अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य बीजिंग-झिचेङ्ग्-नगरे नगरे शुल्कमुक्त-दुकानानि योजिताः भविष्यन्ति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३१ जुलै दिनाङ्के “मूलस्य मध्य-अक्षस्य च समारोहस्य उत्सवः—बीजिंग-मध्य-अक्षस्य अनुप्रयोगाय, रक्षणाय च सामूहिक-विषय-कार्यक्रमः” इति क्षियानोङ्गतान् किङ्ग्चेङ्ग-महलस्य आयोजनम् अभवत् चित्रे पृष्ठभूमिरूपेण किङ्ग्चेङ्ग-महलस्य मुख्यभवनं कृत्वा प्रकाशस्य छायायाः च प्रदर्शनं दृश्यते । बीजिंग न्यूजस्य संवाददाता ली मुयी इत्यनेन सञ्चिकायाः छायाचित्रम्/चित्रम्
२५ सितम्बर् दिनाङ्के "नवचीनस्य स्थापनायाः ७५ तमे वर्षे स्वागतम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला विशेषतया क्षिचेङ्ग-मण्डले आयोजिता क्षिचेङ्गजिल्लादलसमितेः उपसचिवः बीजिंगस्य जिलामेयरः च लियू डोङ्ग्वेई इत्यनेन उक्तं यत् २०२३ तमे वर्षे क्षिचेङ्गजिल्ह्याः क्षेत्रीयजीडीपी ६०० अरब युआन्, स्थानीयस्तरस्य सामान्यजनबजटराजस्वं १०० अरब युआन् अधिकं भविष्यति, निवासिनः प्रतिव्यक्तिं च प्रयोज्य-आयः एकलक्ष-युआन्-अधिकं भविष्यति । जनानां आजीविकायाः सुनिश्चित्य दृष्ट्या प्रतिवर्षं १० अरब युआन्-अधिकं धनं शिक्षायां निवेशितं भवति । अस्मिन् वर्षे वयं सामुदायिकस्वास्थ्यसेवाकेन्द्रेषु बालनिदानस्य चिकित्सायाश्च पूर्णकवरेजं अधिकं प्राप्नुमः |
समाचारानुसारं अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य बीजिंग-चतुष्कं "सान्यान्घाओ" आधिकारिकतया बीजिंग-नगरस्य द्वितीयं नगरस्य शुल्कमुक्तं दुकानं भविष्यति तस्मिन् एव काले क्षिचेङ्ग-मण्डले अस्मिन् वर्षे प्रस्थानकर-वापसी-दुकानानां संख्या अधिका भविष्यति
अर्थव्यवस्था
वर्षस्य प्रथमार्धे आर्थिकमूल्यं १५८.४ अरब युआन् यावत् अभवत्
लियू डोङ्ग्वेई इत्यनेन परिचयः कृतः यत् अन्तिमेषु वर्षेषु क्षिचेङ्गः मूलक्षेत्रस्य सामरिकस्थाननिर्धारणे आधारितः अस्ति, संसाधनसंदानस्य लाभं स्वीकृत्य, न्यूनीकृतमात्रायां उच्चगुणवत्तायुक्तविकासाय नूतनमार्गाणां अन्वेषणं च कृतवान् अस्ति
राष्ट्रीयवित्तीयप्रबन्धनकेन्द्रस्य कार्यात्मकनिर्माणस्य उपरि अवलम्ब्य वित्तस्य “मुख्यइञ्जिनस्य” “गिट्टीशिला” च रूपेण क्षिचेङ्गमण्डलस्य भूमिका निरन्तरं प्रदर्शिता अस्ति अस्मिन् वर्षे प्रथमार्धे क्षिचेङ्ग-मण्डलेन १५८.४ अरब युआन-आर्थिकं मूल्यं प्राप्तम्, यत् वर्षे वर्षे ६% वृद्धिः अभवत्, यत् सकलराष्ट्रीयउत्पादस्य ५४.४% भागं भवति, यत् समुच्चय-प्रभावः निरन्तरं वर्धमानः अस्ति, तथा च मण्डले स्थितानां वित्तीयसंस्थानां सम्पत्तिः १५० खरब युआन् अतिक्रमयति, यत् देशस्य सकलराष्ट्रीयउत्पादस्य ५४.४% भागं भवति, सम्पत्तिप्रबन्धनसंस्थानां प्रबन्धनपरिमाणं १७.५ खरब युआन् अधिकं भवति, यत् नगरस्य आर्धाधिकं भागं भवति तथा देशस्य अष्टमांशं बीजिंगस्य क्षेत्रस्य दशसहस्रांशद्वयं भवति, यत्र बीजिंगस्य वित्तीय-उद्योगस्य अतिरिक्तमूल्यं प्रायः ४०%, वित्तीय-उद्योगात् कर-आयस्य प्रायः ७०% च योगदानं भवति
२०२३ तमे वर्षे क्षिचेङ्ग-मण्डलस्य अर्थव्यवस्था "त्रीणि सफलतानि द्वौ नवीनौ उच्चौ च" प्राप्स्यति: क्षेत्रीय-जीडीपी १० वर्षपूर्वं ३२० अरब-युआन्-तः ६०० अरब-युआन्-अधिकं भविष्यति, स्थानीय-स्तरीय-सामान्य-जनबजट-राजस्वं १०० अरब-युआन्-अधिकं भविष्यति, तथा च प्रति निवासिनः प्रयोज्य-आयः 100,000 युआन-अधिकं भविष्यति, त्रि-स्तरीयं कर-राजस्वं 532.74 अरब-युआन्-पर्यन्तं प्राप्तवान्, तथा च जिला-स्तरीय-सामान्य-सार्वजनिक-बजट-राजस्वं 45.27 अरब-युआन्-पर्यन्तं प्राप्तवान्, यत् द्वयोः अपि अभिलेख-उच्चतमं स्तरं प्राप्तम्। "द्वयोः जिल्हयोः" परियोजनानां कुलराशिः ६११.३५ अरब युआन्, औसतराशिः ९३८ मिलियन युआन्, कार्यान्वयनराशिः ५९९.६ अरब युआन् च अस्ति, यत् नगरे प्रथमस्थाने अस्ति तस्मिन् एव काले १० वर्षपूर्वं ९१,२०० विपण्यसंस्थानां संख्या ६६,७०० यावत् न्यूनीकृता अस्ति, तथा च व्यापक ऊर्जा उपभोगः, सकलराष्ट्रीयउत्पादस्य प्रति १०,००० युआन् कार्बन उत्सर्जनम्, जलस्य उपभोगः इत्यादयः हरितविकाससूचकाः नगरे सर्वोत्तमाः एव अभवन्
उद्योग
"जिन्के न्यू डिस्ट्रिक्ट" करराजस्वं गतवर्षे १.५ अरब युआन् अतिक्रान्तम्
"डोङ्गबान्" इत्यस्य राष्ट्रियस्तरीयवित्तीयप्रौद्योगिकीप्रदर्शनक्षेत्रे परिवर्तनस्य अनन्तरं ("जिङ्के नवीनमण्डलम्" इति उच्यते), अधुना यावत्, अस्मिन् १८४ प्रमुखवित्तीयप्रौद्योगिकीकम्पनयः व्यावसायिकसेवासंस्थाः च एकत्र आनिताः, येषां पंजीकृतराजधानी अस्ति ११० अरब युआन् अधिकं, तथा च २०२३ तमे वर्षे करः शुल्कं च राजस्वं १.५ अरब युआन् अतिक्रान्तवान्, यत् "गतिशील अनुमोदनस्य" उत्थापनस्य पूर्वं २५ गुणा ।
जिन्के नवीनमण्डलस्य मूलक्षेत्रस्य समग्ररूपेण अनावरणं कृतम्, यत्र ८ विषयनिर्माणपार्काः एकत्रिताः, ३५०,००० वर्गमीटर् औद्योगिकस्थानं प्रदत्तम्, वित्तीयप्रौद्योगिक्याः एकाग्रस्य, सङ्गतस्य च विकासाय सशक्तं समर्थनं प्रदत्तम् अस्मिन् वर्षे बीजिंग-वित्तीयप्रौद्योगिकीकेन्द्रं पूर्णतया सम्पन्नं कृत्वा ५ए-ग्रेड-बेन्चमार्क-भवनरूपेण ८४,००० वर्गमीटर्-परिमितं उच्चगुणवत्तायुक्तं औद्योगिकस्थानं योजितम् अस्ति ।
"एकस्य वित्तीयमार्गस्य पुनर्निर्माणस्य" विनिर्देशैः सह, xicheng-मण्डलेन हालवर्षेषु "maliandao china data street" इत्यस्य निर्माणं आरब्धम्, यत्र 6 डिजिटल अर्थव्यवस्था औद्योगिकपार्काः संवर्धिताः, तथा च china telecom artificial intelligence इत्यादीनां 10 तः अधिकाः प्रमुखाः उद्यमाः आकर्षिताः सन्ति तथा च... अस्मिन् वर्षे निवसितुं जनानां आँकडा बीजिंग आँकडा आधारभूतसंरचना प्रणाली पायलटक्षेत्रे समाविष्टः।
रिपोर्ट्-अनुसारं क्षिचेङ्ग-मण्डले डिजिटल-अर्थव्यवस्थायाः मूल-उद्योगेषु २३०० तः अधिकाः उद्यमाः सन्ति, येषु ८०९ राष्ट्रिय-उच्च-प्रौद्योगिकी-उद्यमाः सन्ति मण्डलस्य सकलराष्ट्रीयउत्पादः, तथा च डिजिटलवित्तीयविकासस्य स्तरः बीजिंगनगरे प्रथमस्थाने अस्ति ।
उपभोग
बीजिंग-चतुष्कस्य "सान्यान्घाओ" इति नगरस्य द्वितीयं शुल्कमुक्तं दुकानं भविष्यति
क्षिचेङ्गजिल्लादलसमितेः स्थायीसमितेः सदस्यः, उपजिल्लाप्रमुखः, मण्डलसर्वकारस्य प्रवक्ता च वाङ्ग बो इत्यनेन उक्तं यत् अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य बीजिंग-चतुष्कं "सान्याङ्ग-हाओ" आधिकारिकतया बीजिंग-नगरस्य द्वितीयं नगरस्य शुल्कमुक्तं दुकानं भविष्यति । तदतिरिक्तं, राष्ट्रियदिवसस्य अवकाशकाले क्षिचेङ्गः उपभोक्तृकूपनस्य ऑनलाइन-निर्गमनस्य, अफलाइन-छूटस्य, निगमलाभसाझेदारी च माध्यमेन क्षिचेङ्ग-नगरे सर्वेषां “एक-विराम-” उपभोग-आवश्यकतानां पूर्तिं करिष्यति मुख्यविषयेषु "२०२४ वित्तीयमार्गमञ्चस्य शॉपिंगसीजन" इति बृहत्परिमाणस्य उपभोगप्रचारक्रियाकलापः "वित्तीयमार्गमञ्चस्य" सह संयोजनेन प्रथमवारं प्रारब्धः अस्ति एकमासस्य अवधिमध्ये अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य उपभोक्तृभ्यः लाभस्य आनन्दं प्राप्तुं प्रायः १० कोटिनिधिनां समन्वयः भविष्यति ।
जनानां आजीविका
विगतदशवर्षेषु ९९,६०० अनिवार्यशिक्षायाः उपाधिः योजितः, कुलम् ४२४ लक्षवर्गमीटर् पुरातननिवासक्षेत्राणां व्यापकरूपेण नवीनीकरणं कृतम् अस्ति
लियू डोंग्वेई इत्यनेन परिचयः कृतः यत् क्षिचेङ्ग-मण्डलं प्रतिवर्षं शिक्षायां १० अरब-युआन्-अधिकं निवेशं करोति, तथा च १० वर्षेषु ९९,६०० अनिवार्यशिक्षा-उपाधिः योजितः अस्ति, ३६ "शताब्दीपुराणविद्यालयेषु" अवलम्ब्य, क्षिचेङ्ग-मण्डलेन १९ शिक्षासमूहाः निर्मिताः येषां प्रतिनिधित्वं प्रयोगात्मक-संख्या २ प्राथमिकविद्यालयः तथा बीजिंग क्रमाङ्कः ४ मध्यविद्यालयः , xicheng राजधानीयां देशे अपि मूलभूतशिक्षायाः आदर्शः अभवत् ।
क्षिचेङ्ग-मण्डलेन "लघु परन्तु परिष्कृत" तथा "लघु किन्तु सुन्दर" विशेषता-विद्यालयानाम् निर्माणे कुलम् प्रायः २६ कोटि-युआन् निवेशः कृतः अस्ति, अपेक्षाकृतं दुर्बल-आधारयुक्ताः १९ प्राथमिक-माध्यमिक-विद्यालयाः पूर्णतया उन्नयनं कृतवन्तः, उत्तमाः च अभवन् पर्यावरणस्य गुणवत्ता, शिक्षणस्य गुणवत्ता, सामाजिकप्रतिष्ठा च, येन १६,००० तः अधिकाः छात्राः लाभान्विताः भविष्यन्ति, अस्मिन् वर्षे नूतनरूपेण ११ अधिकानि विद्यालयानि प्रारम्भं करिष्यन्ति।
"१४ तमे पञ्चवर्षीययोजनायाः" अनन्तरं क्षिचेङ्ग् इत्यनेन पुरातन-आवासीयक्षेत्रेषु कुलम् ४.२४ मिलियन-वर्गमीटर्-परिमितं व्यापकं नवीनीकरणं सम्पन्नम्, ३६ सरलभवनेषु जोखिमाः समाप्ताः, पुरातनभवनेषु १२५ लिफ्टाः स्थापिताः, नगरे प्रथमः च अभवत् प्रत्यक्षतया प्रबन्धितस्य सार्वजनिकगृहस्य आवेदन-आधारित-किराया-प्रत्यागमनं कार्यान्वितुं ३,८०० तः अधिकाः गृहाणि स्वस्य पट्टानि समर्पितवन्तः, तथा च बहूनां निवासिनः नूतनगृहेषु नूतनजीवनेषु च गतवन्तः। अस्मिन् वर्षे हुआबिचाङ्ग-हुटोङ्ग-नगरस्य भवनं ८ सफलतया समर्पितं यत् नगरस्य प्रथमा स्थाने पुनर्निर्माणं पूर्वनिर्मितं जर्जरं भवनं नवीनीकरणं च परियोजनायाः रूपेण पुरातनं भवनं ध्वस्तं कृत्वा नूतनं भवनं निर्मातुं अष्टमासाः यावत् समयः अभवत्, तत्र गन्तुं च अष्टमासाः यावत् समयः अभवत् “xicheng वेगेन” अन्तः गच्छन्तु ।
वृद्धानां बालकानां च सेवानां दृष्ट्या क्षिचेङ्ग-मण्डलं नगरे प्रथमः अस्ति यः वृद्धानां बालकानां च कृते समावेशी-वृद्धावस्था-अनुकूल-गृह-नवीनीकरणानि एकीकृत-सेवाः च कार्यान्वितवान् अस्ति "एक-क्लिक्-कॉल-फोन्", तथा च ३२० अभिभावकानां भोजनालयाः निर्मिताः, ८१ बाल-संरक्षणस्थानानि, ३,२३२ बाल-संरक्षणस्थानानि च स्थापितानि सन्ति ।
स्वस्थस्य पश्चिमनगरस्य निर्माणं व्यापकरूपेण प्रवर्तयितुं, मण्डले ६९० चिकित्सास्वास्थ्यसंस्थाः सन्ति, येषु १७ तृतीयकचिकित्सालयाः सन्ति; सामुदायिकस्वास्थ्यसेवाकेन्द्रेषु चिकित्सा। देशे "राष्ट्रीयक्रीडा-सुष्ठुता-प्रतिरूपक्षेत्राणां" प्रथमसमूहेषु अन्यतमः इति नाम्ना २०२० तमे वर्षात् अस्मिन् मण्डले ३७४,००० वर्गमीटर् क्रीडास्थलानि योजितानि, प्रतिव्यक्तिक्षेत्रं च २.११ वर्गमीटर् तः २.४५ वर्गमीटर् यावत् वर्धितम् अस्ति
तदतिरिक्तं प्रायः ४०,००० "xicheng चाची" ८,००० तः अधिकाः "xicheng brothers" च सामाजिकस्वयंसेवकदलस्य निर्माणं कृतवन्तः जनानां सुरक्षाभावना ९९% अधिकं प्राप्तवती अस्ति, तथा च "राष्ट्रीयसामाजिकसुरक्षानिवारणनियन्त्रणं" इति मूल्याङ्कनं कृतम् अस्ति प्रणाली निर्माण प्रदर्शन शहर"।
संस्कृति
"बैता नाइट टॉक्" इत्यादीनि त्रीणि प्रमुखाणि सांस्कृतिकस्वागतभवनानि निर्मिताः ।
२०१६ तमे वर्षे क्षिचेङ्ग-मण्डलेन चीन-गणराज्यस्य स्थापनायाः अनन्तरं प्रत्यक्षतया प्रबन्धित-सार्वजनिक-आवास-सांस्कृतिक-अवशेषाणां स्थानान्तरण-परियोजनायाः आरम्भः कृतः, यत्र ४.५ अरब-युआन्-निवेशः अभवत्, तथा च ३७ सांस्कृतिक-अवशेषाः रिक्ताः कृताः सन्ति मॉडल" सांस्कृतिक अवशेषाणां पुनरुत्थानस्य उपयोगस्य च कृते, १५ स्थलानां द्वौ बैचौ सह। सांस्कृतिकावशेषभवनस्य कृते अनुबन्धः हस्ताक्षरितः। बीजिंगनगरे एकमात्रं विद्यमानं लेन-शैल्यां शिकुमेन् भवनं इति नाम्ना ताइआन्ली देशे प्रथमः अस्ति यत्... सांस्कृतिक अवशेषाणां पुनरुत्थानाय नूतनं ऋणवित्तपोषणप्रतिरूपं निर्मातुम्।
अस्मिन् वर्षे जुलैमासे बीजिंग-नगरस्य मध्य-अक्षस्य विश्वविरासतां प्राप्तुं सफलतया आवेदनं कृतम्, क्षिचेङ्ग-मण्डलेन २१ प्रमुखकार्यं सम्पन्नम्, यत्र बेल-ड्रम-गोपुरयोः परितः पञ्चमः मुखौटा, डिआनमेन्-नगरस्य आन्तरिक-बाह्य-मार्गेषु गली-मुखाः, तथा च दक्षिण-दृश्य-दर्शन-दर्पणं zhengyangmen तीरंदाजी गोपुरं, समयात् एकमासपूर्वं qingcheng महलं रिक्तं कर्तुं प्रमुखं परियोजनां सम्पूर्णं कुर्वन्तु।
सार्वजनिकसांस्कृतिकव्यवस्थायाः निर्माणस्य दृष्ट्या क्षिचेङ्गमण्डले सम्प्रति ३३ संग्रहालयाः, १५८ भौतिकपुस्तकभण्डाराः, ५७ "रीडिंग्बेस्" च सन्ति । हालवर्षेषु, xicheng-मण्डलेन सांस्कृतिक-उपक्रमानाम् उद्योगानां च एकीकृत-विकासस्य प्रबलतया प्रचारः कृतः अस्ति, मण्डलेन "बीजिंग-एनीमेशन-सप्ताहः", "नहरस्य उत्तर-अन्तम्", "पेकिङ्ग-ओपेरा-जन्मस्थानम्", " इति षट् सांस्कृतिक-सुवर्ण-व्यापार-पत्राणि एकत्रितानि सन्ति । क्रॉसटॉकस्य जन्मस्थानम्", "संगीतमहोत्सवः" तथा "बाओगुओ मन्दिरस्य प्राचीनपुस्तकबाजारः" , त्रयः प्रमुखाः सांस्कृतिकस्वागतभवनानि निर्मितवन्तः: "बैतारात्रि वार्ता", "xuannan सांस्कृतिकसंग्रहालयः" तथा "fayuan मंदिर शताब्दी बकाइनकवितासमाजः" इति
सम्प्रति क्षिचेङ्ग-मण्डलं "पूर्वदिशि विशालबन्दरगाहः, पश्चिमे माली-मार्गः, दक्षिणे पान-एनिमेशनः, उत्तरे विज्ञान-प्रौद्योगिकी-नवाचार-नीडः, मध्ये च गठबन्धनशृङ्खला" इति सांस्कृतिक-उद्योग-विन्यासस्य निर्माणं कुर्वन् अस्ति
परिवर्तनम्
पुरातननगरस्य “चत्वारि क्षैतिजद्वयं लम्बवत्” स्थानिकरूपं अधिकं विशिष्टम् अस्ति
विगतदशवर्षेषु क्षिचेङ्गमण्डलेन १६६२ लक्षं वर्गमीटर् स्थानं स्वच्छं कृत्वा रिक्तं कृतम्, स्थायीजनसंख्या १.२३३ मिलियनतः वर्तमानं १.०९८ मिलियनं यावत् न्यूनीकृता, येन प्रतिवर्षं १,००,००० वर्गमीटर् अधिकं ध्वंसनस्य तीव्रता निर्वाहिता अस्ति
२०२० तमे वर्षे क्षिचेङ्ग्-नगरेण प्रथमा ऐतिहासिकजिल्लासंरक्षणस्य नवीकरणस्य च परियोजना - गुलोउ वेस्ट् स्ट्रीट् इत्यस्य नवीकरणकार्यं सम्पन्नम् । तदनन्तरं पिंग'आन्-वीथिः, दिवाई-वीथिः, डेन्-वीथिः च इत्यादीनां स्थलचिह्नपरियोजनानां एकस्य पश्चात् अन्यस्य अनावरणं कृतम्, येन पुरातननगरस्य "चत्वारि क्षैतिजद्वयं लम्बवत्" स्थानिकप्रतिमानं अधिकं विशिष्टं जातम्
गतवर्षात् आरभ्य क्षिचेङ्गमण्डलेन क्षिदानतः जिशुइटानसेतुपर्यन्तं महत्त्वपूर्णस्य ४.५ किलोमीटर् दीर्घकालीनरेखायाः पर्यावरणस्य नवीनीकरणस्य उन्नयनस्य च प्रचारः कृतः अस्ति वर्षस्य आरम्भे १ किलोमीटर् व्यासस्य लिङ्गजिङ्ग् हुटोङ्ग-क्सिसी-चतुष्परीक्षणखण्डस्य सर्वेषां तत्त्वानां अनावरणं कृतम् । अस्मिन् वर्षे क्षीसी-चतुष्पथ-पिंग'आन्-वीथिखण्डस्य अपि अनावरणं भविष्यति, रेखायाः पार्श्वे प्रायः २००० वर्गमीटर्-परिमितं अवैधनिर्माणं ध्वस्तं भविष्यति, ८,००० वर्गमीटर्-अधिकं मण्डपं ध्वस्तं भविष्यति, प्रायः ६,००० वर्गमीटर्-परिमितं परिदृश्यं हरितस्थानं ध्वस्तं भविष्यति योजितं भविष्यति, तथा च २२४ मुखौटासुधाराः भविष्यन्ति ।
बीजिंग न्यूजस्य संवाददाता दाई ज़ुआन्