समाचारं

अन्तर्राष्ट्रीयनिरीक्षण|परिच्छेदः, हड़तालः, कारखानानां बन्दीकरणं—एताः बहुराष्ट्रीयकम्पनयः कुत्र “अटिताः” सन्ति?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर २४ (रिपोर्टरः काओ जिओफान्) उद्यमाः विश्वस्य अर्थव्यवस्थायाः मूलभूतं एककं तथा च सर्वाधिकं संवेदनशीलं "बैरोमीटर्" अस्ति यत् वैश्विक आर्थिकसमृद्धेः स्तरं प्रतिबिम्बयति। अधुना कार्यप्रदर्शनस्य कर्षणकारणात् फोक्सवैगन, इन्टेल्, प्राइसवाटरहाउसकूपर्स् इत्यादीनां सुप्रसिद्धानां बहुराष्ट्रीयकम्पनीनां कृते यू.एस.
पर्यवेक्षकाणां मतं यत् महामारी-पश्चात् दुर्बलविश्व-आर्थिक-पुनरुत्थानम् इत्यादयः स्थूल-प्रतिकूल-कारकाः, येन माङ्गल्याः न्यूनता, आपूर्ति-शृङ्खलानां स्थिरतां क्षीणतां जनयति भू-राजनैतिक-तनावः, व्यय-वर्धनं कुर्वन्तः वस्तुमूल्यानां आकाशगतिः च वैश्विक-निगम-संस्थानां उपरि दबावं जनयति संचालनम् । तदतिरिक्तं आर्थिकव्यापारविषयाणां शस्त्रीकरणं, फेडरल् रिजर्वस्य मौद्रिकनीतेः प्रसारप्रभावाः इत्यादीनां "अमेरिकनकारकाणां" अपि विश्वस्य आर्थिकवृद्धौ वैश्विकव्यापारवातावरणे च नकारात्मकः प्रभावः अभवत्
विश्वस्य आर्थिकपुनरुत्थानम् दुर्बलम् अस्ति
यूरोपे विनिर्माण-उद्योगस्य मन्दता निरन्तरं वर्तते, जर्मन-कम्पनयः तस्य भारं वहन्ति । जर्मनीदेशस्य फोक्सवैगन-कम्पनी सेप्टेम्बरमासे घोषितवती यत् सः जर्मनीदेशे स्वस्य केचन कारखानाः बन्दं करिष्यति, अस्मिन् मासे ब्रुसेल्स्-नगरे सहस्राणि श्रमिकाः विरोधं कृतवन्तः यतः फोक्सवैगन-सहायक-कम्पनी ऑडी-कम्पनी बेल्जियम-देशस्य दक्षिणे ब्रुसेल्स्-नगरे स्वस्य कारखानस्य पुनर्गठनस्य योजनां घोषितवती टायरनिर्माता कण्टिनेण्टल् इत्यनेन पूर्वं ७,००० तः अधिकानां परिच्छेदानां घोषणा कृता आसीत्; तदतिरिक्तं बायर, मिलर, सैप् इत्यादीनां जर्मनीदेशस्य कम्पनीभिः कुलम् ५५,००० जनानां परिच्छेदस्य घोषणा कृता । तथ्याङ्कानि दर्शयन्ति यत् जर्मनकम्पनीषु वर्तमानपरिच्छेदस्य परिमाणं २००८ तमे वर्षात् सर्वोच्चस्तरं प्राप्तवान् अस्ति ।
अमेरिकादेशे गतवर्षात् आरभ्य बहुसंख्याकाः प्रसिद्धाः कम्पनीः अथवा वित्तीयसंस्थाः कर्मचारिणः परिच्छेदं कृतवन्तः, यत्र गूगल, अमेजन, माइक्रोसॉफ्ट, आईबीएम, टेस्ला, गोल्डमैन् सैच्स्, मोर्गन स्टैन्ले, सिटीग्रुप्, ब्ल्यारॉक् इत्यादीनां उद्योगविशालकायः कम्पनीः सन्ति व्यावसायिकसूचनाजालस्थलस्य crunchbase इत्यस्य आँकडानुसारं गतवर्षे सामूहिकपरिच्छेदेन १९१,००० तः अधिकाः अमेरिकीप्रौद्योगिकीकम्पनीकर्मचारिणः परित्यक्ताः, २०२४ तमवर्षपर्यन्तं च एषा प्रवृत्तिः निरन्तरं वर्तते
इदं २०२१ तमस्य वर्षस्य नवम्बर्-मासस्य १३ दिनाङ्के इङ्ग्लैण्ड्-देशस्य लण्डन्-नगरे गृहीतं माइक्रोसॉफ्ट-ब्राण्ड्-चिह्नम् अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (तस्वीरः टिम आयर्लैण्ड्)विदेशीयमाध्यमेन पूर्वं प्रकटितं यत् दक्षिणकोरियादेशस्य सैमसंग इलेक्ट्रॉनिक्सः वैश्विक आर्थिकमन्दतायाः कारणेन न्यूनीकृतमागधायाः प्रतिक्रियारूपेण बृहत्परिमाणेन कर्मचारिणः परिच्छेदं कर्तुं शक्नोति। वर्षस्य आरम्भे श्रमिकान् परित्यक्तुं निर्णये जर्मनीदेशस्य बहुराष्ट्रीयकम्पनी बोस्चसमूहेन उक्तं यत् ऊर्जायाः कच्चामालस्य च व्ययस्य तीव्रवृद्ध्या आर्थिकमन्दतायाः उच्चमहङ्गानि च सह मिलित्वा कम्पनी राजस्वं वर्धयितुं व्ययस्य न्यूनीकरणं च कर्तुं बाध्यं कृतवती .
राष्ट्रियविकाससुधारआयोगस्य अन्तर्राष्ट्रीयसहकारकेन्द्रस्य सहायकशोधकः झाओ जिंग् इत्यनेन उक्तं यत् बृहत् बहुराष्ट्रीयकम्पनीभिः परिचालनदबावस्य तीव्रवृद्धिः अभवत्, अतः संकटस्य प्रतिक्रियारूपेण कर्मचारिणः परिच्छेदनं कृत्वा तेषां परिमाणं संकुचितं कर्तव्यम् अस्ति न केवलं निगमस्य सामरिकसमायोजनस्य अभिव्यक्तिः, अपितु विपण्यसंकेतः अपि, यत् दर्शयति यत् विश्वस्य आर्थिकपुनरुत्थानस्य विषये अनिश्चितता।
वैश्विकव्यापारविकासवातावरणं क्षीणं भवति
पर्यवेक्षकाणां मतं यत् भूराजनीतिकतनावः, अपर्याप्तमागधा, विखण्डिता आपूर्तिशृङ्खला च वैश्विकउद्यमानां विकासवातावरणस्य सर्वाधिकं गम्भीरं क्षतिं कृतवन्तः
अन्तिमेषु वर्षेषु यूरोपीयसङ्घः, अमेरिका इत्यादिषु प्रमुखेषु अर्थव्यवस्थासु माङ्गल्यं दुर्बलम् अस्ति । यूरोपीय अर्थव्यवस्थायाः कृते अधः गमनस्य जोखिमाः निरन्तरं सञ्चिताः सन्ति, जर्मनी, "यूरोपीय आर्थिकइञ्जिन" अस्मिन् वर्षे द्वितीयत्रिमासे आर्थिकसंकोचनं अनुभवति स्म यूरोक्षेत्रस्य भविष्यस्य आर्थिकदिशा अस्पष्टा एव अस्ति। अमेरिकादेशे दीर्घकालीन उच्चव्याजदरनीतीनां माङ्गल्याः निरोधात्मकः प्रभावः अधिकाधिकं स्पष्टः अभवत् ।
मे २४ दिनाङ्के जर्मनीदेशस्य बर्लिन्-नगरस्य एकस्मिन् सुपरमार्केट्-मध्ये ग्राहकाः शॉपिङ्गं कुर्वन्ति स्म । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेईचीनविश्वव्यापारसङ्गठनस्य अनुसन्धानसङ्घस्य अध्यक्षः चोङ्ग क्वान् इत्यनेन सिन्हुआ न्यूज एजेन्सी इत्यस्मै उक्तं यत् अन्तिमेषु वर्षेषु भूराजनीतिकस्थितिः तनावपूर्णा एव अस्ति, येन "वैश्वीकरणविरोधी" प्रवर्तते, वैश्विकसहकार्यस्य क्षतिः, विपण्यसम्बन्धाः दुर्बलाः, वैश्विकः औद्योगिकः च भवति विकासः अधिकाधिकं अस्थिरः भवति, येन कम्पनीः आव्हानानां सामनां कुर्वन्ति अन्तर्राष्ट्रीयवातावरणं व्यावसायिकवातावरणं च अधिकं अनिश्चितम् अस्ति।
विश्वबैङ्केन प्रकाशितेन हाले एव प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् वर्धमानस्य अस्थिरस्य भूराजनीतिकवातावरणस्य कारणेन विश्वस्य अर्थव्यवस्थायां अनिश्चिततां अधिकं वर्धिता, उपभोक्तृणां निगमानाञ्च विश्वासः क्षीणः अभवत्, वित्तीयबाजारस्य अस्थिरता च वर्धिता। प्रतिवेदने भविष्यवाणी कृता यत् अस्मिन् वर्षे आगामिवर्षे च विश्वस्य आर्थिकवृद्धेः दरः २०१५ तः २०१९ पर्यन्तं औसतस्तरात् ०.५ प्रतिशताङ्कः न्यूनः भविष्यति, यदा तु वस्तूनाम् औसतमूल्यं प्रायः ४०% अधिकं भवति
नेशनल् इन्स्टिट्यूट् फ़ॉर् ओपनिंग अप इत्यस्य शोधकर्तारः अन्तर्राष्ट्रीयव्यापार अर्थशास्त्रविश्वविद्यालयस्य आर्थिककूटनीतिसंशोधनकेन्द्रस्य निदेशकः वाङ्ग होङ्ग्यु इत्यस्य मतं यत् २००८ तमे वर्षे अन्तर्राष्ट्रीयवित्तीयसंकटस्य अनन्तरं विश्वस्य अर्थव्यवस्था नूतनानां विकासबिन्दून् अन्वेष्टुं संघर्षं कुर्वती अस्ति कोविड-१९ महामारी विश्वस्य अर्थव्यवस्थायां भृशं प्रभावं कृतवती अस्ति, यस्य परिणामेण सामान्यतया दुर्बलमागधा, दुर्बलपुनरुत्थानम् च अनेकेषां बहुराष्ट्रीयकम्पनीनां परिचालनकठिनतासु धावितुं पृष्ठभूमिः अस्ति।
"अमेरिकनकारकः" निगमस्य कठिनतां वर्धयति
एस एण्ड पी ग्लोबल मार्केट इन्टेलिजेन्स इत्यस्य प्रतिवेदने सूचितं यत् फेडरल् रिजर्वस्य दीर्घकालीनरूपेण उच्चव्याजदराणां निर्वाहेन बृहत् मालवस्तुं धारयितुं व्ययः वर्धितः, येन केचन कम्पनयः "कोनो बृहत् इन्वेण्ट्री" इति रणनीतिं स्वीकुर्वितुं बाध्यन्ते तथा च आपूर्तिशृङ्खलायाः जोखिमाः वर्धन्ते।
चोङ्गक्वान् इत्यनेन सूचितं यत् अमेरिकादेशः आर्थिकव्यापारविषयेषु शस्त्रीकरणं करोति, बहुधा प्रतिबन्धानां उपयोगं करोति, व्यापारसंरक्षणवादं अन्धविवेकीरूपेण कार्यान्वयति, भूराजनीतिकसङ्घर्षान् निरन्तरं प्रेरयति, संसाधनविनियोगस्य अनुकूलनार्थं उन्मुखं वैश्विकं आपूर्तिशृङ्खलाउद्योगशृङ्खलां बाधते, वैश्विकव्यापारव्यवस्थां च गम्भीररूपेण क्षीणं करोति तथा च सामान्यता आर्थिक तथा व्यापारिक सम्बन्ध।
झाओ जिंग् इत्यस्य मतं यत् अमेरिकादेशस्य "वियुग्मनस्य विच्छेदनस्य च" प्रचारेन विश्वस्य अर्थव्यवस्थायाः विज्ञानस्य प्रौद्योगिक्याः च विकासे गम्भीररूपेण बाधा अभवत्, उद्यमानाम् विकासे च नकारात्मकः प्रभावः अभवत् "चिप् एण्ड् साइंस एक्ट्" इत्यस्य निर्माणात् आरभ्य "इन्फ्लेशन रिडक्शन् एक्ट्" इत्यस्य प्रवर्तनपर्यन्तं तथाकथितस्य "फ्रेंडली शोर आउटसोर्सिंग्" इत्यस्य प्रवर्धनपर्यन्तं ते सर्वे अन्तर्राष्ट्रीयबहुपक्षीयव्यापारव्यवस्थां संकटग्रस्तं कुर्वन्ति तथा च वैश्विक औद्योगिकं तथा... आपूर्ति श्रृङ्खला।
वाङ्ग होङ्ग्यु इत्यस्य मतं यत् फेडरल् रिजर्व् इत्यनेन दीर्घकालं यावत् उच्चव्याजदरनीतीनां निर्वाहेन वैश्विकतरलतायाः कठिनता अभवत्, व्यापारिकवातावरणं च प्रभावितम्। यद्यपि फेडस्य नीतिः परिवर्तते तथापि तया कृतं क्षतिं मरम्मतं कर्तुं कठिनम् अस्ति।
१८ सेप्टेम्बर् दिनाङ्के अमेरिकी फेडरल् रिजर्वस्य अध्यक्षः पावेल् वाशिङ्गटननगरे पत्रकारसम्मेलने भागं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्ग इत्यस्य चित्रम्चोङ्गक्वान् इत्यनेन दर्शितं यत् फेडरल् रिजर्वस्य व्याजदराणां वर्धनेन न्यूनीकरणेन च उत्पन्नः "डॉलरज्वारः" विश्वस्य अर्थव्यवस्थां "समृद्धि-संकट-मन्दतायाः" एकस्मिन् चक्रे निमज्जितवान् अमेरिकायाः ​​मौद्रिकनीतिः विश्वस्य कृते गैरजिम्मेदारिकः अस्ति, सा केवलं स्वस्य घरेलु आर्थिकस्थितेः विषये विचारं करोति, वैश्विक आर्थिकचक्रस्य सह समन्वयं न करोति इति अनिवार्यम् एतेन तथाकथितस्य "अमेरिकनशीतस्य, वैश्विकचिकित्सा" इति घटनायाः कारणं जातम् वैश्विकवित्तीयविपण्यं व्यापकं कृतवान् ।
प्रतिवेदन/प्रतिक्रिया