2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पूर्वं एन्थ्रोपिक्-संस्थायाः मुख्याधिकारी अपि अवदत् यत् एआइ-माडल-प्रशिक्षणस्य वर्तमानव्ययः १ अर्ब-अमेरिकीय-डॉलर् अस्ति, आगामिषु वर्षत्रयेषु एषा संख्या १० अर्ब-अमेरिकी-डॉलर्-पर्यन्तं वा १००-अर्ब-अमेरिकीय-डॉलर्-पर्यन्तं वा वर्धयितुं शक्नोति ] .
"१०,०००-का-समूहः" उद्योगेन बृहत्-परिमाणस्य मॉडल-प्रतियोगितायाः अस्य दौरस्य "टिकटः" इति गण्यते अधुना "१००,०००-का-समूहः" प्रौद्योगिकी-दिग्गजानां कृते प्रतिस्पर्धां कर्तुं नूतनं उच्चभूमिं जातम्
बैडु-समूहस्य कार्यकारी-उपाध्यक्षः शेन् डौ-इत्यनेन २५ सितम्बर्-दिनाङ्के बैडु-झियुन्-सम्मेलने उक्तम्
सः उल्लेखितवान् यत् विगतवर्षे ग्राहकानाम् आदर्शप्रशिक्षणस्य मागः उच्छ्रितः अस्ति, तथा च आवश्यकः क्लस्टर-आकारः बृहत्तरः बृहत्तरः भवति तस्मिन् एव काले आदर्श-अनुमान-व्ययस्य निरन्तर-क्षयस्य सर्वेषां अपेक्षाः अपि अधिकाधिकाः भवन्ति |. एतेषां gpu प्रबन्धनस्य स्थिरतायाः प्रभावशीलतायाश्च उच्चतराः आवश्यकताः अग्रे स्थापिताः सन्ति । तस्मिन् एव दिने बैडु इत्यनेन स्वस्य एआइ विषमगणनामञ्चं baige 4.0 इत्यस्य उन्नयनं कृतम्, यस्मिन् 100,000-कार्ड-क्लस्टर्-इत्यस्य परिनियोजनस्य प्रबन्धनस्य च क्षमता अस्ति ।
वस्तुतः, जननात्मककृत्रिमबुद्धिविस्फोटस्य अस्य दौरस्य कारणं "बृहत्प्रयत्नाः चमत्कारं उत्पादयितुं शक्नुवन्ति" इति अतः वाङ्का-समूहः एआइ-इत्यस्य मूलवृत्ते प्रवेशार्थं "मानकविन्यासः" इति उद्योगेन गण्यते । परन्तु अधुना वाङ्का अपि पूर्णतया आग्रहं पूरयितुं न शक्नोति। न केवलं बैडु, अपितु अधिकाधिकाः उद्योगदिग्गजाः उच्चतरं कम्प्यूटिंग्-दक्षतां, बृहत्-माडल-प्रदर्शनं च अनुसृत्य एकलक्ष-कार्ड-समूहान् परिनियोजयन्ति
सद्यःकाले युन्की सम्मेलने अलीबाबा क्लाउड् इत्यनेन एआइ युगं परितः नूतनं आधारभूतसंरचनं प्रदर्शितम्, यस्मिन् एकः नेटवर्क् क्लस्टरः एकलक्षं कार्ड् स्तरं यावत् विस्तारितः अस्ति, सः चिप्स्, सर्वर, नेटवर्क्, भण्डारणतः आरभ्य शीतलनपर्यन्तं सर्वं विकसितवान् अस्ति विद्युत् आपूर्तिः, तथा च आँकडाकेन्द्राणि भविष्याय उन्नत एआइ आधारभूतसंरचनानां पुनर्निर्माणम्।