समाचारं

ट्रम्पः अक्टोबर् मासे "हत्यायाः प्रयासस्य" स्थलं प्रति पुनः प्रचारसभां कर्तुं गमिष्यति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् २६.अमेरिकनमाध्यमानां समाचारानुसारं २५ सितम्बरदिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिस्य रिपब्लिकनराष्ट्रपतिपदस्य उम्मीदवारस्य च ट्रम्पस्य प्रचारदलेन उक्तं यत् ट्रम्पः अक्टोबर् ५ दिनाङ्के पेन्सिल्वेनियादेशस्य बटलर्नगरं प्रत्यागमिष्यति।प्रचारसभां कुर्वन्तु .

आँकडा-नक्शा : स्थानीयसमये जुलै-मासस्य १३ दिनाङ्के अपराह्णे यदा पूर्व-अमेरिका-राष्ट्रपतिः ट्रम्पः पेन्सिल्वेनिया-नगरे प्रचार-सभायां भाषणं कृतवान् तदा बन्दुकस्य गोलिकाः ध्वनितवन्तः चित्रे ट्रम्पः गुप्तसेवाकर्मचारिणां रक्षणेन मञ्चं निष्कासयति इति दृश्यते।

ट्रम्पस्य अभियानेन एकस्मिन् वक्तव्ये उक्तं यत् ट्रम्पस्य बटलर्-नगरं प्रति प्रत्यागमनं "अमेरिकन-भावनायाः श्रद्धांजलिः" भविष्यति इति । वक्तव्ये एतदपि उक्तं यत् विगतसप्ताहेषु ट्रम्पस्य जीवनं न एकवारं अपितु द्विवारं त्रासितम् अस्ति "सः अधुना पूर्वस्मात् अपि अधिकं दृढनिश्चयः अस्ति, अन्त्यपर्यन्तं स्वस्य कार्यं सम्पन्नं करिष्यति" इति।

जुलैमासस्य १३ दिनाङ्के ट्रम्पः पेन्सिल्वेनिया-देशस्य बटलर्-नगरे प्रचारसभां कृतवान् । २० वर्षीयः क्रुक्स् नामकः ट्रम्पस्य मञ्चात् प्रायः १४० मीटर् दूरे स्थितस्य भवनस्य छततः ट्रम्पस्य उपरि अनेकानि गोलिकानि प्रहारितवान्, यत्र ट्रम्पस्य दक्षिणकर्णे चोटः अभवत्, प्रेक्षकाणां मध्ये एकः व्यक्तिः मृतः, द्वौ जनाः गम्भीररूपेण घातिताः च अभवन् गुप्तसेवाद्वारा बन्दुकधारी स्थले एव गोलिकाभिः मृतः।

बटलर्-गोलीकाण्डः अद्यतन- "हत्या-प्रयासेषु" अन्यतमः अस्ति यत् ट्रम्पः अनुभवितवान् । १५ सेप्टेम्बर् दिनाङ्के स्थानीयसमये फ्लोरिडा-देशस्य वेस्ट् पाम्बीच्-नगरे गोल्फ्-क्रीडां कुर्वन् पुनः ट्रम्पस्य हत्यायाः समीपे एव अभवत् । गुप्तसेवायाः एजेण्ट्-जनाः एकं संदिग्धं एके-४७-असाल्ट्-राइफलं च प्राप्य शङ्कितः गृहीतः ।