स्थिर-आर्थिक-वृद्धेः अधिकं समर्थनं कर्तुं, अचल-सम्पत्त्याः स्थिरीकरण-प्रक्रियायाः त्वरिततायै च मौद्रिक-नीति-नियन्त्रणस्य तीव्रता वर्धिता
झोङ्गताई सिक्योरिटीज इत्यनेन उक्तं यत् अद्यतनस्य उच्च-आवृत्ति-अचल-सम्पत्-आँकडानां न्यूनता निरन्तरं वर्तते यतः अगस्त-मासस्य तुलने शिखर-ऋतुः अपि दुर्बलः अभवत्, तथापि अल्पकालीनरूपेण उद्योगस्य मौलिक-विषयाणि तलम् अभवन् इति वक्तुं कठिनम् चतुर्थत्रिमासे यावत् अनुकूलाः अचलसम्पत्सम्बद्धाः नीतयः निरन्तरं प्रवर्तन्ते इति उच्चसंभावना अस्ति।
वित्तीयक्षेत्रं वर्धते
दलालीक्षेत्रं सक्रियम् आसीत्, ओरिएंटल वेल्थ् १३% अधिकं वर्धितः, बैंक् आफ् चाइना सिक्योरिटीज, तियानफेङ्ग सिक्योरिटीज, चांगजियाङ्ग सिक्योरिटीज, गुओहाई सिक्योरिटीज च दैनिकसीमायाः वृद्धिः अभवत्, सीआईटीआईसी सिक्योरिटीज् ६% अधिकं वर्धिता, तथा च... citic construction investment तथा guosheng financial holdings इत्येतयोः मध्ये ५% अधिकं वृद्धिः अभवत् ।
बीमा-बैङ्क-क्षेत्रयोः अपि उत्तमं प्रदर्शनं जातम् ।
अद्य महत्त्वपूर्णसभायां उक्तं यत् पूंजीविपण्यं वर्धयितुं, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय प्रबलतया मार्गदर्शनं कर्तुं, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां प्रवेशाय अवरोधबिन्दून् उद्घाटयितुं प्रयत्नाः करणीयाः विपणि। सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनं कर्तुं, सार्वजनिकनिधिसुधारस्य निरन्तरं प्रवर्धनं कर्तुं, लघुमध्यम-आकारस्य निवेशकानां रक्षणार्थं नीतीनां, उपायानां च अध्ययनं प्रवर्तनं च आवश्यकम् अस्ति
पिंग एन् सिक्योरिटीज इत्यनेन दर्शितं यत् मौद्रिकनीतिसाधनानाम् एकस्याः श्रृङ्खलायाः आरम्भेण पूंजीबाजारे पर्याप्ततरलतायाः सक्रियबाजारव्यापारभावनायाश्च समर्थनं भविष्यति तत्सहकालं निवेशपक्षे पूंजीबाजारस्य सुधारस्य गभीरता च सम्पत्तिपक्षः दीर्घकालं यावत् प्रतिभूति-उद्योगस्य स्वस्थविकासाय अनुकूलः भविष्यति, तथा च सक्रिय-विलयन-अधिग्रहण-पुनर्गठन-षट् उपायाः इत्यादीनां नीतयः निवेशबैङ्क-अन्यव्यापाराणां कृते अपि नूतनान् अवसरान् आनयितुं अपेक्षिताः सन्ति, येषां कृते लाभप्रदः भविष्यति प्रतिभूतिकम्पनीनां मौलिकतानां पुनर्स्थापनम्। वर्तमान प्रतिभूतिक्षेत्रस्य मूल्याङ्कनं पदं च ऐतिहासिकरूपेण न्यूनस्तरस्य अस्ति, यत्र उच्चलाभप्रदर्शनं सुरक्षामार्जिनं च β विशेषताभिः आनयितक्षेत्रमूल्याङ्कनपुनर्स्थापनं प्रति ध्यानं दत्तव्यम्।
बीमाक्षेत्रे विद्यमानबन्धकव्याजदराणां न्यूनीकरणं, बीमानिधिनां दीर्घकालीननिवेशसुधारस्य उन्नतिः, पूंजीबाजारजोखिमप्राथमिकतानां सुधारः इत्यादीनां अचलसम्पत्नीतीनां अनुकूलनं सर्वाणि सम्पत्तिपुनर्प्राप्त्यर्थं अनुकूलानि सन्ति बीमाकम्पनीनां पक्षः। अस्मिन् वर्षे आरम्भात् सूचीकृतबीमाकम्पनीनां दायित्वपक्षे तुल्यकालिकरूपेण उत्तमं सुधारः अभवत्, तथा च बीमाक्षेत्रस्य मूल्याङ्कनं, धारणा च अद्यापि तले एव सन्ति