2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञापितं यत् जिलिन्-नगरस्य एकः कम्पनी अद्यैव सार्वजनिकरूपेण स्वकर्मचारिभ्यः आह यत् एप्पल्-उत्पादाः कार्ये न आनयन्तु, अन्यथा तेषां निष्कासनं भविष्यति, येन महत् विवादः उत्पन्नः
अस्याः कम्पनीयाः जारीकृते "सूचने" एतत् कर्मचारिणः huawei ब्राण्ड् इलेक्ट्रॉनिक-उत्पादानाम् उपयोगाय प्रोत्साहयति तथा च huawei-उत्पादानाम् स्थाने समये एव कर्मचारिभ्यः अनुदानं समर्थनं च प्रदाति
तत्र सम्बद्धस्य कम्पनीयाः एकः कर्मचारी अवदत् यत् एषः उपायः कर्मचारिणः घरेलुमोबाइलफोनस्य स्थाने प्रोत्साहयितुं उद्दिष्टः अस्ति।
सामाजिकमाध्यमेषु, समाचारमञ्चेषु च एषा वार्ता शीघ्रमेव प्रसृता, येन व्यापकचर्चा, विवादः च उत्पन्नः । केचन जनाः मन्यन्ते यत् कम्पनीयाः दृष्टिकोणः अत्यन्तं चरमः अस्ति तथा च कर्मचारिणां व्यक्तिगत-अधिकारस्य उल्लङ्घनं कर्तुं शक्नोति अन्ये च कम्पनीयाः निर्णयस्य समर्थनं कुर्वन्ति तथा च मन्यन्ते यत् एषः घरेलु-मोबाईल-फोनस्य उपयोगं प्रोत्साहयितुं घरेलु-प्रौद्योगिकी-उद्योगस्य समर्थनं कर्तुं च एकः उपायः अस्ति
तस्य प्रतिक्रियारूपेण बैचेङ्गनगरस्य मानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यस्य नियमननीतिविभागस्य एकः कर्मचारी अवदत् यत् एतत् कम्पनीविनियमः अस्ति, तस्य प्रबन्धनस्य कोऽपि अधिकारः नास्ति।
प्रासंगिक वकिलाः अपि अवदन् यत् उपर्युक्ता कम्पनी अन्येषां स्वतन्त्रविकल्पस्य अधिकारस्य उल्लङ्घनस्य शङ्का अस्ति तथा च अवैधरूपेण कर्मचारिणः निष्कासनं करोति इति शङ्का अस्ति तथा च कम्पनीयाः कतिपये प्रशासनिकदण्डाः भवितुम् अर्हन्ति।