समाचारं

जी-२० विदेशमन्त्रिणां बैठकः आयोजिता, गुटेरेस् वैश्विकशासनचुनौत्यस्य निवारणाय सुधारस्य आह्वानं कृतवान्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ तमे स्थानीयसमये ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शस्य समये न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये जी-२० विदेशमन्त्रिणां सभा अभवत् ब्राजील्-देशेन आयोजितायां सभायां वैश्विकशासनसुधारस्य विषये, तथैव क्षुधायाः दरिद्र्यस्य च निवारणार्थं, स्थायिविकासस्य प्रवर्धनार्थं, समान ऊर्जासंक्रमणस्य च वैश्विकपरिकल्पनासु केन्द्रीकृता आसीत्संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् स्वभाषणे वैश्विकसंस्थाभ्यः अद्यत्वे विश्वस्य समक्षं स्थापितानां बहूनां आव्हानानां निवारणाय एकत्र कार्यं कर्तुं आह्वानं कृतवान्।

गुटेरेस् इत्यनेन उक्तं यत् यथा यथा विश्वं अधिकं अस्थायित्वं, असमानं, अप्रत्याशितम् च भवति तथा तथा एतेषु सर्वेषु क्षेत्रेषु प्रगतिः दुर्गमः भवति। सः चेतावनीम् अयच्छत् यत् यथा यथा द्वन्द्वाः प्रचण्डाः भवन्ति, जलवायुसंकटः वर्धते, असमानताः वर्धन्ते, नूतनानां प्रौद्योगिकीनां हिताय हानिः च अपूर्वा सम्भावना भवति तथा तथा वैश्विकसंस्थाः समानान्तरेण वा द्वन्द्वेन वा न अपितु एकत्र कार्यं कर्तुं अर्हन्ति।

गुटेरेस् इत्यनेन एतत् बोधितं यत् जी-२० सदस्याः त्रयः विशिष्टाः क्षेत्राणि कार्यवाही कर्तुं शक्नुवन्ति: जलवायुः;

सः अवदत् यत् अन्तर्राष्ट्रीयसमुदायेन अद्यतनवैश्विक-अर्थव्यवस्थायाः पूर्णरूपेण प्रतिनिधित्वं कर्तुं अन्तर्राष्ट्रीय-वित्तीय-वास्तुकलायां सुधारस्य आवश्यकता वर्तते, स्थायि-विकास-लक्ष्याणां कार्यान्वयनार्थं च सशक्तं समर्थनं दातुं आवश्यकता वर्तते |. सः जी-२० देशेभ्यः अपि आग्रहं कृतवान् यत् ते संयुक्तराष्ट्रसङ्घस्य एजेन्सीनां सुधारणे प्रबलतया भागं गृह्णन्तु, यत्र संयुक्तराष्ट्रसङ्घस्य एजेन्सी अपि सन्ति ।

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् : १.अहं जी-२०-सङ्घं आग्रहं करोमि यत् सर्वेषां कृते सुरक्षितं, शान्तिपूर्णं, स्थायित्वं च विश्वस्य निर्माणार्थं वैश्विक-नेतृत्वं परिवर्तनकारी-कार्याणां महत्त्वाकांक्षां च वर्धयितुं प्रत्येकं अवसरं गृह्णीयुः |.