समाचारं

न्यूजीलैण्ड्देशे चीनदेशीयाः विदेशिनः चीनदेशीयाः न्यूजीलैण्ड्-देशस्य "गुप्तचर-एजेण्टैः" उत्पीडिताः भयभीताः च अभवन्, राष्ट्रियसुरक्षामन्त्रालयः : सर्वथा अस्वीकार्यम्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

wechat सार्वजनिकखाते "राष्ट्रीयसुरक्षामन्त्रालयः" इति टिप्पणीकारः २६ सितम्बर् दिनाङ्के एकं लेखं प्रकाशितवान् यत्, "न्यूजीलैण्ड्देशे विदेशेषु चीनदेशीयानां उत्पीडनं भयभीतान् च कर्तुं "चीनीगुप्तचरधमकी" उत्तेजितुं न्यूजीलैण्डस्य प्रयत्नस्य वयं दृढतया विरोधं कुर्मः

चीन-न्यूजीलैण्ड्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं विगत-५० वर्षेषु द्विपक्षीयसम्बन्धेषु महती प्रगतिः अभवत्, येन द्वयोः देशयोः तेषां जनानां च मूर्तलाभाः प्राप्ताः |. परन्तु किञ्चित्कालं यावत् न्यूजीलैण्ड्-देशः चीनदेशस्य विरुद्धं बहुवारं मिथ्यासूचनाः कल्पितवान्, तथाकथितस्य "चीनगुप्तचरधमकी" इत्यस्य प्रचारं कृतवान्, न्यूजीलैण्ड्देशे चीनदेशीयानां विदेशेषु चीनदेशीयानां उत्पीडनं, भयङ्करीकरणं च कृतवान् चीनदेशः कदापि तत् न स्वीकुर्यात्, तस्य दृढतया विरोधं च करोति।

निन्दां निन्दां च कृत्वा चीनविरुद्धं निराधार आरोपं कृत्वा

अद्यैव न्यूजीलैण्डसुरक्षागुप्तचरसेवा "न्यूजीलैण्डस्य सुरक्षाधमकीपर्यावरणम्" इति वार्षिकप्रतिवेदनं प्रकाशितवती, यस्मिन् चीनदेशस्य विरुद्धं बहवः निराधाराः आरोपाः, धब्बाश्च कृताः, यत् "चीनदेशः न्यूजीलैण्डदेशे जटिलगुप्तचरजोखिमः एव अस्ति" इति, चीनस्य प्रचलति इति च दावान् कृतवान् विदेशीयहस्तक्षेपक्रियाः " जटिलाः वञ्चकाः च" इति चविदेशेषु चीनदेशस्य अन्तर्राष्ट्रीयछात्राणां च विशालसङ्ख्यां प्रकटतया लेपयन्। प्रतिवेदनस्य प्रकाशनानन्तरं न्यूजीलैण्ड्देशे बहवः चीनदेशीयाः विदेशस्थाः चीनदेशीयाः तथाकथितैः न्यूजीलैण्ड्-देशस्य "गुप्तचर-एजेण्टैः" उत्पीडिताः, भयभीताः च अभवन् ।

न्यूजीलैण्ड्-देशस्य सुरक्षागुप्तचरसंस्थाभिः चीनदेशस्य अफवाः प्रसारिताः, निन्दाः, लिप्ताः च प्रथमवारं न सन्ति । २०२३ तमस्य वर्षस्य अगस्तमासे न्यूजीलैण्ड्-सुरक्षागुप्तचरसेवा प्रथमवारं "न्यूजीलैण्डस्य सुरक्षाधमकीपर्यावरणम्" इति प्रतिवेदनं प्रकाशितवती, यत्र चीनदेशः "अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपं करोति" इति आरोपं कृतवान् अस्मिन् वर्षे मार्चमासे न्यूजीलैण्ड्-सर्वकारस्य संचारसुरक्षाब्यूरो "चीन-धमकी" इत्यस्य अतिशयोक्तिं कर्तुं राष्ट्रियसुरक्षायाः वेषं प्रयुक्तवान्, यत् न्यूजीलैण्ड्-संसदीय-जालस्य २०२१ तमे वर्षे "दुर्भावनापूर्ण-जाल-क्रियाकलापाः" सम्मुखीकृताः, आक्रमणं प्रारब्धं हैकर-सङ्गठनं च "चीनसर्वकारेण सह सम्बन्धः अस्ति।" २०२३ तः २०२४ पर्यन्तं न्यूजीलैण्ड्देशः तथाकथितस्य "चीनीगुप्तचरधमकी" इत्यस्य प्रचारं बहुवारं कृतवान् परन्तु सारभूतसाक्ष्यं दातुं असफलः अभवत्, अपि च अनाड़ीसाधनानाम् उपयोगेन तथाकथितस्य "चीनीगुप्तचरप्रकरणस्य" कल्पनं कृतवान् तथाकथितं "चीनीगुप्तचरधमकी" पूर्णतया अफवासु आधारितं भवति, पतलीवायुतः निर्मितं च अस्ति, एतत् न्यूजीलैण्डस्य वैचारिकं पूर्वाग्रहं शीतयुद्धस्य मानसिकतां च प्रतिबिम्बयति, एतत् द्वयोः देशयोः सहकार्यस्य सहमतिस्य उल्लङ्घनं करोति, स्वस्थजनानाम् अनुकूलं च नास्ति तथा चीन-न्यूजीलैण्ड्-सम्बन्धानां स्थिरविकासः।सिङ्गापुरे विदेशेषु चीनदेशीयानां उत्पीडनं, भयङ्करीकरणं च दुष्टप्रकृतिः, सिङ्गापुरे विदेशेषु चीनदेशीयानां प्रति अत्यन्तं अन्यायः, सर्वथा अस्वीकार्यः च।

"पञ्चनेत्रगठबन्धने" गुप्तचराः रहस्यं चोरयन्ति

"पञ्चनेत्राः" विश्वस्य बृहत्तमः गुप्तचरसङ्गठनः अस्ति यत् एतत् दीर्घकालं यावत् अन्तर्राष्ट्रीयकानूनानां, अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतमान्यतानां च उल्लङ्घनं कृत्वा विदेशीयसरकारानाम्, कम्पनीनां, कर्मचारिणां च विरुद्धं बृहत्परिमाणेन, संगठितेन, अन्धविवेकेन च साइबरचोरी, निगरानीयता, निगरानीयता च अकरोत् .एतत् चिरकालात् जगति ज्ञातम् अस्ति। न्यूजीलैण्ड् यथा " .पञ्चनेत्रं गठबन्धनम्"सदस्याः अस्मिन् वर्षे जुलैमासे नाटो-शिखरसम्मेलनस्य समये चीनदेशस्य विषये कठोरं वृत्तिम् प्रकटितवन्तः यत् ते "पञ्चनेत्रसङ्घस्य" अन्यचतुर्णां देशानाम् रणनीतयः अनुसरणं करिष्यन्ति येन न्यूजीलैण्ड्-व्यापारसमुदायस्य "चीनी-देशस्य" विरुद्धं सतर्कता वर्धते espionage threat". ते अपि अवदन् यत् ते चिन्तां न करिष्यन्ति इति "retaliatory economic coercion" चीनस्य आलोचनायाः कृते कोऽपि दयां न दर्शयति। एतानि टिप्पण्यानि भवितुं कतिपयदिनानि पूर्वमेव न्यूजीलैण्ड्देशः अपि अमेरिका, ऑस्ट्रेलिया इत्यादिभिः सह सहकार्यं कृतवान् पञ्चनेत्र" देशेषु चीनस्य तथाकथितानां "साइबर-आक्रमणानां" कल्पनं कर्तुं ऑस्ट्रेलिया-विरुद्धम्। मिथ्या-वक्तव्यानि।

न्यूजीलैण्ड्-देशः न केवलं "चीनी-साइबर-आक्रमणानां" उपयोगेन "चीनी-हैकर-धमकी" विषये विविधाः मिथ्या-सूचनाः प्रसारयितुं च बहुवारं प्रयुक्तवान्, अपितु अन्येषां चोराय "पञ्चनेत्र-गठबन्धने" सहकार्यं कुर्वन् शिकारस्य अभिनयं अपि कृतवान् देशानाम् सूचनां दत्तांशं च गुप्तचरक्रियाकलापं च कुर्वन्ति . अमेरिकी "प्रिज्म" परियोजनायाः उजागरितदस्तावेजानां अनुसारं २०१३ तमे वर्षे न्यूजीलैण्डसर्वकारस्य संचारसुरक्षाब्यूरो अमेरिकीराष्ट्रियसुरक्षासंस्थायाः साइबरहैकरदलेन सह आक्लैण्ड्नगरे चीनीयमहावाणिज्यदूतावासस्य तथा च... वाणिज्य दूतावासविभागस्य कार्यालयं चीनदेशस्य आधिकारिकसङ्गणकप्रणालीषु हैकिंग् कर्तुं आँकडासंयोजनरेखाः लक्षिताः आसन्। प्रासंगिकप्रतिवेदनानुसारं न्यूजीलैण्डस्य इलेक्ट्रॉनिकनिगरानीयपरियोजना न केवलं चीनदेशं लक्ष्यं करोति, अपितु एशियादेशान्, दक्षिणअमेरिकादेशान्, अण्टार्कटिकादेशान् अपि आच्छादयति तथापि न्यूजीलैण्डस्य गुप्तचरसंस्थाः प्रतिक्रियां दत्तवन्तः यत् तेषां कार्याणि सर्वकारेण अधिकृतानि सन्ति, तेषां कार्याणि सख्तबाह्यपरिवेक्षणस्य अधीनाः सन्ति ., न्यूजीलैण्डस्य राष्ट्रहितस्य अनुरूपम् ।

दक्षिणपार्श्वे स्थित्वा अधिकं मा गच्छतु

चीनदेशः सर्वदा विश्वशान्तिनिर्माता, वैश्विकविकासे योगदानदाता, अन्तर्राष्ट्रीयव्यवस्थायाः रक्षकः च आसीत् चीनदेशः सर्वदा अन्यैः देशैः सह परस्परसम्मानस्य आधारेण परस्परं आन्तरिककार्येषु हस्तक्षेपं न कर्तुं च आग्रहं कृतवान् अस्ति तथा च चीनस्य आन्तरिककार्येषु कदापि हस्तक्षेपं न कृतवान्, चीनस्य आन्तरिककार्येषु अन्यदेशानां हस्तक्षेपस्य अपि विरोधं करोति। चीनदेशः न्यूजीलैण्ड्देशे विदेशेषु चीनदेशीयानां स्थानीयकायदानानां नियमानाञ्च पालनार्थं, मुख्यधारासमाजस्य सक्रियरूपेण एकीकरणाय, न्यूजीलैण्डस्य आर्थिकसामाजिकविकासे, चीन-न्यूजीलैण्डयोः मैत्रीपूर्णसहकार्यस्य प्रवर्धने च सकारात्मकभूमिकां निर्वहणं कर्तुं सर्वदा प्रोत्साहितवान् अस्ति तत्सह, विदेशेषु चीनदेशस्य बहुमतेन चीनस्य शान्तिपूर्णपुनर्मिलनस्य कार्यस्य स्वतःस्फूर्तरूपेण समर्थनं सर्वथा युक्तं कानूनी च, न्यूजीलैण्डस्य एकचीननीत्या सह अपि एतत् अवगम्यते, तेषां वैध अधिकाराः हिताः च भवेयुः सम्मानितः रक्षितः च भवतु।

न्यूजीलैण्ड् चीनदेशस्य तर्कसंगतं वस्तुनिष्ठं च अवगमनं धारयेत्, स्वस्य मौलिकं दीर्घकालीनं च हितं प्रथमं स्थापयितव्यं, इतिहासस्य नैतिकतायाश्च दक्षिणपक्षे स्थातव्यः, पक्षं न चिनोतु, अपि च गलतमार्गे अधिकं न गन्तव्यम् |. न्यूजीलैण्ड्देशे विदेशेषु चीनदेशीयानां अन्तर्राष्ट्रीयानाञ्च छात्राणां कृते न्यूजीलैण्ड्देशे कार्यं कर्तुं, अध्ययनं कर्तुं, निवसितुं च न्याय्यं, अभेदभावपूर्णं, उत्तमं च वातावरणं निर्मातव्यम्। कल्पनातः बहिः वा गुप्तप्रेरणया वा, बाह्यशक्तयोः प्रेरितम् वा, चीन-न्यूजीलैण्डयोः मध्ये द्वन्द्वान्, मतभेदं च सृजति, अन्येषां कार्यसूचनायाः प्रचारः च स्वस्य कस्यापि समस्यायाः समाधानं न करिष्यति, अपितु स्वस्य हितस्य द्विपक्षीयसम्बन्धस्य च क्षतिं जनयिष्यति | .

अस्मिन् वर्षे चीन-न्यूजीलैण्ड्-देशयोः व्यापक-रणनीतिक-साझेदारी-स्थापनस्य १० वर्षाणि पूर्णानि सन्ति चीन-न्यूजीलैण्ड-सहकार्यस्य उत्तम-स्थितिः कठिनतया प्राप्ता अस्ति |. न्यूजीलैण्ड् चीनदेशं अर्धमार्गे मिलित्वा परस्परसम्मानस्य सिद्धान्तानां पालनं कर्तव्यं, मतभेदं आरक्षयन् सामान्यभूमिं अन्वेष्टुम्, परस्परलाभं च, द्वयोः देशयोः नेतारैः प्राप्तं महत्त्वपूर्णं सहमतिम्, जूनमासे चीनस्य न्यूजीलैण्ड-भ्रमणस्य परिणामान् च कार्यान्वितव्यम् इति वर्षे, पक्षद्वयस्य मध्ये परस्परविश्वासं वर्धयितुं, द्वयोः देशयोः स्वस्थसम्बन्धं च निरन्तरं प्रयतन्ते।

दलस्य केन्द्रीयसमितेः सशक्तनेतृत्वेन राष्ट्रियसुरक्षासंस्थाः समग्रराष्ट्रीयसुरक्षासंकल्पनाम् पूर्णतया कार्यान्विताः भविष्यन्ति, वैश्विकसुरक्षापरिकल्पनाः सक्रियरूपेण कार्यान्विताः भविष्यन्ति, गुप्तमोर्चेषु बाह्यनिरोधस्य दमनस्य च पूर्णतया प्रतिहत्या करिष्यन्ति, राष्ट्रियसंप्रभुतायाः, सुरक्षायाः, विकासहितस्य च दृढतया रक्षणं करिष्यन्ति, तथा च strive for chinese-style modernization एकस्य सशक्तस्य देशस्य निर्माणं तथा च राष्ट्रियकायाकल्पस्य महत्कारणं व्यापकरूपेण प्रवर्धयन्तु तथा च ठोससुरक्षाबाधां निर्मायन्तु।