2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठः/किया कियान्, पर्यवेक्षकजालम्] यदा इजरायलसेना २००६ तमे वर्षे लेबनान-इजरायल-युद्धस्य अनन्तरं २३ सितम्बर्-दिनाङ्के लेबनान-देशे सर्वाधिकं हिंसकं आक्रमणं कृतवती तदा लेबनान-इजरायल-देशयोः स्थितिः केवलं कतिपयेषु दिनेषु तीव्रगत्या क्षीणा अभवत् यथा यथा उभयतः सीमापार-आक्रमणानि वर्धन्ते तथा तथा लेबनान-इजरायल-योः मध्ये मध्यपूर्वे च पूर्णरूपेण युद्धस्य प्रारम्भस्य विषये अन्तर्राष्ट्रीयसमुदायस्य चिन्ता तीव्रताम् अवाप्तवती अस्ति
स्थानीयसमये २५ तमे दिनाङ्के इजरायल्-देशः लेबनान-देशस्य अनेकस्थानेषु बृहत्-प्रमाणेन आक्रमणं कुर्वन् आसीत् । तस्मिन् एव दिने लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-गुप्तचर-गुप्तसेवा-(मोसाद्)-मुख्यालये प्रथमवारं बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितवान्, यत् इजरायल-सेना अवरुद्धवती लेबनानदेशस्य आँकडानुसारं २५ दिनाङ्के अपराह्णपर्यन्तं इजरायलस्य वायुप्रहारैः १,२४७ जनाः मृताः, अन्ये ५,२७८ जनाः घातिताः, एकलक्षाधिकाः जनाः विस्थापिताः च अभवन्
तस्मिन् दिने अमेरिकीराष्ट्रपतिः बाइडेन् इत्ययं चेतवति स्म यत्, "पूर्णयुद्धं सम्भवम्" इति । तस्मिन् एव काले जॉर्डन्, इजिप्ट्, इराक्, अमेरिका, फ्रान्स इत्यादीनां देशानाम् नेतारः सर्वेभ्यः पक्षेभ्यः संयमस्य आह्वानं कृत्वा त्वरितवक्तव्यं प्रकाशितवन्तः । इराणस्य विदेशमन्त्री दर्शितवान् यत् यदि पूर्णरूपेण युद्धं प्रवर्तते तर्हि इरान् “आलस्यं न तिष्ठति” इति ।
परन्तु तस्मिन् एव काले इजरायलस्य वरिष्ठसैन्याधिकारिणः लेबनानदेशे भूमौ आक्रमणं करिष्यन्ति इति निरन्तरं संकेतं ददति। २५ दिनाङ्के इजरायलस्य मुख्याधिकारी हेर्जी हलेवी उत्तरसीमायाः निरीक्षणकाले अवदत् यत् इजरायलसेना "सङ्घटनस्य सज्जतां कुर्वती अस्ति" इति, यस्य अर्थः अस्ति यत् सैनिकानाम् बूट् "शत्रुक्षेत्रे गभीरं गमिष्यति" इति कतिपयघण्टाभ्यः पूर्वमेव इजरायलसेना हिज्बुल-सङ्घस्य द्वन्द्वस्य निवारणाय आरक्षित-ब्रिगेड्-द्वयं आहूयते इति घोषितवती ।
इजरायलसेना भूमौ अभियानं कर्तुं प्रवृत्ता अस्ति वा ?
स्थानीयसमये २५ सितम्बर् दिनाङ्के इजरायलरक्षासेनाद्वारा जारीकृते वक्तव्ये ज्ञातं यत् इजरायलसेना लेबनानदेशे सम्भाव्यभूकार्यक्रमस्य सज्जतां कुर्वती अस्ति।
वक्तव्ये उक्तं यत् इजरायलस्य जनरल् स्टाफ् हेर्जी हलेवी तस्मिन् दिने उत्तरसीमायाः निरीक्षणं कुर्वन् सैनिकेभ्यः अवदत् यत् "उपरि युद्धविमानानाम् शब्दं शृणुत; वयं सर्वं दिवसं आक्रमणं कुर्वन्तः स्मः। एतत् भवतः सम्भाव्यस्य कृते अपि अस्ति the (लेबनान) प्रवेशस्य सज्जता अपि हिज्बुल-विरुद्धं युद्धं निरन्तरं कर्तुं भवति” इति ।
सः सैनिकेभ्यः अवदत् यत् उत्तरदिशि ६०,००० इजरायलीजनाः स्वगृहं प्रति प्रत्यागन्तुं शक्नुवन्ति इति "वयं आन्दोलनं सज्जीकरोमः" इति ।
हलेवी अवदत् यत् - "अस्य अर्थः अस्ति यत् भवतः सैन्यबूट् शत्रुक्षेत्रे गभीरं प्रविश्य तेषु ग्रामेषु प्रविशति येषु हिजबुलः बृहत् सैन्यचौकीरूपेण सेवां कर्तुं सज्जः अस्ति। ते अस्माकं क्षेत्रे गभीरं प्रविष्टुं भूमिगतसंरचनानां, सभास्थानानां, प्रक्षेपणस्थानानां च उपयोगं कर्तुं प्रयतन्ते तथा च launch attacks on israeli civilians." attack. भवन्तः हिजबुलं दर्शयितुं गच्छन्ति यत् तेभ्यः अपेक्षया बहु बलिष्ठं अनुभविणं च व्यावसायिकं, अत्यन्तं कुशलं, अनुभविणं च बलं सम्मुखीभवितुं किं भवति। भवन्तः तत्र गत्वा शत्रुं नाशयितुं गच्छन्ति , तान् पूर्णतया नाशयन्तु” इति ।
सीएनएन-अनुसारं २५ दिनाङ्के द्वितीयवारं इजरायलस्य वरिष्ठः सेनापतिः भूमौ कार्याणि आसन्नं भवितुम् अर्हन्ति इति उक्तवान्। पूर्वं इजरायलस्य उत्तरकमाण्डस्य सेनापतिः उरी गोल्डिन् इत्यनेन उक्तं यत् लेबनानदेशस्य विरुद्धं सैन्यकार्यक्रमः "विभिन्नपदेषु" प्रविष्टः अस्ति तथा च सैनिकाः "अभ्यासेषु भागं ग्रहीतुं कार्यवाही कर्तुं च पूर्णतया सज्जाः भवितुम् आवश्यकाः सन्ति" इति।
इजरायलस्य रक्षामन्त्री योआव गैलान्ट् अपि अद्यैव अवदत् यत्, "यदा आदेशः दीयते तदा सम्पूर्णा व्यवस्था सक्रियताम् अवाप्नुत, अतः अस्माभिः सज्जता भवितुमर्हति" इति।
सीएनएन-विश्लेषणस्य मतं यत् इजरायल्-देशः लेबनान-देशस्य विरुद्धं स्थल-कार्यक्रमं आरभ्य अभिप्रायं करोति वा (अथवा आवश्यकं मन्यते वा) इति अद्यापि अस्पष्टम् अस्ति । परन्तु विशेषज्ञाः वदन्ति यत् एकदा इजरायल्-हिजबुल-सङ्घः च पूर्णरूपेण युद्धं गमिष्यति चेत् इजरायल्-देशः हमास-सङ्घस्य अपेक्षया अधिकं शक्तिशालीं खतराम् अनुभविष्यति, तस्य मूल्यं च तथैव महत् भविष्यति।
तेल अवीवनगरस्य राष्ट्रियसुरक्षा अध्ययनसंस्थायाः वरिष्ठः शोधकः इजरायलस्य राष्ट्रियसुरक्षापरिषदः पूर्वसदस्यः च युएल गुजान्स्की इत्यनेन सीएनएन-सञ्चारमाध्यमेन उक्तं यत् हिजबुलः "राज्यस्य अन्तः" अस्ति, तस्य राज्यं अधिकं उन्नतम् अस्ति सैन्यक्षमता।
लेबनान-देशः इजरायल्-देशः च निरन्तरं चालनं कुर्वन्ति, द्वन्द्वः च निरन्तरं वर्धते
इजरायल रक्षासेनायाः प्रवक्ता डैनियल हगारी इत्यनेन २५ दिनाङ्के उक्तं यत् इजरायलसेना विगतत्रिदिनेषु लेबनानदेशे हिजबुल-सङ्घस्य विरुद्धं हिंसक-आक्रमणानि कृतवती, यत्र कुलम् २००० लक्ष्याणि आक्रमितानि। इजरायलसैन्यस्य अनुसारं २५ तमे दिनाङ्के अन्तिमे आक्रमणे हिज्बुल-सङ्घस्य ७० गुप्तचरस्थलेषु अपि आक्रमणं कृतम् ।
तस्मिन् एव दिने लेबनानस्य हिजबुल-सङ्घः गाजा-देशे प्यालेस्टिनी-जनानाम् समर्थनाय, "लेबनानस्य तस्य जनानां च रक्षणाय" इजरायल-गुप्तचर-गुप्तसेवायाः (मोसाद्) मुख्यालये बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितवान् इति घोषितवान् इजरायलसैन्येन उक्तं यत् एतत् क्षेपणास्त्रं सफलतया अवरुद्धम्।
सीएनएन-संस्थायाः कथनमस्ति यत् इजरायल्-देशस्य विरुद्धं हिज्बुल-सङ्घस्य अभूतपूर्वः आक्रमणः अयं इजरायल-देशस्य हृदये गभीरं प्रविष्टः, द्वयोः पक्षयोः मध्ये द्वन्द्वस्य नूतनपदे वर्धनं च चिह्नितवान् व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी इत्यनेन सीएनएन-सञ्चारमाध्यमेन साक्षात्कारे उक्तं यत् हिजबुल-सङ्घस्य बैलिस्टिक-क्षेपणास्त्र-प्रक्षेपणं “गहनं चिन्ताजनकम्” इति ।
तदनन्तरं इजरायल-रक्षा-सेनान घोषितं यत् लेबनान-देशे हिज्बुल-सङ्घस्य द्वन्द्वस्य प्रतिक्रियायै आरक्षित-ब्रिगेड्-द्वयं आह्वयति इति ।
इजरायलसेना एकस्मिन् वक्तव्ये उक्तवती यत्, "स्थितेः मूल्याङ्कनस्य आधारेण वयं उत्तरक्षेत्रे युद्धमिशनं कर्तुं आरक्षितब्रिगेड्द्वयं नियुक्तुं निश्चयं कृतवन्तः। एतेन अस्माभिः 'आतङ्कवादीसङ्गठनस्य' हिजबुल-विरुद्धं युद्धं निरन्तरं कर्तुं, रक्षणं च कर्तुं शक्यते इजरायलराज्यस्य नागरिकान्, उत्तरनिवासिनः सुरक्षितरूपेण गृहं प्रत्यागन्तुं च परिस्थितयः सृज्यन्ते” इति ।
यथा यथा स्थितिः वर्धते तथा तथा इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं न्यूयॉर्कनगरस्य यात्रां स्थगयति। इजरायलस्य प्रधानमन्त्रिकार्यालयेन उक्तं यत् नेतन्याहू मूलतः २५ दिनाङ्के न्यूयॉर्कनगरं गन्तुं निश्चितः आसीत्, परन्तु अधुना २६ दिनाङ्के स्थगितवान् सः २७ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं करिष्यति, ततः परं इजरायलदेशं प्रति प्रत्यागमिष्यति इति अपेक्षा अस्ति २८ तमे ।
उल्लेखनीयं यत् इजरायल-रक्षा-सेना २६ दिनाङ्के प्रातःकाले प्रकाशितेन संक्षिप्त-वक्तव्ये अवदत् यत् - "अतिकालपूर्वं लेबनान-सीमाक्षेत्रे शङ्कितानां आन्दोलनानां आविष्कारानन्तरं आईडीएफ-सैनिकाः तेषु गोलीकाण्डं कृतवन्तः । सम्प्रति सैनिकाः अन्वेषणं कुर्वन्ति क्षेत्रे।" कथनम् अग्रे विवरणं न दत्तम्।
बाइडेन् - पूर्णपरिमाणेन विग्रहः सम्भवः
अमेरिकनप्रसारणनिगमस्य (abc) कार्यक्रमस्य साक्षात्कारे २५ तमे दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन उक्तं यत् मध्यपूर्वे "पूर्णयुद्धं" प्रारभ्यते, परन्तु अद्यापि कगारात् पश्चात्तापस्य अवसरः अस्ति समये सः द्विराज्यसमाधानद्वारा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य समाधानस्य महत्त्वं पुनः अवदत् । "अहं अतिशयोक्तिं कर्तुम् न इच्छामि, परन्तु सम्भवम्। यदि वयं लेबनानस्य समाधानं कर्तुं शक्नुमः तर्हि पश्चिमतटं ततः गाजादेशं प्रति गन्तुं शक्नुमः।"
तस्मिन् एव दिने अमेरिकीविदेशसचिवः ब्लिङ्केन् संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं कृतवान् यत् मध्यपूर्वे "उत्कर्षस्य जोखिमः अतीव अधिकः" अस्ति तथा च अमेरिकादेशः क "कुलयुद्धम्।"
अन्ये द्वे अमेरिकी-अधिकारिणः सीएनएन-सञ्चारमाध्यमेन अवदन् यत् यथा यथा तनावः तीव्ररूपेण वर्धते तथा तथा पूर्णरूपेण युद्धस्य सन्दर्भे अमेरिकी-नागरिकाणां निष्कासनं सहितं आकस्मिक-उपायानां श्रृङ्खलायाः सज्जतायै दर्जनशः अमेरिकी-सैनिकाः साइप्रस्-देशे नियोजिताः सन्ति पञ्चदशकस्य प्रवक्ता पूर्वं स्वीकृतवान् यत् अमेरिकीसैन्यं "अल्पसंख्याकाः अमेरिकीसैन्यकर्मचारिणः" "सावधानतायाः प्रचुरतायां" अस्मिन् क्षेत्रे नियोजयिष्यति इति
अद्यैव ब्रिटिशसर्वकारेण घोषितं यत् आवश्यके सति लेबनानदेशे ब्रिटिशनागरिकान् निष्कासयितुं ७०० सैनिकाः साइप्रस्देशं प्रेषयिष्यामि।
तस्मिन् एव काले इजरायल-हिजबुल-सङ्घयोः मध्ये तनावानां निवारणाय अमेरिका-देशः तत्कालं योजनां निर्माति इति विषये परिचिताः त्रयः जनाः प्रकटितवन्तः अमेरिकी-अधिकारिणः फ्रान्स्-देशे अन्येषु च देशेषु स्वसमकक्षैः सह कूटनीतिकसम्झौतां प्राप्तुं प्रयतन्ते यत् इजरायलस्य उत्तरसीमायां युद्धं स्थगयति, गाजादेशे युद्धविरामं बन्धकवार्तालापं च पुनः आरभ्यते इति सूत्रेषु उक्तम्।
इजरायलस्य एकः अधिकारी प्रकटितवान् यत् नेतन्याहू लेबनानदेशे युद्धविरामस्य मध्यस्थतां कर्तुं अमेरिकीप्रयत्नेषु इजरायलसर्वकारस्य सहभागितायाः अनुमोदनं कृतवान्। नेतन्याहू तदनुमोदितवान्, परन्तु तदा एव यदा कोऽपि सौदाः इजरायल-नागरिकाः उत्तर-इजरायल-देशे स्वगृहं प्रति प्रत्यागन्तुं शक्नुवन्ति इति अधिकारी अवदत्।
इजरायलस्य सीमापार-आक्रमणात् वर्धमानात् पञ्चदश-सङ्घः दूरं गन्तुं प्रयतितवान् अस्ति । पञ्चदशसङ्घस्य प्रवक्त्री सबरीना सिङ्गर् इत्यनेन उक्तं यत् अमेरिकीसैन्येन लेबनानदेशे इजरायलस्य कार्याणि गुप्तचरसमर्थनं न दत्तम्, ततः अमेरिकादेशः कूटनीतिकसमाधानस्य प्रचारार्थं “पूर्णतया संलग्नः” इति च अवदत्।
पूर्वदिने लेबनानदेशस्य विदेशमन्त्री अब्दुल्लाहबौ हबीबः कार्नेगी एण्डोवमेण्ट् फ़ॉर् इन्टरनेशनल् पीस् इत्यत्र एकस्मिन् कार्यक्रमे अवदत् यत् अमेरिकादेशस्य रुखः “पर्याप्तः प्रबलः नास्ति” तथा च सः मन्यते यत् अमेरिकादेशः “एकः एव अस्ति यः देशे विषयान् समाधानं कर्तुं शक्नोति मध्यपूर्वं लेबनानञ्च” “विश्वस्य भूमिकां निर्वहति देशः”, अमेरिकादेशः स्वस्य कूटनीतिकप्रयत्नाः सुदृढं कर्तुं शक्नोति इति आशां कुर्वन् । इराणदेशः संघर्षे सम्मिलितः न भवितुम् इच्छति इति अपि सः निश्चयं कृतवान् ।
सर्वे पक्षाः तत्कालं उक्तवन्तः, इरान्: निष्क्रियरूपेण न तिष्ठति
जॉर्डन्, मिस्र तथाइराकत्रयाणां देशानाम् विदेशमन्त्रिणः २५ दिनाङ्के संयुक्तवक्तव्ये "इजरायलस्य लेबनानविरुद्धस्य आक्रमणस्य निन्दां कृतवन्तः" तथा च इजरायल्-देशं "सर्व-युद्धे" धक्कायति इति चेतवन्तः पूर्वदिने ते संयुक्तराष्ट्रसङ्घस्य महासभायाः पार्श्वे मिलित्वा अन्तर्राष्ट्रीयसमुदायं सुरक्षापरिषदं च "युद्धं निवारयितुं प्रासंगिकदायित्वं स्वीकुर्वन्तु" इति आह्वानं कृतवन्तः
ते वक्तव्ये बोधयन्ति यत् "इजरायलः स्थितिः क्षीणतायाः पूर्णं उत्तरदायित्वं वहति, यस्य परिणामाः सम्पूर्णे क्षेत्रे भविष्यन्ति" इति "मध्यपूर्वे निरन्तरं खतरनाकं वर्धनं" निवारयितुं प्रथमं गाजाविरुद्धं इजरायलस्य आक्रामकतां स्थगितव्यम्
फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् संयुक्तराष्ट्रसङ्घस्य महासभायां अवदत् यत् "लेबनानदेशे युद्धं न भवितुम् अर्हति। अतः एव वयं इजरायल्-देशं लेबनान-देशस्य स्थितिं वर्धयितुं त्यजतु इति आग्रहं कुर्मः। हिजबुल-सङ्घस्य अपि आग्रहं कुर्मः यत् इजरायल्-देशे क्षेपणास्त्रप्रक्षेपणं स्थगयतु। दीर्घकालं यावत्, हिज्बुल-सङ्घः लेबनान-देशम् आनयितुं धमकीम् अवाप्तवान् तस्मिन् एव काले इजरायल्-देशः लेबनान-देशे परिणामं विना स्वस्य कार्याणि विस्तारयितुं न शक्नोति।"
सः प्रकटितवान् यत् सः युद्धस्य प्रारम्भं निवारयितुं प्रयत्नस्य भागरूपेण स्वस्य विदेशमन्त्री लेबनानदेशं प्रेषितवान् ।
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् तस्मिन् दिने चेतावनीम् अयच्छत् यत् "लेबनानदेशः नरकं पतति" "प्रस्तरस्य धारं प्राप्तवान्" इति सः लेबनानदेशः "एकस्मिन् पीढौ" रक्तरंजिततमं कालम् अनुभवति इति दर्शितवान् तथा च सैन्यवृद्धिः कस्यचित् हिताय नास्ति इति, उभयपक्षेभ्यः च "हत्यां निवारयितुं" पूर्णपरिमाणस्य युद्धस्य परिहाराय सर्वप्रयत्नाः कर्तुं च आह्वानं कृतवान्
सः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः आपत्कालीनसभायां अवदत् यत् - "सर्वपक्षेभ्यः स्पष्टस्वरेण आह्वानं कुर्मः : वधं विनाशं च स्थगयन्तु, धमकी न्यूनीकरोमः, कगारात् पश्चात्तापं कुर्वन्तु। अस्माभिः पूर्णरूपेण युद्धं परिहर्तव्यम् all costs.एतत् अवश्यमेव पूर्णपरिमाणं युद्धं भविष्यति लेबनानदेशः, इजरायलजनाः, विश्वस्य जनाः च लेबनानदेशं अन्यत् गाजां भवितुं न शक्नुवन्ति।”
ईरानी-राष्ट्रीय-समाचार-संस्थायाः (irna) प्रतिवेदनानुसारं इराणस्य सर्वोच्चनेता आयातल्लाह-अली-खामेनी-इत्यनेन २५ तमे दिनाङ्के स्वीकृतं यत् इजरायल-वायु-आक्रमणे हिजबुल-सङ्घस्य वरिष्ठ-कार्यकारीणां मृत्युः संस्थायाः कृते “निश्चयेन हानिः” आसीत्, परन्तु तत् एव अभवत् न पर्याप्तं संस्थायाः नाशं कर्तुं। सः अपि इजरायल-आक्रमणस्य उत्तरदायी अमेरिका-देशः इति अपि मन्यते स्म, एकतः बाइडेन्-प्रशासनं "अप्रलम्बितस्य अभिनयं करोति" इति च अवदत्, परन्तु अपरतः अस्मिन् वर्षे नवम्बर-मासे निर्वाचनात् पूर्वं युद्धे विजयं प्राप्तुं इजरायल्-देशस्य आवश्यकता अस्ति इति
पश्चात् इराणस्य विदेशमन्त्री अब्बास अरघ्ची इत्यनेन संयुक्तराष्ट्रसङ्घस्य महासभायां उक्तं यत् यदि इजरायल्-लेबनान-हिजबुल-योः मध्ये पूर्णरूपेण युद्धं भवति तर्हि तेहरान-देशः उदासीनः न तिष्ठति इति सः इरान् "लेबनान-जनैः सह स्थातुं यथाशक्ति प्रयतते" इति बोधयति स्म, हिज्बुल-सङ्घस्य "लेबनानस्य रक्षणस्य न्याय्यकारणस्य" इजरायलस्य प्रतिरोधस्य च समर्थनं करोति इति
सः सुरक्षापरिषदः हस्तक्षेपं कृत्वा क्षेत्रे सुरक्षां पुनः स्थापयितुं अपि आग्रहं कृतवान्, कार्यवाही विना क्षेत्रं सर्वव्यापी संघर्षस्य जोखिमं प्राप्नोति इति चेतवति।
लेबनानदेशे एकलक्षाधिकाः जनाः बलात् विस्थापिताः अभवन्
गतसप्ताहे लेबनानदेशे बृहत्प्रमाणेन संचारसाधनविस्फोटः जातः, गाजायुद्धात् आरभ्य अग्निप्रदानं कुर्वन्तः लेबनानदेशयोः सम्बन्धाः अधिकं क्षीणाः अभवन्, स्थितिः च निरन्तरं वर्धते। यथा यथा सीमापार-आक्रमणानि वर्धन्ते तथा तथा लेबनान-इजरायल-मध्यपूर्वयोः सर्वाङ्गयुद्धस्य विषये अन्तर्राष्ट्रीयसमुदायस्य चिन्ता तीव्रा अभवत्
२३ तमे दिनाङ्के इजरायल-वायुसेना २००६ तमे वर्षे लेबनान-इजरायल-युद्धात् परं लेबनान-देशे सर्वाधिकं हिंसकं आक्रमणं कृतवती । २५ तमे दिनाङ्के अपराह्णे लेबनान-देशस्य परिचर्या-सर्वकारस्य पर्यावरणमन्त्री, सर्वकारस्य आपत्कालीन-समितेः अध्यक्षः च नासर-यासिन्-इत्यनेन ज्ञातं यत् इजरायल्-देशस्य वायु-आक्रमणेषु १,२४७ जनाः मृताः, अन्ये ५,२७८ जनाः घातिताः च दक्षिण-लेबनान-देशे एकलक्षाधिकाः जनाः विस्थापिताः अभवन् , तथा च सर्वकारेण ३०० तः अधिकानि उद्धारकार्यक्रमाः व्यवस्थापिताः आसन् ।
हिजबुल-सङ्घः तस्मिन् एव दिने पुष्टिं कृतवान् यत्...हिजबुल-सङ्घस्य क्षेपणास्त्र-सेनायाः प्रमुखः इब्राहिम् मोहम्मद-अल्-कबिसी इत्ययं वायुप्रहारेन मृतः ।
इजरायल्-हिज्बुल-सङ्घयोः संघर्षः वर्धमानः अस्ति इति कारणेन लेबनान-देशस्य निवासिनः पलायनार्थं क्षुब्धाः सन्ति । संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्था २५ दिनाङ्के निवेदितवती यत् लेबनान-सीरिया-देशयोः सीमां प्रति गच्छन् मुख्यमार्गः शतशः कारैः आकृष्टः अस्ति, शरणार्थीनां संख्या च निरन्तरं वर्धते, ते च "निराशाः" पलायिताः
"सीरियासीमायां शतशः वाहनानि पङ्क्तिबद्धानि आसन्, यदा तु बहवः जनाः पदातिभिः आगतवन्तः, यत् ते वहितुं शक्नुवन्ति स्म तत् वहन्ति स्म" इति यूएनएचसीआर अवदत् "शीतलसमये महिलाः, बालकाः च सहितं जनानां बृहत्समूहाः, बहिः रात्रौ व्यतीतवान् तेषां शिशवः, ते इदानीं पङ्क्तौ प्रतीक्षन्ते, येषु केचन इजरायल्-विमान-आक्रमणेन घातिताः सन्ति" इति एजन्सी अवदत्, सीमायां शरणार्थीनां कृते साहाय्यं प्रदास्यति इति च।
चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् २४ तमे दिनाङ्के दर्शितवान् यत् चीनदेशः लेबनान-इजरायलयोः वर्तमान-तनावपूर्ण-स्थितेः विषये अत्यन्तं चिन्तितः अस्ति तथा च प्रासंगिक-सैन्य-कार्यक्रमैः उत्पन्नानां बहूनां जनानां मृत्योः कारणात् सः अतीव आहतः अस्ति। चीनदेशः लेबनानस्य सार्वभौमत्वस्य सुरक्षायाश्च उल्लङ्घनस्य विरोधं करोति, निर्दोषनागरिकाणां हानिकारकाणां सर्वेषां कार्याणां विरोधं निन्दां च करोति । वयं सम्बन्धितपक्षेभ्यः आह्वानं कुर्मः यत् ते तत्क्षणमेव स्थितिं सुलभं कर्तुं, क्षेत्रीयतनावानां अधिकं वर्धनं निवारयितुं, मध्यपूर्वे शान्तिस्थिरतायाः, जनानां जीवनस्य सुरक्षायाः च प्रभावीरूपेण रक्षणं कर्तुं उपायान् कुर्वन्तु।
२५ दिनाङ्के लिन् जियान् पुनः अवदत् यत् चीनदेशः सम्बन्धितपक्षेभ्यः आह्वानं करोति यत् ते तत्क्षणमेव स्थितिं न्यूनीकर्तुं, क्षेत्रीयतनावानां अधिकं वर्धनं निवारयितुं, मध्यपूर्वे शान्तिस्य स्थिरतायाः च प्रभावीरूपेण रक्षणार्थं, जनानां जीवनस्य सुरक्षां च प्रभावीरूपेण रक्षन्तु इति। चीनदेशः अस्मिन् विषये अन्तर्राष्ट्रीयसमुदायेन सह मिलित्वा अदम्यप्रयत्नाः निरन्तरं कर्तुं इच्छति।
संयुक्तराष्ट्रसङ्घस्य जालपुटस्य अनुसारं संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सम्प्रति लेबनानविषये आपत्समागमं कुर्वती अस्ति ।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।