2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मातापितरः चिन्तिताः सन्ति यत् दुग्धस्य गुणवत्ता वास्तवतः विश्वसनीयः अस्ति वा, अपि च महत्त्वपूर्णं यत्, विद्यालयस्य कः अधिकारः अस्ति यत् सः स्वसन्ततिभ्यः दुग्धचयनस्य अधिकारं वंचयितुं शक्नोति?
मा किंग丨मीडिया टिप्पणीकार
अधुना एव केचन नेटिजनाः उजागरितवन्तः यत् शाण्डोङ्ग-प्रान्तस्य डेझोउ-नगरस्य एकः प्रयोगात्मकः विद्यालयः छात्राणां कृते स्वस्य दुग्धं विद्यालये आनेतुं निषिद्धं करोति, छात्रैः विद्यालये प्रवेशात् पूर्वं निरीक्षणार्थं पुटं उद्घाटयितुं च आवश्यकम् अस्ति। केचन मातापितरः पृष्टवन्तः यत् ते स्वस्य दुग्धं किमर्थं आनेतुं न शक्नुवन्ति, विद्यालयस्य कर्मचारी च अवदन् यत् एतत् शीतं अस्ति इति। मातापितरः पृच्छन्ति, विद्यालयेन प्रदत्तं दुग्धं वयं किमर्थं पिबितुं शक्नुमः? अन्यः पक्षः अवदत् यत् विद्यालये दुग्धं तप्तम् अस्ति। घटनायाः उजागरीकरणानन्तरं स्थानीयशिक्षाक्रीडाब्यूरो इत्यस्य कर्मचारिणः अवदन् यत् घटनायाः सत्यापनम्, निबन्धनं च क्रियते, यदि किमपि परिणामं भवति तर्हि समये एव जनसामान्यं प्रति घोषितं भविष्यति।
©चीनी व्यापार दैनिक dafeng news
किं विद्यालयद्वारे अस्य विद्यालयस्य "उद्घाटनं निरीक्षणं च" कर्तुं योग्यः एकः लघुः दुग्धस्य कार्टूनः यथा "भयानकशत्रुस्य" सम्मुखीभवति? लाइव्-वीडियो-मध्ये ज्ञातं यत् छात्राः पङ्क्तौ प्रतीक्षन्ते स्म, तेषां विद्यालय-पुटं च एकैकं उद्घाटितम्, यथा ते निषिद्ध-वस्तूनाम् अवलोकनं कुर्वन्ति, यत् अविश्वसनीयम् आसीत् । विद्यालयः छात्राणां आरोग्यस्य विषये अतीव चिन्तितः इव दृश्यते, शीतदुग्धं पिबन् अतिसारः भविष्यति इति भीतः अस्ति। परन्तु समस्या अस्ति यत् अधुना मौसमः शीतः नास्ति। सर्वेषां शरीरं भिन्नं भवति । किं च, शीतपेयानि केवलं दुग्धं न भवन्ति, अतः केवलं दुग्धं प्रतिबन्धयितुं अन्येषां वस्तूनाम् अवहेलना किमर्थम्? यदि वास्तवतः छात्राः उष्णपेयं पिबन्ति इति सुनिश्चित्य अपि, तर्हि विद्यालये दुग्धं तापयितुं शक्यते, छात्रैः आनीतं दुग्धं किमर्थं न तापयितुं शक्यते? एषः "परिचर्यामार्गः" "स्वस्य दुग्धं न आनयतु" इति अन्तं कदापि न प्राप्स्यति । सम्भवतः एतादृशे हास्यास्पदकारणे कर्मचारिणां बहु विश्वासः नासीत्, अतः मातापितरौ किमर्थमिति कतिपयान् अधिकान् प्रश्नान् पृष्ट्वा तत्क्षणमेव ऋजुमुखेन पृष्टवन्तः यत् "भवतः बालकः कस्मिन् वर्गे अस्ति?
एषः प्रश्नः अन्येभ्यः उत्तरेभ्यः अधिकं प्रभावी आसीत्, परन्तु अन्तर्जालस्य प्रकाशनं न बाधितवान् – “अहं भवन्तं स्वकीयं आनेतुं ददामि, । विद्यालयस्य दुग्धविक्रेता” कस्य कृते? "विद्यालयेन प्रदत्तं दुग्धं छात्राणां कृते तस्य मूल्यं दातव्यम्। विद्यालयेन व्याख्यातं यत् तेषां विक्रयणं दुग्धं बहिः अपेक्षया महत्तरं नास्ति। परन्तु मातापितरौ यत् चिन्तयन्ति तत् अस्ति यत् दुग्धस्य गुणवत्ता वास्तवतः विश्वसनीयः अस्ति वा इति महत्त्वपूर्णं यत् विद्यालयस्य कः अधिकारः अस्ति यत् सः स्वसन्ततिभ्यः दुग्धचयनस्य अधिकारं वंचयितुं शक्नोति।
एषः प्रतिबन्धः सिचुआन्-नगरस्य गान्जी-नगरस्य दाओचेङ्ग-नगरस्य यादिंग्-दृश्यक्षेत्रे पर्यटकानाम् स्वस्य तत्क्षणिक-नूडल्स्-आनेतुं निषेधस्य प्रथायाः सदृशः अस्ति यद्यपि एतत् दर्शनीयस्थलं दावान् करोति यत् पर्यटकाः स्वस्य तत्क्षणिक-नूडल्स् आनयन्तः पर्यावरणं प्रभावितं करिष्यन्ति तथापि एतत् २२ युआन्-मूल्येन उष्ण-शुष्क-नूडल्स्-इत्यस्य एकं बाल्टीं विक्रयति यस्य कृते उष्णजलस्य आवश्यकता भवति एतादृशस्य स्पष्टस्य “द्विगुणमानकस्य” विषये न चिन्तयितुं कठिनं तथाकथितं पर्यावरणसंरक्षणं केवलं लाभार्थिनः पिप्पलीपत्रम् एव । तथैव विद्यालये छात्राणां स्वदुग्धं आनेतुं निषेधः इति कारणं सर्वथा परीक्षणं सहितुं न शक्नोति, प्रेरणाविषये प्रश्नं परिहरितुं च कठिनम्
वस्तुतः परिवारेषु विद्यालयेषु च अशान्तिः छात्रान् विद्यालये उपभोगं कर्तुं बाध्यं करोति वा गुप्तरूपेण बाध्यं करोति वा इति न असामान्यम्। बहुकालपूर्वं हुबेई-प्रान्तस्य क्षियाङ्गयाङ्ग-नगरस्य एकस्मिन् मध्यविद्यालये छात्राणां कृते दुग्धस्य आदेशः अपेक्षितः आसीत्, यत् एतत् स्वैच्छिकम् इति दावान् करोति स्म, परन्तु यदि ते आदेशं न ददति तर्हि तेषां चिकित्सा-एलर्जी-प्रमाणपत्रं दातव्यम् आसीत् गुआङ्गडोङ्ग-राज्यस्य शेन्झेन्-नगरस्य एकस्याः मध्यविद्यालयस्य नियमः अस्ति यत् यदि छात्राः विद्यालयात् भोजनस्य आदेशं न ददति तर्हि ते केवलं मुक्तवायुक्रीडाङ्गणे भूमौ उपविश्य स्वस्य मध्याह्नभोजनं खादितुम् अर्हन्ति इति केचन विद्यालयाः वर्णानाम् क्रयणं स्वैच्छिकं इति वदन्ति, परन्तु मातापितरौ वदन्ति यत् विद्यालयस्य कार्येषु वर्णा अवश्यमेव धारयितव्या इति। एतादृशी "स्वैच्छिकसहमतिः" "छात्राणां हितस्य रक्षणम्" इति बैनरेण छात्राणां अधिकारानां हितानाञ्च उल्लङ्घनम् अस्ति "बालानां कृते" पृष्ठतः, सम्भवतः व्यावसायिकहिताय एव।
एषा घटना शिक्षापरिवेक्षणविभागस्य स्मरणं करोति, विद्यालयविनियमानाम् निर्माणकाले छात्राणां अभिभावकानां च अधिकारानां हितानाञ्च उल्लङ्घनं कथं करणीयम् इति सुनिश्चितं करणीयम्, छात्राणां अभिभावकानां च कृते न्यायपूर्णं शैक्षिकवातावरणं कथं निर्मातव्यम्? सर्वप्रथमं अस्माभिः "स्वैच्छिक-उपभोगस्य" अतिरिक्त-शर्तानाम् अन्त्यं कर्तव्यं यत् छात्राः अभिभावकाः च अयुक्तैः, दबंगैः च पदैः फसितुं न शक्नुवन्ति |. द्वितीयं, विद्यालयस्य उपभोगवस्तूनि स्पष्टतया प्रकटितव्यानि, मातापितृणां ज्ञातुं अधिकारस्य रक्षणार्थं सर्वाणि शुल्कवस्तूनि, मानकानि, सेवाविवरणं च सूर्ये प्रकाशयितव्यानि तदतिरिक्तं शिकायतमार्गाः उद्घाटिताः भवेयुः येन मातापितृणां आक्षेपाणां कुत्रापि गन्तुं वा “व्यर्थं गन्तुं वा” न भवति ।
एतादृशस्य "प्रतिबन्धस्य" पृष्ठे विद्यालयानां व्यवसायानां च मध्ये हितस्य "गुप्तविनिमयः" अस्ति वा, तथा च विद्यालयस्य प्रतिबन्धः प्रासंगिककायदानानां नियमानाञ्च उल्लङ्घनं करोति वा, स्थानीयशिक्षाविभागेन स्पष्टजागृत्या प्रतिक्रिया दातव्या। किन्तु विद्यालयस्य दायित्वं शिक्षणं न तु मालम् आनयितुं। दुग्धं शीतं भवितुम् अर्हति, परन्तु विद्यालयस्य नियमविधानानुसारं तत् उष्णं भवितुमर्हति।