समाचारं

किं गर्भिणीः मधु खादितुम् अर्हन्ति ?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मधु पाचनं वर्धयितुं, भूखं वर्धयितुं, शान्तं कर्तुं, निद्रां प्रेरयितुं च शक्नोति, अनेकेषां महिलानां प्रियं च सर्वदा अस्ति । तथापि बहवः भृङ्गप्रेमिणः प्रश्नाः सन्ति यत् गर्भिणीः मधु पिबितुं शक्नुवन्ति वा ? वस्तुतः मधुना गर्भवतीनां स्वास्थ्ये, शिशुनां, लघुबालानां च वृद्धौ विकासे च सकारात्मकः प्रभावः भवति ।

गर्भरोगाणां प्रभावी निवारणं कुर्वन्तु

गर्भिणीभिः प्रतिदिनं प्रातः अपराह्णे च स्वस्य पेयजलस्य कतिपयानि बिन्दूनि मधुनि स्थापयितव्यानि, येन गर्भधारणेन उत्पन्नः उच्चरक्तचापस्य लक्षणं, गर्भावस्थायाः रक्ताल्पता, गर्भसम्बद्धाः यकृतशोथः इत्यादयः रोगाः प्रभावीरूपेण निवारयितुं शक्यन्ते

उच्चरक्तचापयुक्तानां गर्भिणीनां कृते प्रतिदिनं प्रातः सायं च १ कप मधुजलं पिबितुं अतीव लाभप्रदं भवति, यतः मधुस्थस्य पोटेशियमस्य प्रभावः भवति यत् शरीरे प्रवेशानन्तरं सोडियमं निर्गच्छति, रक्ते विद्युत् विलेयकसन्तुलनं च निर्वाहयति जठरान्त्रस्य व्रणयुक्तानां कृते गर्भिणीनां कृते मधु एकं उत्तमं पोषणं उत्पादं भवति यत् शारीरिकं फिटनेसं वर्धयितुं शक्नोति ।

गर्भिणीषु कब्जं प्रभावीरूपेण निवारयति

गर्भिणीषु गर्भावस्थायां कब्जस्य अनुभवः भवति, मधुस्य रेचकप्रभावः भवति, अतः मधुस्य सेवनेन कब्जं बवासीरस्य रक्तस्रावः च प्रभावीरूपेण निवारयितुं शक्यते गर्भिणीः अधिकं मधुं लोभं न कुर्वन्तु प्रतिदिनं १ तः २ चम्मचम् अपि सेवितुं शस्यते ।