प्राथमिकमाध्यमिकविद्यालयेषु अवकाशकार्यक्रमेषु समयः १५ मिनिट् यावत् वर्धितः भविष्यति वा? शिक्षामन्त्रालयः व्यापकशारीरिकक्रियाकलापसमयः प्रतिदिनं २ घण्टाभ्यः न्यूनः न भवेत्
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कवर न्यूज रिपोर्टर सु यू
२६ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता । नूतनसत्रे प्राथमिकमाध्यमिकविद्यालयेषु अवकाशक्रियाकलापानाम् समयं १० मिनिट् तः १५ मिनिट् यावत् वर्धयितुं केषाञ्चन क्षेत्राणां विषये शिक्षायाः उपमन्त्री वाङ्ग जियायी इत्यनेन सभायां उक्तं यत् छात्राणां शारीरिकसुष्ठुतायोजनानि मानसिकस्वास्थ्यप्रवर्धनकार्याणि च कार्यान्विताः भविष्यन्ति सुनिश्चितं कुर्वन्तु यत् प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां कृते प्रतिदिनं व्यापक-शारीरिक-क्रियाकलापः भवति समयः 2 घण्टाभ्यः न्यूनः न भवेत्, यत्र प्रतिदिनं एकः शारीरिक-शिक्षा-वर्गः गारण्टीकृतः, कक्षायाः अनन्तरं अन्यः घण्टाः व्यायामः, यः प्रतिदिनं द्वौ घण्टाः भवितुम् अर्हति, इति छात्राणां सकारात्मकमनोवैज्ञानिकगुणानां व्यापकरूपेण संवर्धनं कुर्वन्ति।
वांग जियायी, शिक्षा उपमन्त्री। चित्रस्य स्रोतः : guoxin.com
वाङ्ग जियायी इत्यनेन उक्तं यत् यद्यपि अवकाशः १० निमेषतः १५ निमेषपर्यन्तं भवति तथापि सः "लघुः चीरः" विशिष्टा लघुसमस्या च अस्ति, परन्तु तस्य महत्त्वं "पञ्चशिक्षाणां" रूपं सामग्रीं च विस्तारयति, अर्थात् , नैतिकशिक्षा, बौद्धिकशिक्षा, शारीरिकशिक्षा, सौन्दर्यशिक्षा, श्रमशिक्षा च छात्रविकासे केन्द्रीकृतं शैक्षिकं अभिमुखीकरणं मूर्तरूपं ददति, छात्राणां सर्वाङ्गविकासे अधिकं ध्यानं ददाति।
“नैतिकशिक्षायाः निर्माणस्य मौलिककार्यस्य निकटतया ध्यानं दत्त्वा जनानां संवर्धनं करणीयम्, छात्राणां सर्वतोमुखी स्वस्थवृद्धिं प्रवर्धयितुं सर्वोच्चप्राथमिकता ददातु, विशेषतः शारीरिकं मानसिकं च स्वास्थ्यं भङ्गबिन्दुरूपेण गृहीत्वा, नैतिकशिक्षायाः व्यापकविकासं अधिकं सुदृढं कुर्वन्तु, बौद्धिकम् शिक्षा, शारीरिकशिक्षा, सौन्दर्यशिक्षा, श्रमशिक्षा च, तथा च समाजवादीनिर्मातृणां उत्तराधिकारिणां च एकां पीढीं संवर्धयन्ति" इति वाङ्ग जियायी अवदत्।
छात्राणां सर्वतोमुखविकासं प्रवर्तयितुं सौन्दर्यशिक्षाप्रवेशयोजना, कार्याभ्यासविकासयोजना, युवापठनअभियानम् इत्यादीनि कार्यान्वितं करिष्यामः। तत्सह अनुशासनात्मकं अभ्यासं, अन्तरविषयाभ्यासं, व्यापकसामाजिकव्यवहारं च अधिकं सुदृढं कुर्वन्तु, छात्राणां शिक्षणस्य चिन्तनस्य च एकीकरणं, ज्ञानस्य कार्यस्य च एकीकरणं च प्रवर्धयन्तु, येन छात्राः जीवितुं जीवितुं च शिक्षितुं शक्नुवन्ति, आवश्यकतानां अनुकूलतां च कर्तुं शक्नुवन्ति समाजस्य भविष्यस्य विकासस्य च।
सः अवदत् यत् अवकाशसमयस्य विस्तारः "स्वास्थ्यं प्रथमं" इति अवधारणायाः कार्यान्वयनार्थं प्रभावी आरम्भबिन्दुः अस्ति, एतेन बालकाः अधिकं सूर्यप्रकाशं पश्यन्तु, अधिकं धावन्तु, सूर्ये अधिकं व्यायामं कुर्वन्तु, श्वसन्तु इति अधिकं नवीनवायुः येन ते स्वेदिताः भवन्ति, नेत्रेषु प्रकाशः च भवति। विभिन्नप्रयत्नानाम् माध्यमेन वयं "लघुचक्षुषः" "लघु गोलबन्दी" इत्यादीनां समस्यानां समाधानं कर्तुं प्रयत्नशीलाः स्मः, येन छात्राः स्वस्थाः उज्ज्वलाः च भवितुम् अर्हन्ति।
संस्थागतप्रतिश्रुतिषु वयं गृहस्य, विद्यालयस्य, समुदायस्य च मध्ये सहकारिशिक्षायाः ठोसरूपेण प्रचारं करिष्यामः। छात्राणां व्यापकं स्वस्थं च वृद्धिः समग्रसमाजस्य साधारणदायित्वम् अस्ति, अतः विद्यालयेषु, परिवारेषु, समाजेषु च निकटसहकार्यस्य आवश्यकता वर्तते। वयं परिवार-विद्यालय-सामाजिक-सहकारि-शिक्षा-तन्त्रे अधिकं सुधारं करिष्यामः, "शिक्षा-गठबन्धनस्य" निर्माणं प्रारम्भबिन्दुरूपेण गृह्णीमः, विभागीय-संसाधनानाम् संयोजनं करिष्यामः, चिकित्सा-शिक्षायाः च परस्पर-प्रवर्धनार्थं, क्रीडायाः शिक्षायाः च परस्पर-एकीकरणाय च सामाजिक-शक्तीनां समन्वयं करिष्यामः | , गृह-विद्यालय-अन्तर्क्रिया, सामाजिक-शिक्षा-समन्वयः च इत्यादयः सर्वेषु पक्षेषु सहकार्यं सुदृढं कुर्वन्तु तथा च छात्राणां सर्वतोमुखविकासस्य स्वस्थवृद्धेः च महत्त्वपूर्णं उत्तरदायित्वं संयुक्तरूपेण स्वीकुर्वन्तु।