समाचारं

एतत् एव भवितुमर्हति यत् अस्माभिः अन्विष्यमाणं मातापितृत्वं

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकसंस्कृतेः अग्रे वाहयन्तु, जनानां हृदयं च उष्णं कुर्वन्तु

यदा मम बालकाः अकादमीसम्बद्धे मिंगडे-अकादमी-बालवाटिके, ३६ तमे चीनीय-अध्ययन-प्रकाश-वर्गे च प्रवेशं कृतवन्तः तदा आरभ्य अद्यपर्यन्तं अहं मम बालकैः सह अध्ययनं शिक्षणं च कर्तुं अकादमीं अनुसृत्य अस्मि, बालकानां पालनस्य सम्यक् मार्गं च अन्विष्यमाणः अस्मि |. "मेङ्ग मेङ्गस्य माता त्रिवारं गता", "श्वश्रूः गोदना कृता", "नाङ्ग यिंगिंग् हिमं प्रतिबिम्बयति", "पञ्च पुत्राः साम्राज्यपरीक्षायां उत्तीर्णाः", "शिरः किरणैः सह कैंटिलीवरं कृतवान् च... ऊरुषु छूरेण शङ्कुः" इत्यादयः, परन्तु वयं तस्य अभ्यस्ताः स्मः। अस्मिन् शनिवासरे अहं अकादमीयाः अभिभावकवर्गे "आत्मसंवर्धनं, बालजीवनस्य वृद्धौ उदात्तः व्यक्तिः भवितुम् आत्मनः सुदृढीकरणं च" इति व्याख्यानं श्रुतवान्। एतत् द्वितीयवारं मया श्रुतं यत् श्रीमान् अस्मिन् एव विषये कथयति। समानाः प्रश्नाः, समानाः विचाराः, समानाः सिद्धान्ताः, मम पतिः कष्टं स्वीकृतवान् यत् एषा एव मातापितृविधिः भवेत् इति वयं अन्विष्यमाणाः आस्मः।

अहं अन्तिमं व्याख्यानं स्मरामि यत् अहं उपस्थितः आसम्, अहं मम चिन्तनानि अपि लिखितवान्। परन्तु सत्यं वक्तुं शक्यते यत् अहं वास्तवतः मातापितृत्वस्य सिद्धान्तान् न अवगच्छामि । किञ्चित् अवगच्छामि, परन्तु पुनरागमने किमपि कार्यं न कृतवान्, न च मम आत्मनः उपरि कठोराः आवश्यकताः आसन्, किं पुनः स्वशक्तिः । अस्मिन् समये शिक्षकः पुनः अवदत्- बालकानां पालनस्य सर्वोत्तमः उपायः अस्ति यत् मातापितृरूपेण स्वकर्तव्यं निर्वहन्तु यत् बालशिक्षा जीवनस्य बृहत्तमः करियरः अस्ति, तदर्थं समर्पणं कर्तुं च इच्छुकः भवन्तु; बालकाः स्वस्य अभ्यासं कर्तुं उदाहरणेन नेतृत्वं कर्तुं च भवन्ति। अहं महापुरुषस्य माओत्सेतुङ्गस्य माता वेन् किमेई इत्यस्य विषये चिन्तयामि। सा कदापि पुस्तकं न पठितवती सा बाल्यकालात् बौद्धधर्मे विश्वासं कृत्वा सत्कर्माणि कृत्वा गुणसञ्चयम् अकरोत् । वेन किमेई अन्येषां प्रति मैत्रीपूर्णा, सहायका च आसीत्, अतः सा माओत्सेतुङ्गस्य बाल्यकालात् एव प्रभाविता आसीत्, एषः एव वैचारिकः आधारः भवेत् यत् सः सत्यं अन्वेष्टुं, जनानां सेवां च करोति चीनी साम्यवादीदलस्य क्रान्तिं अन्त्यपर्यन्तं नेतुम्, चीनस्य श्रमिकजनानाम् उद्धारं कृत्वा, नूतनं चीनस्य स्रोतः निर्मातुम्।