2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, सितम्बर् २६.रायटर्-पत्रिकायाः अनुसारं अमेरिकी-अधिकारिणः २५ सितम्बर्-दिनाङ्के स्थानीयसमये अवदन् यत् अमेरिका-देशः २६ दिनाङ्के घोषयितुं योजनां करोति यत् युक्रेन-राष्ट्रपति-जेलेन्स्की-महोदयस्य भ्रमणकाले युक्रेन-देशं ८ अरब-डॉलर्-अधिकं मूल्यं प्रदास्यति इति संयुक्तराज्यसंस्थायाः सैन्यसहायता।
२०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य १० दिनाङ्के स्थानीयसमये अमेरिकी-विमानेन युक्रेन-देशस्य कीव-नगरस्य बोरिस्पिल्-अन्तर्राष्ट्रीय-विमानस्थानकं प्रति सैन्यसाहाय्यसामग्रीणां परिवहनं कृतम् ।
समाचारानुसारं अमेरिकीराष्ट्रपतिना जो बाइडेन् इत्यस्य नेतृत्वे प्रशासनं काङ्ग्रेसेन सह आपत्कालीनचर्चायां वर्तते, यत् काङ्ग्रेसः ३० सितम्बर् दिनाङ्के संघीयवित्तवर्षस्य समाप्तेः पूर्वं युक्रेनदेशाय ५.६ अरब अमेरिकीडॉलर् सैन्यसाहाय्यस्य उपयोगं कर्तुं शक्नोति इति।
अमेरिकी-अधिकारिणः अवदन् यत् व्हाइट हाउस् २६ तमे दिनाङ्के काङ्ग्रेस-नगरं सूचयितुम् इच्छति यत् अमेरिकी-शस्त्र-सञ्चयात् ५.६ अब्ज-डॉलर्-रूप्यकाणां निष्कासनस्य घोषणां करिष्यति इति। अद्यापि पुटस्य तत्त्वानि प्रवाहितानि सन्ति इति अधिकारिणः वदन्ति।
समाचारानुसारं २६ दिनाङ्के घोषिता द्वितीया वार्ता अस्ति यत् अमेरिकादेशः युक्रेनसुरक्षासहायतायोजनायाः अन्तर्गतं युक्रेनदेशाय २.४ अरब अमेरिकीडॉलर् मूल्यस्य सहायतां दास्यति।
अमेरिकी-अधिकारी अवदत् यत् अस्मिन् साहाय्ये गोलाबारूदः, ड्रोन्-युद्धाय शस्त्राणि, युक्रेन-देशस्य गोलाबारूद-उत्पादनस्य समर्थनार्थं सामग्रीः च समाविष्टाः भविष्यन्ति ।